Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 295
________________ सनियुक्ति-लघुभाष्य-धृत्तिके वृहत्कल्पसूत्रे [अध्वप्रकृते सूत्रम् ४६ प्रज्ञाप्योपकरणं ग्रहीतव्यमिति भावः । अथ प्रमादाद्युपहतो न मार्गयति न वा धौत-रक्तादिकमसंयतप्रायोग्यमिति कृत्वा गृह्णाति ततश्चतुर्लघवः ॥ ३०३६ ॥ वसिमे वि विवित्ताणं, एमेव य वीसुकरणमादीया । वोसिरणे चउलहुगा, जं अहिगरणं च हाणी जा ॥ ३०३७ ।। 5 न केवलमध्वनि विविक्तानां किन्तु 'वसिमेऽपि' जनपदे विविक्तानामुपकरणविष्वक्करणादीनि कार्याण्येवमेव मन्तव्यानि । यस्तु खोपकरणं व्युत्सृजति, 'को नामात्मानमायासयिष्यति ? इति कृत्वा न गवेषयतीति भावः, तस्य चत्वारो लघवः । यच्च 'अधिकरणम्' अप्कायप्रक्षालनादिकं या च तेनोपकरणेन विना सूत्रार्थयोः संयमयोगानां वा परिहाणिस्तन्निष्पन्नमपि प्रायश्चित्तम् । यत एवमतः सर्वप्रयत्नेन गवेषणीयम् ॥ ३०३७ ॥ ॥ हरियाहडियाप्रकृतं समाप्तम् ॥ अ ध्व ग म न प्र कृ त म् सूत्रम् नो कप्पइ निग्गंथाण वा निग्गंथीण वा राओ वा वियाले वा अद्धाणगमणं एत्तए ४६ ॥ 15 अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह हरियाहडियट्ठाए, होज विहेमाइयं न वारेमो । जं पुण रत्तिं गमणं, तदट्ट अबह वा सुत्तं ॥ ३०३८ ॥ विहे-अध्वनि गच्छतां हृताहृतिकार्थम् 'एवमादिकं' पल्लीगमनप्रभृतिकं भवेद् न वयं तद् वारयामः । यत् पुना रात्रावध्वनि गमनं 'तदर्थ' हृताहृतिकानिमित्तम् अथवा 'अन्यार्थम्' 20 अन्येषां-ज्ञानादिकारणानामर्थाय तत्र सूत्रमवतरति, तद् न कल्पत इति भावः ॥ ३०३८ ॥ अहवा तत्थ अवाया, वच्चंते होज रत्तिचारिस्स । जइ ता विहं पि रत्ति, वारेतविहं किमंग पुणो ॥३०३९ ।। अथवा 'तंत्र' अध्वनि व्रजतां यो रात्रिचारी-रात्रौ गमनशीलस्तस्य संयमा-ऽऽत्म-प्रवचनविषया बहवः प्रत्यपाया भवेयुरिति रात्रौ गमनं वार्यते । यदि च 'विहमपि' अध्वानमपि रात्री 30 गन्तुं वारयति ततः किमङ्ग पुनः 'अविहम्' अनध्वानम् ? जनपदे सुतरां रात्रौ गन्तुं वारयति इति भावः ॥ ३०३९ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा रात्री वा विकाले वाऽध्वगमनं 'एतुं' गन्तुमिति सूत्रार्थः ॥ अथ भाष्यविस्तरः १°य, तनिषेधार्थ प्रस्तुतसूत्रमारभ्यत इति ॥ ३०३८ ॥ अमुमेव सम्बन्धं प्रकारान्तरेजाह-अहवा० गाथा का ॥ २ 'तत्र' हताहतिकासूत्रोक्ते अध्व का० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364