Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भाष्यगाथाः ३०४५-५३ ] .. प्रथम उद्देशः ।
८५९ रात्रौ मार्गे गच्छत एते दोषाः- 'व्यालेन' सर्पादिना दश्येत, स्तेनैरुपकरणं संयतो वा हियेत, सिंहादिभिर्वा श्वापदैरुपद्र्येत, 'विषमे वा' निम्नोन्नते प्रपतेत् , स्थाणुना वा कण्टकैर्वा विध्येत, अथवा 'आत्मसमुत्थं' स्तेनादिबाह्यहेतुविरहेण स्वचित्तकल्पनोत्प्रेक्षितमकम्माद्भयं रात्री मार्गे गच्छतो भवेत् ॥ ३०४९ ॥ अथात्रैव द्वितीयपदमाह
कप्पइ गिलाणगट्ठा, रत्तिं मग्गो तहेव संझाए।
पंथो य पुवदिट्ठो, आरक्खिओं पुव्वभणिओ य ॥ ३०५० ॥ अथ ग्लानः-रोगातः स एकस्माद् ग्रामाद् ग्रामान्तरं नेतव्यः, यद्वा ग्लानः कश्चिदपरत्र ग्रामादौ सञ्जातः तदर्थ तत्र गन्तव्यम् , एवं ग्लानाथ रात्रौ वा सन्ध्यायां वा मार्गो गन्तुं कल्पते । येन च पथा गन्तव्यं स पूर्वमेव-अर्वाग्दिने दृष्टः-प्रत्युपेक्षितो यथा भवति तथा कर्त्तव्यम् । आरक्षिकश्च पूर्वमेव भणितो विधेयः, » यथा-वयं ग्लानकारणेन रात्रौ गमिप्यामः, भव-10 द्भिर्न किमपि च्छलं ग्रहीतव्यम् । एवमुक्ते तेनानुज्ञाते सति गच्छन्ति ॥ ३०५० ॥ गतं मार्गद्वारम् । अथ पथिद्वारमाह
दुविहो ये होइ पंथो, छिन्नद्धाणंतरं अछिन्नं च ।
छिन्नम्मि नत्थि किंची, अछिन्न पल्लीहिं वइगाहिं ॥३०५१॥ द्विविधश्च भवति पन्थाः, तद्यथा-छिन्नाध्वान्तरमच्छिन्नाध्वान्तरं च । छिन्नं-ग्रामादिर-15 हितमध्धलक्षणं यदन्तरम्-अपान्तरालं तत् छिन्नाध्यान्तरम् , तद्विपरीतमच्छिन्नाध्वान्तरम् । तत्र च्छिन्ने पथि ग्राम-नगर-पल्ली-बजिकानां किञ्चिदेकतरमपि नास्ति, सर्वथैव शून्यत्वात् । यः पुनरच्छिन्नः पन्थाः स पल्लीभिर्वजिकाभिर्वा युक्तो भवति ॥ ३०५१ ॥
छिन्नेण अछिन्नेण व, रत्तिं गुरुगा य दिवसतो लहुगा।
उद्दद्दरे पवजण, सुद्धपदे सेवती जं च ॥ ३०५२ ॥ अनन्तरोक्तेन च्छिन्नेनाच्छिन्नेन वा पथा बनतो रात्रौ चतुर्गुरुकाः, दिवा गच्छतश्चतुर्लघुकाः।। अत एव यत्रो दराः पूर्यन्ते तत्र यद्यध्वानं प्रतिपद्यन्ते तदा शुद्धपदेऽप्येतत् प्रायश्चित्तम् , यच्चाकल्पनीयादिकं किमपि सेवते तन्निप्पन्नं पृथक् प्रायश्चित्तमापद्यते ॥ ३०५२ ॥ इदमेवे स्फुटतरमाहउद्दद्दरे सुभिक्खे, खेमे निरुबवे सुहविहारे ।
23 जइ पडिवञ्जति पंथं, दप्पेण परं न अन्नेणं ॥ ३०५३ ॥ 'ऊर्द्धदरे' अनन्तरोक्ते 'सुभिक्षे' सुलभभक्षे 'क्षेमे' स्तेन-परचक्रादिभयरहिते 'निरुपद्रवे' अशिवायुपद्रववर्जिते 'सुखविहारे' सुखेनैव मासकल्पविधिना विहर्तुं शक्ये, एवंविधे जनपदे सति यदि पन्थानं छिन्नमच्छिन्नं वा प्रतिपद्यते । कथम् ? इत्याह-'परं' केवलं 'दर्पण' देश. दर्शनादिनिमित्तं न 'अन्येन' ज्ञानादिना पुष्टालम्बनेन ॥ ३०५३ ॥ ततः किं भवति ? इत्याह--30
आणा न कप्पइ त्ति य, अणवत्थ पसंगताए गणणासो । १ इतोऽग्रे ग्रन्थाग्रं ५५०० इति भा० विना ॥ २ एतन्मध्यगतः पाठः का. एव वर्तते ॥ ३°काः प्रायश्चित्तम् , दिवसतो गच्छ° कां ॥
४°व स्पष्टतर भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364