________________
भाप्यगाथाः ३०३७-४४] प्रथम उद्देशः ।
इहरा वि ता न कप्पइ, अद्धाणं किं तु राइविसयम्मि ।
अत्थावनी संसइ, कप्पड़ कजे दिया नूणं ।। ३०४०॥ इतरथाऽपि तावन्न कल्यतेऽध्वानं गन्तुं 'किन्तु' किं पुना रात्रिविषये ? तत्र सुतरां न कल्पते । यतश्च सूत्रं रात्रिविषयं प्रतिषेधं विधत्ते अतः 'अर्थापत्तिः' सामर्थ्यगम्यता सैव 'शंसति' कथयति-नूनं ज्ञायते दिवा 'कार्ये' ज्ञानादौ समुत्पन्नेऽध्यानमपि गन्तुं कल्पते । ॥ ३०४० ॥ अथाध्वानमेव भेदतः प्ररूपयन्नाह
अद्धाणं पि य दुविहं, पंथो मग्गो य होइ नायव्यो ।
पंथम्मि नत्थि किंची, मग्गो सग्गामों गुरु आणा ।। ३०४१ ॥ "अद्धाणं" ति नपुंसकनिर्देशः प्राकृतत्वात् , ततो» अध्वा द्विविधः, तद्यथा-पन्था मार्गश्च । पन्था नाम-यत्र ग्राम-नगर-पल्ली-वजिकानां 'किश्चिद्' एकतरमपि नास्ति । यत्र पुन-10 ग्रामानुग्रामपरम्परया वसिमं भवति स सग्रामो मार्ग उच्यते । द्वयोरपि रात्री गच्छतश्चत्वारो गुरुकाः; दिवा तु पथि चतुर्गुरवः, मार्गे चतुर्लघवः, आज्ञादयश्च दोषाः ॥ ३०४१ ॥
तं पुण गम्मिज दिवा, रत्तिं वा पंथ गमण मग्गे वा ।
रत्तिं आएसदुगं, दोसु बि गुरुगा य आणादी ॥ ३०४२ ।। स पुनरध्वा दिवा गम्येत रात्रौ वा, तच्चोभयमपि गमनं पथि वा मार्गे वा स्यात् । तत्र 15 रात्रिशब्दे आदेशद्वयम् । केचिदाचार्या ब्रुवते-सन्ध्या यतो राजते-शोभते तेन निरुक्तिशैल्या रात्रिरुच्यते, यस्तु सन्ध्याया अपगमः स विकालः । अन्ये तु ब्रुवते—यतः सन्ध्याया अपगमे चौर-पारदारिकादयो रमन्ते ततोऽसौ रात्रिरिति परिभाष्यते, सन्ध्यायां तु यत एते विरमन्ति ततः सा विकालः । पन्थानं वा मार्ग वा यदि रात्रौ विकाले वा गच्छति तदा द्वयोरपि चत्वारो गुरवः आज्ञादयश्च दोषाः । इयमन्याचार्यपरिपाट्या गाथा ततो न पौनरुत्यम् 20 ॥३०४२ ॥ तत्र मार्गे तावद दोषानुपदिदर्शयिषुराह
मिच्छत्ते उड्डाहो, विराहणा होइ संजमा-ऽऽयाए ।
रीयाइ संजमम्मी, छकाय अचक्खुविसयम्मि ॥ ३०४३ ॥ रात्रौ मार्गे गच्छतः साधून दृष्ट्वा कश्चिदभिनवधर्मा मिथ्यात्वं गच्छेत् । उड्डाहो वा प्रवचनस्य भवति । विराधना वा संयमा-ऽऽत्मविषया भवेत् । तत्र संयमविराधनायामीर्यासमिति-25 प्रभृतिकाः समितीन शोधयति, रात्रौ वाऽचक्षुर्विषये षटकाया विराध्यन्ते । एष द्वारगाथासङ्केपार्थः ॥ ३०४३ ॥ साम्प्रतमेनामेव सविस्तरं विवृणोति
किं मण्णे निसि गमणं, जतीण सोहिंति वा कहं इरियं ।
जइवेसेण व तेणा, अडंति गहणाइ उड्डाहो ॥ ३०४४ ॥ अमीषां परलोककार्योद्यतानां यतीनां किमर्थं 'निशि' रात्रौ गमनम् ? किं मन्ये दुष्टचित्ता 30 अमी ? कथं वा रात्रावटन्तोऽमी ई- शोधयन्ति ? यथा चैतदसत्यं तथा सर्वमप्यमीषामसत्यमिति मिथ्यात्वं स्थिरीकृतमुत्पादितं वा भवति । तथा 'यतिवेषेण नूनममी स्तेनाः पर्यटन्ति' ११ एतचिह्नगतः पाठः भा० त० डे. नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org