Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 292
________________ भाप्यगाथाः ३०१९-२८ ] प्रथम उद्देशः । ८५३ 'किं मुषिता यूयम् ?' इति पृच्छन्तं ब्रुवते - को नामास्मान् पृच्छति ? किंवा निर्ग्रन्थानामस्माकं मुषितव्र्व्यम् ? इति । ततश्च स्तेनपल्लीं गत्वा यस्तत्र सेनाया अधिपस्तं 'पूर्व' प्रथमतः 'भणन्ति' धर्मकथादिना प्रज्ञापयन्ति । प्रज्ञापितश्च यद्यावृत्तस्ततो वक्तव्यम् — अस्माकमुपि प्रयच्छेति । यदि प्रयच्छति ततः सुन्दरम् । अथ नेच्छति प्रदातुं ततो ये तस्य संज्ञातका:स्वजनाः आदिशब्दाद् मित्रादयश्च ते तथैव धर्मकथादिना प्रज्ञापयितव्याः । ततस्तद्वारेण स सेनापतिरुपशमयितव्यः || ३०२४ ॥ उवसंतो सेणावर, उवगरणं देइ वा दवावे | गtत्थे यहणं, वसुं वसुं च से करणं ॥ ३०२५ ॥ उपशान्तः सन् सेनापतिः स्वयमेवोपकरणं ददाति, स्वमानुषैर्वा दापयति, ततो यदि ते सर्वेऽपि गीतार्थास्तत उपकरणं मिश्रयन्ति वा न वा । अथागीतार्थमिश्रास्ततो गीतार्थैस्तस्योपक- 10 रणस्य ग्रहणं कर्त्तव्यम् । यच्च संयत- संयतीनामुपकरणं तद् 'विष्वग् विष्वक्' पृथक् पृथग् विधेयम् ॥ ३०२५ ॥ अथ सेनापतिर्ब्रूयात्— सत्थो बहू विवित्तो, गिण्हह जं जत्थ पेच्छह अडता । इह पडिपल्ली य, रूसेह बिइजओ हं भे || ३०२६ ॥ सार्थोऽस्मन्मानुषैः 'बहु:' प्रभूतो विविक्तः अतो न ज्ञायते कस्य कुत्र वस्त्रादिकमस्ति ? 15 इति, ततो गृह्णीत यूयं स्वकीयमुपकरणं यद् यत्र पर्यटन्तः पश्यथ । ततः साधुभिर्वक्तव्यम् - यद्येवं ततः खमानुषमस्माभिः सह विसर्जयत । ततस्तदीयमानुषेण सह गच्छन्ति । तच्च ब्रूते – 'इह' अस्यामेव पल्यां प्रतिपल्लीषु वा यद् यद् भवतामुपकरणं तत् तद् "रूसेह" त्ति देशीवचनत्वाद् गवेषयत, अहं भवतां द्वितीयोऽस्मीति । ततो यद् यत्र पश्यन्ति तत् तत्र सेनानुशिष्ट्यादिभिः प्रज्ञाप्य गृह्णन्ति || ३०२६ ॥ 20 अहं ताव न जातो, जह एएसि पि पावइ न हत्थं । तह कुणिमो मोसमिणं, छुभंति पावा अह इमेसु ।। ३०२७ ॥ अस्माकं तावदयं 'मोषः' मुषितवस्त्रादिलक्षणो न जातः, अतो यथैतेषामपि हस्तं न प्राप्नोति तथा वयमेनं मोषं कुर्महे इति विचिन्त्य केचित् 'पापाः' स्तेनकाः 'अथ' इति चिन्तानन्तरमेतेषु प्रक्षिपन्ति ।। ३०२७ ॥ तद्यथा 25 पुढवी आउक्काए, अगड- वणस्स तसेसु साहरई । सुत्तत्थजाणएणं, अप्पाबहुयं तु नायव्वं ।। ३०२८ ॥ पृथिवीकाये वा अप्काये वा अगडे वा गर्त्तायामित्यर्थः वनस्पतिषु वा त्रसेषु वा 'संहरन्ति ' निक्षिपन्तीति यावत्, गाथायामेकवचननिर्देशः प्राकृतत्वात्, एतेषु निक्षिप्तममीषां ग्रहीतुं न कल्पत इति बुद्ध्या । अत्र च 'सूत्रार्थज्ञेन' गीतार्थेन 'पृथिव्यादिनिक्षिप्ते तत्रोपकरणे गृह्य - 30 माणे खल्पतरमेवाधिकरणम्, अगृह्यमाणे तु बहुतरमसंयतपरिभोगा-ऽप्कायप्रक्षालनादिकम् ' [ इति ] एवमपबहुत्वं ज्ञातव्यम्, ज्ञात्वा च ग्रहीतव्यं तद् वस्त्रम् । अथ न गृह्णाति ततश्चतु१ "व्यम् ? येन मुषिता यूयमिति प्रश्नस्यावकाशो भवेदिति । ततश्च भा० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364