Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 302
________________ 10 भाप्यगाथाः ३०६३-७०] प्रथम उद्देशः ।, ८६३ रिका नाम-यत्र गताः तत्र रूपकादिकं प्रक्षिप्य समुद्दिशन्ति, समुद्देशनानन्तरं भूयोऽप्यग्रतो गच्छन्ति, एष चतुर्थः । कार्पटिकाः-भिक्षाचरास्ते भिक्षां भ्रमन्तो व्रजन्ति तेषां सार्थः पञ्चमः ॥ ३०६६ ॥ अथैनामेवं गाथां विवृणोति गंतव्यदेसरांगी, असत्थ सत्थं पि कुणति जे दोसा। इअरो सत्थमसत्थं, करेइ अच्छंति जे दोसा ॥ ३०६७ ॥ यो गन्तव्ये देशे रागी स सार्थप्रत्युपेक्षकः कृतोऽसार्थमपि सार्थ करोति, ततः कुसार्थेन गच्छतां ये दोषास्तानापद्यन्ते, तन्निप्पन्नं प्रायश्चित्तं सूरयः प्रामुवन्तीति भावः । » 'इतरो . नाम' गन्तव्यदेशद्वेषवान् स सार्थमप्यसार्थ करोति, ततस्तत्राशिवादिषु सन्तिष्ठमानानां ये दोषास्तान प्राप्नुवन्ति । । तस्माद् राग-द्वेषविमुक्तः सार्थप्रत्युपेक्षकः सूरिभिः प्रस्थापनीयः ॥ ३०६७॥ अथ सार्थपञ्चकेऽपि गमनक्रमं गुणागुणविभागं च दर्शयति-- उप्परिवाडी गुरुगा, तिसु कंजियमादिसंभवो होजा। परिवहणं दोसु भवे, वालादी सल्ल गेलने ॥३०६८॥ 'उत्परिपाट्या' यथोक्तक्रममुल्लङ्य यदि सार्थेन सह गच्छन्ति तदा चतुर्गुरुकाः । किमुक्तं भवति ?–भण्डीसार्थे विद्यमाने यदि बहिलकसार्थेन गच्छन्ति तदा चतुर्गुरुकाः, अथ भण्डीसार्थो न प्राप्यते ततो बहिलकसार्थेनापि गन्तव्यम् , तत्र विद्यमाने भारवहसार्थेन गच्छन्ति 15 तदापि चतुर्गुरवः, एवं भारवहादिसार्थेप्यपि भावनीयम् । अत्र चायेषु 'त्रिषु' भण्डी-बहिलकभार्रवह सार्थेषु काञ्जिकोंदिपानकानां सम्भवो भवेत् , 'द्वयोस्तु' भण्डी-बहिलकसार्थयोर्वालानाम् आदिशब्दाद् वृद्धानां दुर्बलानां शल्यविद्धानां ग्लानानां च परिवहनं भवेत् ॥ ३०६८॥ किं पुनः सार्थे प्रत्युपेक्षणीयम् ? इत्याह-- सत्थं च सत्थवाह, सत्थविहाणं च आदियत्तं च । 20 दव्यं खेत्तं कालं, भावोमाणं च पडिलेहे ॥ ३०६९॥ . सार्थं सार्थवाहं सार्थविधानम् आतियात्रिकं द्रव्यं क्षेत्रं कालं भावम् अवमानं च प्रत्युपेक्षेत इति द्वारगाथास पार्थः ॥ ३०६९ ॥ साम्प्रतमेनामेव विवृणोति . सत्थि ति पंच भेया, सत्थाहा अट्ठ आइयत्तीया । सत्थस्स विहाणं पुण, गणिमाई चउविहं होइ ॥ ३०७० ॥ सार्थ इति पदेन भण्डीसार्थादयः पूर्वोक्ताः पञ्च भेदा गृहीताः । सार्थवाहाः पुनरष्टौ, आतियात्रिका अप्यष्टौ, उभयेऽप्युत्तरत्र वश्यन्ते । सार्थविधानं पुनर्गणिमादिभेदाच्चतुर्विधं भवति। १°व नियुक्तिगाथां कां० ॥ २ रागो भा० । एतदनुसारेणैव भा० टीका । दृश्यतां टिप्पणी ३ ॥ ३ यस्य गन्तव्य देश रागः स सार्थ भा० ॥ ४-५ एतन्मध्यगतः पाठः भा० त. 3. नान्ति ॥ ६ रवाह का• विना ॥ ७ रवाह' क•ि ॥ ८ 'रवाह' मो० ले ॥ ____९ कायामोष्णोदकादि क्रा० ॥ १० कथं पुनः सार्थःप्रत्युपेक्षणीयः? भा०॥ ११ ताः, ते च विधिना प्रतिलेखनीयाः । तथा सार्धवा" का ॥ १२ 'आतियात्रिकाच' सार्थरक्षकाः तेऽयष्टी, उभयेषामपि भेदा वक्ष्यमाणलक्षणाः पतिलेखनीयाः। सार्धविधानं कां। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364