Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भाष्यगाथाः २९८०-८७ ] प्रथम उद्देशः ।
८४३ अमनोज्ञाः-असाम्भोगिकोः इतरे-पार्थस्थादयः, गृहिणः संयत्यश्च प्रतीताः, एतेषु विविक्ततया वस्त्राभावे प्रतिसार्थे वा पल्यां वा पञ्चकपरिहाण्या वस्त्रं मार्गयितव्यम् । संयतीनां तु नास्ति पञ्चकपरिहाणिः, यदैव लभ्यते तदैव गृहीत्वा गात्राच्छादनं ताभिः कर्त्तव्यम् । तच्च वस्त्रं 'त्रयाणां' लिङ्ग-भिक्षा-शीतत्राणानामर्थाय प्रातिहारिकं वा 'इतरद् वा' निसृष्टं ग्राह्यम् ॥२९८३॥
एवं तु दिया गहणं, अहवा रत्तिं मिलेज पडिसत्थो।
गीएसु रत्ति गहणं, मीसेसु इमा तहिं जयणा ॥ २९८४ ॥ एवं दिवा ग्रहणमभिहितम् । अथ रात्री प्रतिसार्थों मिलेत् तत्र च यदि सर्वेऽपि गीतार्थास्ततो रात्रावेव गृह्णन्ति । अथागीतार्थमिश्रास्ततस्तेषु मिश्रेष्वियं यतना ॥ २९८४ ॥ तामेवाह
वत्थेण व पाएण व, निमंतएऽणुग्गए व अत्थमिए ।
आइच्चो उदिउ ति य, गहणं गीयत्थसंविग्गे ॥ २९८५ ॥ 10 प्रतिसाथै कश्चिद् दानश्राद्धादिरनुद्गते वाऽस्तमिते वा सूर्ये वस्त्रेण वा पात्रेण वा निमन्त्रयेत् , तत्र च यदि सार्थो रात्रावेव चलितुकामस्तदा गीतार्था गुरून् भणन्ति-यूयं व्रजत, वयमुदिते आदित्ये गृहीत्वा समागमिष्यामः । ततो रजन्यामेव गृहीत्वा सार्थस्य पृष्ठतो नातिदूरासन्ने समागच्छन्ति । स्थिते च सार्थे गुरूणामालोचयन्ति-उदिते सूर्ये वस्त्रग्रहणं कृत्वा समायाताः। एवं गीतार्थाः संविमा गृह्णन्ति ॥ २९८५ ॥
15 अथ प्रतिसार्थे पल्यां वा न लभ्येत न वा प्रतिसार्थादिकं दृश्येत ततः किम् ? इत्याह
खंडे पत्ते तह दब्भचीवरे तह य हत्थपिहणं तु । ___अद्धाणविवित्ताणं, आगाढं सेसऽणागाई ॥ २९८६ ॥ चर्मखण्डानि संयतीनां विविक्तानां परिधानाय दातव्यानि । तदभावे शाकादिपत्राणि । तदप्राप्तौ दर्भश्चीवरं घनं ग्रथित्वा समर्पयन्ति । सर्वथा परिधानाभावे हस्तेनापि गुह्यदेशस्य 20 पिधानं ताभिः कर्त्तव्यम् । एवमध्वनि विविक्तानामागाढं कारणं मन्तव्यम् । शेषं तु सर्वमप्युपकरणाभावेऽनागाढम् ॥ २९८६ ॥
असईय निग्गया खुड्डगाइ पेसंति चउसु वग्गेसु।
अप्पाहिंति वगारं, साहुं व वियारमाइगयं ॥ २९८७ ॥ प्रतिसार्थपल्ल्यादौ वस्त्राणाम् 'असति' अप्राप्तौ अध्वनो निर्गता उद्यानं प्राप्ताः सन्तः 'क्षुल्लकादि' 25 क्षुल्लकं क्षुल्लिकां वा विवक्षितं ग्राम नगरं वा चत्वारः-संयत-संयती-श्रावक-श्राविकालक्षणा ये वर्गास्तेषु-तेषां समीपे प्रेषयन्ति; यद्वा साम्भोगिकाः संयता एको वर्गः, अन्यसाम्भोगिका इति द्वितीयः, साम्भोगिकाः संयत्य इति तृतीयः, अन्यसाम्भोगिका इति चतुर्थः, एतेषां वा समीपे
१ समनोज्ञाः-साम्भो भा० । “समणुन्ना असमणुन्ना वि अविवित्ता णत्थि, संजईओ वि णत्थि, ताहे पडिसत्थपल्लीसु मग्गियध्वं ।" इति विशेपचूर्णी ॥ २°काः तेषु तथा इतरेषु-पार्श्वस्थादिषु गृहिषु संयतीषु वा तदुभयविवि का ॥ ३ सतो मा सार्थात् स्फिटामेति हेतो रजन्या' कां० ॥ ४ कार्यम् । एव मो० ले.॥ ५ "आदिग्गहणेणं थेरं थेरि वा पेसवेंति" इति चूर्णी विशेषचूर्णौ च ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364