Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४२
पुरतो वच्चंत मिगा, मज्झे वसभा उ मग्गओ सीहा । पिट्ठओं वसभऽन्नेसिं, पडियाऽसहुरक्खगा दोहं ॥ २९०१ ॥ अध्वनि गच्छतां पुरतः 'मृगाः' अगीतार्था मध्ये 'वृषभाः ' समर्थ - गीतार्थाः 'मार्गतः ' पृष्ठतः 'सिंहाः' गीतार्था व्रजन्ति । अन्येषामाचार्याणां मतेन पृष्ठतो वृषभा व्रजन्ति । किं 5 कारणम् ? इति अत आह— 'द्वयानां' मृग-सिंहानां बाल-वृद्धानां वा ये 'पतिताः' परिश्रान्ता ये च 'असहिष्णवः' क्षुधा पिपासापरीषहाभ्यां पीडितास्तेषां रक्षका वृषभाः पृष्ठतः स्थिता व्रजन्ति ॥ २९०१ ॥ अथवा
10
८२२
पुरतो य पासतो पितो य वसभा हवंति अद्धाणे ।
गणवइपासे वसभा, मिगमज्झे नियम वसभेगो ।। २९०२ ॥
अध्वनि व्रजतां वृषभाः पुरतः पार्श्वतः पृष्ठतश्च व्रजन्ति । तथा गणपतिः - आचार्यस्तस्य पार्श्वे नियमादेव वृषभा भवन्ति । मृगाणां च मध्ये नियमादेको वृषभो भवति ॥ २९०२ ॥ ते च वृषभः किं कुर्वन्ति ? इत्याह
-
वसभा सीहेसु मिगेसु चैव थामावहारविजढा उ ।
15
जो जत्थ होइ असहू, तस्स तह उवग्गह कुणंति ॥ २९०३ ॥ वृषभाः ‘स्थामापहारविमुक्ताः' अनिगूहितबल-वीर्याः सन्तो मृगेषु सिंहेषु वा यो यत्र येषां मध्ये असहिष्णुर्भवति तस्य तथोपग्रहं कुर्वन्ति ॥ २९०३ ॥ कथम् ? इत्याहभत्ते पाणे विस्सामणे य उवगरण - देहवहणे य ।
थामावहारविजढा, तिन्नि वि उवगिण्हए वसभा ।। २९०४ ॥
मृगाणां सिंहानां वृषभाणां च मध्ये यः क्षुधार्त्तो भवति तस्य भक्तं प्रयच्छन्ति, पिपासितस्य 20 पानकं ददति, परिश्रान्तस्य विश्रामणां कुर्वन्ति । य उपकरणं देहं वा वोढुं न शक्नोति तस्य तयोर्वहनं कुर्वन्ति । एवं स्थामापहारविमुक्ता वृषभाः 'त्रीनपि' मृग-सिंह- वृषभानुपगृह्णन्ति ॥ २९०४ ॥ जो सो उवगरणगणो, पविसंताणं अणागयं भणिओ ।
सट्टा सट्ठाणे, तस्सुवओगो इहं कमसो ।। २९०५ ॥
अध्वनि प्रविशतां योऽसौ तलिकादिरूपकरणगणोऽनागतं ग्रहीतव्यो भणितः तस्येह स्वस्थाने 25 स्वस्थाने अचक्षुर्विषयगमनादावुपस्थिते 'क्रमशः ' क्रमेणोपयोगः कर्त्तव्यः, येन यदा प्रयोजनं भवति तत् तदा तत्र प्रयोक्तव्यमिति भावः ।। २९०५ ॥
• अथाध्वनि गच्छतामेव भक्तपानालाभे विधिमाह –
-
असई य गम्ममाणे, पडिसत्थे तेण - सुन्नगामे वा ।
१ मिगा य मज्झम्मि वसभाणं भा० ता० । एतदनुसारेणैव भा० टीका । दृश्यतां टिप्पणी २ ॥
२ °न्ति । ये तु मृगास्ते वृषभाणां मध्ये भवन्ति ॥ २९०२ ॥ वसभा भा० ॥
३ मध्ये पुरतः पार्श्वतः पृष्ठतश्चासहि” `कां० ॥
४ एवं भक्तपानादिविषयं वैयावृत्त्यं स्थामा कां० ॥
५
एतन्मध्यगतः पाठः भा० त० डे० नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364