Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
८४२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे वस्त्रपकृते सू० ४४
सट्ठाणऽणुकंप तहिं, समणुनियरासु वि तहेव ॥ २९८० ॥ यत्र मुनयो न विविक्ताः श्रमण्यश्च गृहिणश्च यत्र "उढ' त्ति मुषिताः तत्र 'स्वस्थाने' संयतीवर्गेऽनुकम्पा कर्त्तव्या । ताश्च संयत्यो द्विविधाः-संविना असंविनाश्च । यदि सन्ति ततः सर्वासामपि दातव्यानि । अथ न सन्ति तावन्ति वस्त्राणि ततः संविमसंयतीनां देयानि । ता 5 अपि द्विविधाः-समनोज्ञाः-साम्भोगिन्य इतराश्च-असाम्भोगिन्यः । यदि पूर्यन्ते ततो द्वयोरपि वर्गयोस्तथैव दातव्यानि । अथ न पूर्यन्ते ततः स्वस्थाने दातव्यानि, समनोज्ञानामित्यर्थः। १ अपिशब्दाद् या धृतिदुर्बलास्ताः संविमा असंविमा वा स्थविरास्तरुण्यो वा भवन्तु नियमात् तासां दातव्यम् ॥ २९८० ॥
यत्र साधवो विविक्तास्तत्रेयं यतना10
लिंगट्ट भिक्ख सीए, गिण्हती पाडिहारियमिमेसु ।
अमणुन्नियरगिहीसुं, जं लद्धं तन्निभं दिति ॥ २९८१ ॥ लिङ्गार्थ तावदवश्यं रजोहरण-मुखवस्त्रिके ग्रहीतव्ये, भिक्षार्थ तु पात्रबन्ध-पटलकादि, शीतत्राणार्थं तु प्रावरणादि, एतत् सर्वमपि प्रातिहारिकमेतेषु गृह्णन्ति । तद्यथा-अमनोज्ञाः
असाम्भोगिकाः इतरे-पार्श्वस्थादयः गृहिणः-प्रतीताः, १ एतेषु यदि प्राप्यते ततः सुन्दरमेव, » 18 अर्थतेषु न प्राप्यते ततः संयतीनामपि हस्तात् प्रातिहारिकं ग्राह्यम् । ततो र अँध्वोत्तीर्णैः ।यत् चोलपट्टादिकं यदा लब्धं भवति तदा 'तन्निभं' तत्सदृशं प्रातिहारिकम् । असाम्भोगिकादीनां » 'ददति' प्रत्यर्पयन्ति । इह द्वितीयभङ्गे व्याख्यायमाने प्रथम-तृतीय-चतुर्थभङ्गा अपि लेशतः स्पृष्टा अवगन्तव्याः ॥२९८१॥ गतो द्वितीयभङ्गः । अथ तृतीयभङ्गं व्याख्यानयति
उडूढे व तदुभए, सपक्ख परपक्ख तदुभयं होइ ।
अहवा वि समण समणी, समणुनियरेसु एमेव ॥ २९८२ ॥ तदुभये वा 'उद्दढे' मुषिते सत्येवमेव यतना ज्ञातव्या । अथ तदुभयमिति किमुच्यते ? इत्याहा बँपक्षः परपक्षश्चेति तदुभयं भवति, » स्वपक्षः-संयताः परपक्षः-गृहस्थाः । अथवा तदुभयं नाम श्रमणाः श्रमण्यश्च । यद्वा तदुभयं समनोज्ञाः 'इतरे' अमनोज्ञाश्च । • अंपिशब्दाद् व्यवहितसम्बन्धादत्र योजिताद् ! यदि वा संविना असंविनाश्चेति तदुभयम 25॥ २९८२ ॥ तत्र मुषिते सति विधिमाह
अमणुन्नेतर गिहि-संजईसु असइ पडिसत्थ-पल्लीसु ।
तिण्हऽट्ठाए गहणं, परिहारिय एतरे चेव ॥ २९८३ ॥ १°धा:-"समणुन्न" त्ति समनोज्ञया-परस्परसदृशया सामाचार्या वर्तन्त इति समनोहा:-कां० ॥२ एतदन्तर्गतः पाठः भा० नास्ति ॥ ३-४-५ एतदन्तर्गतः पाठः का. एव वर्तते ॥ ६ एतदन्तर्गतः पाठः त. डे० मो० ले० नास्ति ॥ ७ एतदन्तर्गतः पाठः कां• एव वर्तते ॥
८°म् । एतेष्वपि मुषितेषु 'एवमेव' अनन्तरोक्तो विधिद्रष्टव्यः ॥ २९८२॥ यस्तु विशेषस्तमुपदर्शयति-अमणुन्ने का० ॥ ९ समणुन्ने भा० विशेषचूर्णौ च । दृश्यतां पत्र ८४३ टिप्पणी १।त. डे. का. मो.ले. प्रतिषु चूर्णी वृहद्भाष्ये च अमणुन्ने° इति वत्तेते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364