________________
८४९
भाष्यगाथाः ३००१-८] प्रथम उद्देशः ।
उद्दद्दरे सुभिक्खे, अद्धाणपवजणं तु दप्पेणं । लहुगा पुण सुद्धपए, जं वा आवजई जत्थ ॥ ३००३ ॥ नाणट्ठ दंसणट्ठा, चरित्तट्ठा एवमाइ गंतव्यं ।
उवगरण पुवपडिलेहिएण सत्थेण गंतव्वं ॥ ३००४॥ गाथाद्वयमपि प्राग् (गा० २८७८-७९) व्याख्यातम् ॥ ३००३ ॥ ३००४॥ 5 तत्राध्वनि प्रविशतां विधिमाह
अद्धाण पविसमाणा, गुरुं पवादिति ते गता पुरतो ।
अह तत्थ न वादेंती, चाउम्मासा भवे गुरुगा ॥ ३००५ ॥ अध्वानं प्रविशन्तः प्रथममेव 'गुरुम्' आचार्य प्रवादयन्ति, गुरोः प्रवादमुत्थापयन्तीत्यर्थः । यथा-'ते' अस्माकमाचार्याः 'पुरतः' पूर्वमेवान्येन सार्थेन सह गताः अत एव वयं त्वरामहे, 10 कथं नाम तेषां समीपं क्षिप्रमेव प्राप्नुयाम ? । अथ तत्राध्वनि प्रविशन्त एवं न प्रवादयन्ति ततश्चतुर्मासा गुरुकाः प्रायश्चितम् ॥ ३००५ ॥
गुरुसारक्खणहेउं, तम्हा थेरो उ गणधरो होइ ।
विहरइ य गणाहिवई, अद्धाणे भिक्खुभावेणं ॥ ३००६ ॥ तस्माद् गुरूणां संरक्षणहेतोर्यः 'स्थविरः' वयोवृद्धः स गणधरो भवति, गणधराकारधारकः 15 क्रियत इत्यर्थः । यस्तु गणाधिपतिः सः 'अध्वनि' मार्गे खयं 'भिक्षुभावेन' सामान्यसाधुवेषण विहरति ॥ ३००६ ॥ कुतः ? इति चेद् उच्यते--कदाचिदध्वनि साधवः स्तेनकैर्विविक्ताः क्रियेरन् ततस्ते स्तेनकाश्चिन्तयेयु:
हयनायगा न काहिंति उत्तरं राउले गणे वा वि।
अम्हं आहिपइस्स व, नायग-मित्ताइएहिं वा ॥ ३००७ ॥ हतो नायकः-आचार्यों येषां ते हतनायकास्तथाभूताः सन्त एते व्रतिनो राजकुले वा गणे वा गत्वा न किमपि 'उत्तरम्' उपकरणापहाररावात्मकं करिष्यन्ति, अखामिकतया निराशीभूतत्वात् । तथाऽस्माकं योऽधिपतिः तस्य वा तदीया वा ये ज्ञातकाः-खजना यानि च तदीयानि मित्राणि तदादीनां-तत्प्रभृतीनामन्तिके गतास्तैः पृष्टाः सन्तो न किमप्युत्तरं प्रदास्यन्ति, आचायस्यैव तत्पदानप्रगल्भत्वादिति भावः । तस्मादाचार्यमेवापद्रावयाम इति विचिन्त्य तथैव कुर्युः । 25 ततो यथोक्तनीत्या गुरवः प्रवादयितव्याः ॥ ३००७ ॥ ते च स्तेनाश्चतुर्विधाः
संजयपंता य तहा, गिहिभद्दा चेव साहुभद्दा य ।
तदुभयभद्दा पंता, संजयभद्देसु आहडिया ॥ ३००८॥ एके संयतपान्ता गृहस्थभद्रकाः १ अन्ये साधूनां भद्रका गृहस्थप्रान्ताः २ अपरे तदुभयभद्रकाः ३ अपरे तदुभयप्रान्ताः ४ । अत्र ये संयतभद्रकास्तेषु हृताहृतिका भवेत् , हृत्वाऽपि 30 ते भूयो वस्त्रमर्पयेयुरित्यर्थः ॥ ३००८ ॥ ॥ इदमेव स्पष्टयति--
सत्थे विविच्चमाणे, आहिपई भद्दओ व पंतो वा। १ एतन्मध्यगतमवतरणं का वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org