Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 294
________________ ८५५ भाप्यगाथाः ३०२९-३६] प्रथम उद्देशः । अन्नस्स व पल्लीए, जयणा गमणं तु गहण तह चेव । गामाणुगामियम्मि य, गहिए गहणे य जं भणियं ॥ ३०३३ ॥ अथान्यस्य सेनापतेः पल्या हृतोपकरणस्याई नीतं भवेत् ततस्तत्रापि यतनया गमनं ग्रहणं च तथैव' अनुशिष्टि-धर्मकथादिना विधेयम् । एवमध्वनि विविक्तानां विधिरुक्तः । १ अथानध्वनि तमेवातिदिशति-'गामाणुगामि' इत्यादि, » प्रामानुग्रामिकेऽपि विहारे मासकल्प-5 विधिं कुर्वन्तो यदा विविक्ता भवन्ति तदा 'गृहीते' स्वहस्तचटिते "गहणे" ति गृह्यमाणे चोपकरणे उपधिपृथक्करणादिकं धर्मकथादिकं च यत् पूर्व भणितं तदेवात्रापि द्रष्टव्यम् ॥ ३०३३ ॥ इंदमेव व्याचिख्यासुराह तत्थेव आणवावेइ तं तु पेसेइ वा जहिं भद्दो । सत्थेण कप्पियारं, व देइ जो णं तहिं नेइ ॥ ३०३४ ॥ यधुपकरणमन्यस्यां पल्ल्यां नीतं तदा यदि मूलपल्लीपतिर्भद्रकस्तत उपकरणं तत्रैव' आत्मनो मूले तत्पल्लीवास्तव्यमानुषैरानाययति । अथवा 'तम्' इत्यात्मीयमनुष्यं तत्र प्रेषयति यत्रासावन्यस्य सेनापतेः पल्यामुपधिर्वर्तते । अथासौ न समर्थः खसमीपे आनाययितुं ततः सार्थेन सह तस्यां पल्ल्यां गन्तव्यम् । अथ सार्थो न प्राप्यते ततो मूलपल्लीपतिर्मानुषं मार्गयितव्यः । स च 'कल्पितारं' मार्गदर्शयितारं खमनुष्यं ददाति यः 'तत्र' पल्ल्यां "ण"मिति तान् साधून 15 नयति ॥ ३०३४ ॥ अणुसट्ठाई तत्थ वि, काउ सपल्लि इतरीसु वा घेत्तुं । सत्थेणेव जणवयं, उविति अह भदए जयणा ॥ ३०३५ ॥ _ 'तत्रापि' पल्ल्यामनुशिष्टि-धर्मकथादिप्रयोगं कृत्वा गृहीत्वा च स्वकीयमुपकरणजातम् , यदि ततः सार्थो न लभ्यते ततस्तेनैव मनुष्येण सह खपल्यामागच्छन्ति, मूलपल्ल्यामित्यर्थः । तत्र 20 चागत्य सार्थेन सह जनपदमुपयान्ति । अथ तस्याः पल्ल्याः सकाशादितरासां जनपदप्रत्यन्तपल्लीनां सार्थों लभ्यते तासु चोपकरणं नीतं भवेत् ततस्तदर्थे तत्र गत्वा तच्च गृहीत्वा तत एव सार्थेन सार्द्ध जनपदमुपयान्ति । 'अथ' एषा भद्रकेऽन्यपल्लीपतौ यतना भणिता ॥ ३०३५॥ ___ अथ प्रान्तविषयां तामेवाह फड्डगपइए पंते, भणंति सेणावई तहिं पंते । उत्तरउत्तर माडंबियाइ जा पच्छिमो राया ॥ ३०३६॥ इह मूलपल्ली मुक्त्वा या अन्याः पल्ल्यस्तासामधिपतयो मूलपल्लीपतिवशवर्तिनः स्पर्द्धकपतय उच्यन्ते । तेषामेकतरेण साधवो विविक्ताः, स च प्रकृत्यैव प्रान्तः, ततस्तस्मिन् प्रान्ते बहुशोऽपि मार्गिते उपकरणमप्रयच्छति मूलसेनापतिं 'भणन्ति' धर्मकथादिना प्रज्ञापयन्ति, स च प्रज्ञापितः सन् दापयति । अथ सोऽपि प्रान्तः ततो यः कोऽपि माडम्बिकः-छिन्नमडम्बाधि-30 पतिः स प्रज्ञाप्यते । तत उत्तरोत्तरं तावन्नेतव्यं यावद् 'अपश्चिमः' सर्वान्तिमो राजा, तमपि १२ एतन्मध्यगतः पाठः भा० त० डे० नास्ति ॥ २ एनामेव नियुक्तिगाथां व्याचि का० ॥ ३ एतन्मध्यवर्त्यवतरणं भा० त० डे. नास्ति ।। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364