________________
5
15
भाष्यगाथाः ३००९-१८] प्रथम उद्देशः । कुर्वन्ति । कुतः ? इत्याह-मा ‘अविगीतादयः' अगीतार्थादयः परस्परं 'भण्डेयुः' कलहं कुर्युः, यथा-किमिति त्वया मंदीयो यथाकृतोपधिः सपरिकर्मणा सह मीलितः ? इत्यादि ॥३०१३॥ एवं तावद् भद्रकसेनापतौ विधिरभिहितः । अथ प्रान्तविषयं विधिमाह
(ग्रन्थाग्रम् ---९००० । सर्वग्रन्थानम्-२१२२० ।) पंतोवहिम्मि लुद्धो, आयरिए इच्छए विवादेउं ।
कयकरणे करणं वा, आगाहें किसो सयं भणइ ॥ ३०१४ ॥ प्रान्तश्चौरसेनापतिः 'उपधौ' उपकरणे लुब्धः सन् आचार्यान् व्यापादयितुमिच्छति । ततो यस्तत्र 'कृतकरणः' धर्मकथालब्धिमान् धनुर्वेदादिकृताभ्यासो वा स तत्र करणं करोति, धर्मकथादिना खभुजबलप्रकटनेन वा तमुपशमयतीत्यर्थः । अथवा ईदृशे आगाढे कार्ये यः 'कृशः' दुर्बलदेहः सः 'वयम्' आत्मनैवात्मानमाचार्य भणति ॥३०१४॥ ऐनामे गाथां भावयति-10
को तुब्भं आयरितो, एवं परिपुच्छियम्मि अद्धाणे ।
जो कहयइ आयरियं, लग्गइ गुरुए चउम्मासे ॥ ३०१५॥ प्रान्तः सेनापतिः पृच्छति-को युष्माकं मध्ये आचार्यः ? । एवमध्वनि गच्छतां परिपृष्टे सति यः कश्चिदाचार्य निर्धार्य कथयति सः 'लगति' प्राप्नोति चतुरो मासान् गुरुकानिति ॥ ३०१५ ॥ किं तर्हि वक्तव्यम् ? इत्याह
सत्थेणऽन्त्रेण गया, एहिंति व मग्गतो गुरू अम्हं ।
सथिल्लए व पुच्छह, हयं पलायं व साहिति ॥ ३०१६ ॥ येऽस्माकं गुरवस्तेऽन्येन सार्थेन सह प्रागेव गताः, 'मार्गतो वा' पृष्ठतस्ते एष्यन्ति, यदि वा न प्रतीतिर्भवतां ततः सार्थिकान् पृच्छत, यद्वा 'हतोऽसावस्माकमाचार्यः पलायितो वा, वयं साम्प्रतमनाथा व महे' एवं कथयन्ति ॥ ३०१६ ॥ अत्रैव प्रकारान्तरमाह-- 20
जो वा दुब्बलदेहो, जुंगियदेहो अँसब्भवको वा।
गुरु किल एएसि अहं, न य मि पगम्भो गुरुगुणेहिं ॥ ३०१७ ॥ अथवा यो दुर्वलदेहो यो वा 'जुङ्गितदेहः' विकलाङ्गः यो वा 'अँसभ्यवाक्यः' असमञ्जसप्रलापी स सेनापतिं प्रति वक्ति-अंहं किलैतेषां सर्वेषामपि गुरुः परं 'न च' नैवास्म्यहं 'प्रगल्भः' सम्पूर्णः 'गुरुगुणैः' शरीरसम्पदादिभिः ॥ ३०१७ ॥
25 वाहीणं व अभिभूतो, खंज कुणी काणओ व हं जातो।
मा मे बाहह सीसे, जं इच्छह तं कुणह मझं ॥ ३०१८॥ 'व्याधिना वा रोगेणाहमतीवाभिभूतः तथा 'खञ्जः' पादविकल: 'कुणिः' पाणिविकलः १°ताः' अगीतार्थाः पर' भा० ॥ २ मदीयमनुपहतमुपकरणमुपहतेन सह मीलितम् ? यथाकृतं वासपरिकर्मणा सह ? इत्यादि भा० ॥ ३ एतदेव भा भा० ॥४°व नियुक्तिमा का०॥
५। एतदन्तर्गतमवतरणं कां. एव वर्त्तते ॥ ६ असञ्चवको त० डे. मो० ले० । टीकाऽप्यत्रैतदनुसारेणैव । दृश्यतां टिप्पणी ॥ ७ 'असत्यवाक्यः' त० डे० मो० ले० ॥
८ अहमेवैतेपां भा०॥ ९°ण मि यऽभि ता०॥ १० व मी जातो भा० कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org