________________
भाष्यगाथाः २९८०-८७ ] प्रथम उद्देशः ।
८४३ अमनोज्ञाः-असाम्भोगिकोः इतरे-पार्थस्थादयः, गृहिणः संयत्यश्च प्रतीताः, एतेषु विविक्ततया वस्त्राभावे प्रतिसार्थे वा पल्यां वा पञ्चकपरिहाण्या वस्त्रं मार्गयितव्यम् । संयतीनां तु नास्ति पञ्चकपरिहाणिः, यदैव लभ्यते तदैव गृहीत्वा गात्राच्छादनं ताभिः कर्त्तव्यम् । तच्च वस्त्रं 'त्रयाणां' लिङ्ग-भिक्षा-शीतत्राणानामर्थाय प्रातिहारिकं वा 'इतरद् वा' निसृष्टं ग्राह्यम् ॥२९८३॥
एवं तु दिया गहणं, अहवा रत्तिं मिलेज पडिसत्थो।
गीएसु रत्ति गहणं, मीसेसु इमा तहिं जयणा ॥ २९८४ ॥ एवं दिवा ग्रहणमभिहितम् । अथ रात्री प्रतिसार्थों मिलेत् तत्र च यदि सर्वेऽपि गीतार्थास्ततो रात्रावेव गृह्णन्ति । अथागीतार्थमिश्रास्ततस्तेषु मिश्रेष्वियं यतना ॥ २९८४ ॥ तामेवाह
वत्थेण व पाएण व, निमंतएऽणुग्गए व अत्थमिए ।
आइच्चो उदिउ ति य, गहणं गीयत्थसंविग्गे ॥ २९८५ ॥ 10 प्रतिसाथै कश्चिद् दानश्राद्धादिरनुद्गते वाऽस्तमिते वा सूर्ये वस्त्रेण वा पात्रेण वा निमन्त्रयेत् , तत्र च यदि सार्थो रात्रावेव चलितुकामस्तदा गीतार्था गुरून् भणन्ति-यूयं व्रजत, वयमुदिते आदित्ये गृहीत्वा समागमिष्यामः । ततो रजन्यामेव गृहीत्वा सार्थस्य पृष्ठतो नातिदूरासन्ने समागच्छन्ति । स्थिते च सार्थे गुरूणामालोचयन्ति-उदिते सूर्ये वस्त्रग्रहणं कृत्वा समायाताः। एवं गीतार्थाः संविमा गृह्णन्ति ॥ २९८५ ॥
15 अथ प्रतिसार्थे पल्यां वा न लभ्येत न वा प्रतिसार्थादिकं दृश्येत ततः किम् ? इत्याह
खंडे पत्ते तह दब्भचीवरे तह य हत्थपिहणं तु । ___अद्धाणविवित्ताणं, आगाढं सेसऽणागाई ॥ २९८६ ॥ चर्मखण्डानि संयतीनां विविक्तानां परिधानाय दातव्यानि । तदभावे शाकादिपत्राणि । तदप्राप्तौ दर्भश्चीवरं घनं ग्रथित्वा समर्पयन्ति । सर्वथा परिधानाभावे हस्तेनापि गुह्यदेशस्य 20 पिधानं ताभिः कर्त्तव्यम् । एवमध्वनि विविक्तानामागाढं कारणं मन्तव्यम् । शेषं तु सर्वमप्युपकरणाभावेऽनागाढम् ॥ २९८६ ॥
असईय निग्गया खुड्डगाइ पेसंति चउसु वग्गेसु।
अप्पाहिंति वगारं, साहुं व वियारमाइगयं ॥ २९८७ ॥ प्रतिसार्थपल्ल्यादौ वस्त्राणाम् 'असति' अप्राप्तौ अध्वनो निर्गता उद्यानं प्राप्ताः सन्तः 'क्षुल्लकादि' 25 क्षुल्लकं क्षुल्लिकां वा विवक्षितं ग्राम नगरं वा चत्वारः-संयत-संयती-श्रावक-श्राविकालक्षणा ये वर्गास्तेषु-तेषां समीपे प्रेषयन्ति; यद्वा साम्भोगिकाः संयता एको वर्गः, अन्यसाम्भोगिका इति द्वितीयः, साम्भोगिकाः संयत्य इति तृतीयः, अन्यसाम्भोगिका इति चतुर्थः, एतेषां वा समीपे
१ समनोज्ञाः-साम्भो भा० । “समणुन्ना असमणुन्ना वि अविवित्ता णत्थि, संजईओ वि णत्थि, ताहे पडिसत्थपल्लीसु मग्गियध्वं ।" इति विशेपचूर्णी ॥ २°काः तेषु तथा इतरेषु-पार्श्वस्थादिषु गृहिषु संयतीषु वा तदुभयविवि का ॥ ३ सतो मा सार्थात् स्फिटामेति हेतो रजन्या' कां० ॥ ४ कार्यम् । एव मो० ले.॥ ५ "आदिग्गहणेणं थेरं थेरि वा पेसवेंति" इति चूर्णी विशेषचूर्णौ च ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org