Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
5
15
भाष्यगाथाः ३००९-१८] प्रथम उद्देशः । कुर्वन्ति । कुतः ? इत्याह-मा ‘अविगीतादयः' अगीतार्थादयः परस्परं 'भण्डेयुः' कलहं कुर्युः, यथा-किमिति त्वया मंदीयो यथाकृतोपधिः सपरिकर्मणा सह मीलितः ? इत्यादि ॥३०१३॥ एवं तावद् भद्रकसेनापतौ विधिरभिहितः । अथ प्रान्तविषयं विधिमाह
(ग्रन्थाग्रम् ---९००० । सर्वग्रन्थानम्-२१२२० ।) पंतोवहिम्मि लुद्धो, आयरिए इच्छए विवादेउं ।
कयकरणे करणं वा, आगाहें किसो सयं भणइ ॥ ३०१४ ॥ प्रान्तश्चौरसेनापतिः 'उपधौ' उपकरणे लुब्धः सन् आचार्यान् व्यापादयितुमिच्छति । ततो यस्तत्र 'कृतकरणः' धर्मकथालब्धिमान् धनुर्वेदादिकृताभ्यासो वा स तत्र करणं करोति, धर्मकथादिना खभुजबलप्रकटनेन वा तमुपशमयतीत्यर्थः । अथवा ईदृशे आगाढे कार्ये यः 'कृशः' दुर्बलदेहः सः 'वयम्' आत्मनैवात्मानमाचार्य भणति ॥३०१४॥ ऐनामे गाथां भावयति-10
को तुब्भं आयरितो, एवं परिपुच्छियम्मि अद्धाणे ।
जो कहयइ आयरियं, लग्गइ गुरुए चउम्मासे ॥ ३०१५॥ प्रान्तः सेनापतिः पृच्छति-को युष्माकं मध्ये आचार्यः ? । एवमध्वनि गच्छतां परिपृष्टे सति यः कश्चिदाचार्य निर्धार्य कथयति सः 'लगति' प्राप्नोति चतुरो मासान् गुरुकानिति ॥ ३०१५ ॥ किं तर्हि वक्तव्यम् ? इत्याह
सत्थेणऽन्त्रेण गया, एहिंति व मग्गतो गुरू अम्हं ।
सथिल्लए व पुच्छह, हयं पलायं व साहिति ॥ ३०१६ ॥ येऽस्माकं गुरवस्तेऽन्येन सार्थेन सह प्रागेव गताः, 'मार्गतो वा' पृष्ठतस्ते एष्यन्ति, यदि वा न प्रतीतिर्भवतां ततः सार्थिकान् पृच्छत, यद्वा 'हतोऽसावस्माकमाचार्यः पलायितो वा, वयं साम्प्रतमनाथा व महे' एवं कथयन्ति ॥ ३०१६ ॥ अत्रैव प्रकारान्तरमाह-- 20
जो वा दुब्बलदेहो, जुंगियदेहो अँसब्भवको वा।
गुरु किल एएसि अहं, न य मि पगम्भो गुरुगुणेहिं ॥ ३०१७ ॥ अथवा यो दुर्वलदेहो यो वा 'जुङ्गितदेहः' विकलाङ्गः यो वा 'अँसभ्यवाक्यः' असमञ्जसप्रलापी स सेनापतिं प्रति वक्ति-अंहं किलैतेषां सर्वेषामपि गुरुः परं 'न च' नैवास्म्यहं 'प्रगल्भः' सम्पूर्णः 'गुरुगुणैः' शरीरसम्पदादिभिः ॥ ३०१७ ॥
25 वाहीणं व अभिभूतो, खंज कुणी काणओ व हं जातो।
मा मे बाहह सीसे, जं इच्छह तं कुणह मझं ॥ ३०१८॥ 'व्याधिना वा रोगेणाहमतीवाभिभूतः तथा 'खञ्जः' पादविकल: 'कुणिः' पाणिविकलः १°ताः' अगीतार्थाः पर' भा० ॥ २ मदीयमनुपहतमुपकरणमुपहतेन सह मीलितम् ? यथाकृतं वासपरिकर्मणा सह ? इत्यादि भा० ॥ ३ एतदेव भा भा० ॥४°व नियुक्तिमा का०॥
५। एतदन्तर्गतमवतरणं कां. एव वर्त्तते ॥ ६ असञ्चवको त० डे. मो० ले० । टीकाऽप्यत्रैतदनुसारेणैव । दृश्यतां टिप्पणी ॥ ७ 'असत्यवाक्यः' त० डे० मो० ले० ॥
८ अहमेवैतेपां भा०॥ ९°ण मि यऽभि ता०॥ १० व मी जातो भा० कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364