________________
सनिर्युक्ति-लघुभाष्य-वृत्तिकै बृहत्कल्पसूत्रे [ हरिया हडियाप्र० सू० ४५
भद्दो
'दट्ठूण निवारणं व गहियं व पेसेइ ।। ३००९ ॥
सार्थे स्तेनैः 'विविच्यमाने' मुष्यमाणे साधवोऽपि विविच्येरन् । तत्र च यः 'अधिपतिः ' चौरसेनाधिपतिः स साधूनां भद्रको वा स्यात् प्रान्तो वा । यदि भद्रकस्तदा साधून् विविच्यमानान् दृष्ट्वा निवारणं करोति, 'मैतेषां वस्त्राण्यपहरत' इति । अथ नासौ तत्र सन्निहितस्ततः 5 स्तेनैगृहीतं सदुपकरणं भूयोऽपि प्रेषयति । ३००९ || अमुमेव गाथाऽवयवं व्याचष्टे - नीयं द बहिं, छिन्नदसं सिव्वणीहि वा नाउं ।
पेसे उवालभित्ताण तकरे भद्दओ अहिवो || ३०१० ॥
स चौरसेनाधिपतिः साधूनामुपधिं 'नीतम्' उपढौकितं दृष्ट्वा छिन्नदशाकत्वेन साधुसम्बन्धिनीभिः सीवनीभिः सीवितत्वेन वा 'साधूनां सत्कमेतद् वस्त्रम्' इति ज्ञात्वा तानू तस्करानुपालभते10 आः पापाः ! विनष्टाः स्थ यूयं यदेवं महात्मनां साधूनां वस्त्राण्यपहृतानीत्यादि । एवमुपालभ्य भूयोऽपि तस्योपधेः साधूनामर्पणार्थं तानेव तस्करान् साधूनामन्तिके प्रेषयति ॥ ३०१० ॥ वीसत्थमपिते, भरण छड्डित्तु के वच्चति ।
बहिया पासवण उवस्सए व दिवम्मि जा जयणा ॥ ३०११ ॥
स्तेना द्विविधाः -- आक्रान्तिका अनाक्रान्तिकाश्च । तत्र ये आक्रान्तिकास्ते कुतोऽपि न 15 बिभ्यति, अत एव ते चौरसेनापतिना वस्त्रप्रत्यर्पणार्थं प्रेषिताः सन्तः 'विश्वस्ताः' निर्भया दिवसत एव आनीय वस्त्रं संयतानामर्पयन्ति । अनाक्रान्तिकास्तु भयेन ' मा केनाप्यारक्षकादिना ग्रहीष्यामहे' इति परिभाव्य रात्रावानीयोपाश्रयाद् बहिः प्रश्रवणभूमावुपाश्रयमध्ये वा वस्त्रं छर्दयित्वा 'व्रजन्ति' पलायन्ते । तस्मिन् वस्त्रे दृष्टे सति या वक्ष्यमाणा यतना सा करणीया ॥ ३०११ ॥ तामेवाह
८५०
20
freeगीया अविगीयपच्चयट्ठा करिति वीसुं तु ।
जर संजई वि तहियं, विगिंचिया तासि वि तहेव ।। ३०१२ ।। यदि सर्वेऽपि गीतार्थास्ततस्तदुपकरणं मौलोपकरणेन सह मीलयित्वा यथास्वरुचि तं परिभुञ्जते । अथ ते केचिद् गीतार्थाः केचिच्चा गीतार्थाः ततो गीतार्था अविगीतप्रत्ययार्थं हृताहृति कोपकरणं 'विष्वक्' पृथक् स्थापयन्ति । ते ह्यगीतार्था एवं चिन्तयेयुः - एष स्तेन प्रत्यर्पित उपधि25 स्तावदुपहतः, उपहतेन च सह मिश्रित इतरोऽप्युपहत एव, अतस्तेषां प्रत्ययार्थं हृताहृति कोपकरणं पृथक् स्थापयन्ति । अथ संयत्योऽपि विविक्ताः ततस्तासामप्युकरणं तथैव पृथक् कुर्वन्ति ॥ ३०१२ ॥
I
जो विय तेसिं उवही, अहागडऽप्पो य सपरिकम्मो य । पिय करिति वीसुं, मा अविगीयाइ भंडेजा ॥ ३०१३
योऽपि च ' तेषां' साधूनां यथाकृतोऽल्पपरिकर्मा सपरिकर्मा चोपधिस्तमपि विष्वक् परस्परं १ 'हीत्वा तत्समीपमुपनीतं सद् भूयो भा० ॥ २ष्ट्वा “छिन्नदसं" ति हेतौ द्वितीया, भावप्रधानश्च निर्देशः, ततोऽयमर्थः - छिन्न कां ॥
३ या उभं° ता० भा० भा० प्रतावेतदनुसारेणैव टीका | दृश्यतां पत्र ८५१ दिप्पणी १ ॥
For Private & Personal Use Only
30
Jain Education International
www.jainelibrary.org