________________
८५८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अध्वप्रकृते सूत्रम् ४६ इति कृत्वा ग्रहणा-ऽऽकर्षणादिषु पदेषु विधीयमानेषु महान् प्रवचनस्योड्डाहो भवेत् ॥३०४४॥
संजमविराहणाए, महन्वया तत्थ पढम छक्काया।
विइए अतेण तेणं, तइऍ अदिन्नं तु कंदाई ॥ ३०४५ ॥ 'संयमविराधना द्विविधा-मूलगुणविषया उत्तरगुणविषया च । 'तत्र' मूलगुणविषयायां 5 महाव्रतानि विराध्यन्ते । तत्र प्रथमे महाव्रते रात्रावचक्षुर्विषयतया 'षटकायाः' पृथिव्यादयो विनाशमश्नुवते, द्वितीये रजन्यामस्तेनमपि स्तेनमिति भाषेत, तृतीये कन्दमूलादिकम् 'अदत्तं' खामिना अवितीर्ण गृह्णीयात् ॥ ३०४५ ॥ अथवा
दियदिन्ने वि सचित्ते, जिणतेन्नं किमुय सव्वरीविसए ।
जेसिं व ते सरीरा, अविदिन्ना तेहिं जीवेहिं ॥ ३०४६ ॥ 10 यद्यपि कन्दादिकं खामिना दत्तं गृह्णाति तथापि सचित्तमिति कृत्वा 'जिनैः' तीर्थकरैर्नानुज्ञातमिति दिवाऽपि स्तन्यं भवति किं पुनः शर्वरी-रात्रिस्तद्विषये-तद्गोचरे गृह्णतः ? । येषां वा जीवानां तानि कन्दादीनि शरीराणि तैरवितीर्णानि गृह्णतस्तृतीयव्रतभङ्गो भवति ॥ ३०४६ ॥
पंचम अणेसणादी, छटे कप्पो व पढम बिड्या वा।
भग्गवउ त्ति य जातो, अपरिणतो मेहुणं पि वए ॥ ३०४७ ॥ 15 पञ्चमे महाव्रते अनेषणीयम् , आदिशब्दादाकीर्ण विकीर्ण हिरण्यादिकं च गृह्णतः परिग्रहो भवति । षष्ठे' रात्रिभक्तवते - "कप्पो व” त्ति विभक्तिव्यत्ययाद् । अध्यकल्पं भुञ्जीत, "पढम बीया व" त्ति प्रथम-द्वितीयपरीषहातुरो वा रजन्यां भुञ्जीत वा पिबेद्वा, एवं षष्ठव्रतविराधना । ततश्च 'भग्नवतोऽहम्' इति बुद्ध्या मैथुनमपि 'बजेत्' सेवेत, यद्वा योऽद्याप्यपरि
णतः स सार्थे व्रजति सति कायिक्यादिनिमित्तमपसृतः सन् काञ्चिदविरतिकामप्यपसृतां विलो20 क्याल्पसागारिके प्रतिसेवेत ॥ ३०४७ ॥ भाविता मूलगुणविराधना । अथोत्तरगुणविराधनां भावयति. रीयादऽसोहि रत्ति, भासाए उच्चसद्दवाहरणं ।
न य आदाणुस्सग्गे, सोहऍ कायाइ ठाणाई ॥ ३०४८ ॥ रात्रावीर्यादीनां समितीनाम् 'अशोधिः' शोधिन भवति । तत्राचक्षुर्विषयत्वेनेर्यासमितिम् , 25 पथो विप्रणष्टानां साधूनामुच्चशब्देन व्याहरणं कुर्वन् भाषासमितिम् , उपलक्षणत्वादुदकार्दादिकमपश्यन्नेषणासमितिम् , तथाऽपत्युपेक्षिते भूभागे "ठाणाइ'' त्ति स्थान-निषदनादीनि कुर्वन्नादाननिक्षेपसमितिम् , अस्थण्डिले "कायाई" ति कायिक्यादि व्युत्सृजन् उत्सर्गसमितिं च न शोधयति ॥ ३०४८ ॥ एषा सर्वा संयमविराधना । अथात्मविराधनामुपदर्शयति
__ वाले तेणे तह सावए य विसमे य खाणु कंटे य ।
अकम्हाभयं आयसमुत्थं, रत्तिं मग्गे भवे दोसा ॥ ३०४९ ॥ १ रात्रौ गच्छतां संयमविराधना द्विविधा भवति, तद्यथा-मूल कां० ॥ २ तीर्ण 'सान्धकारतया केनाऽपि न दृश्येऽहम्' इति वुद्ध्या गृह्णी कां० ॥ ३°ते सान्धकारतया अने° कां ॥ ४ एतचिह्नगतः पाठः भा० त० डे० नास्ति ॥ ५°भयं अहे उसमु ता० । “अकम्हाभयं अहेतुकं" इति चूर्णी विशेषचूर्णौ च ॥
130
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org