Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
८४४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [वस्त्रप्रकृते सू० ४४ प्रेषयन्ति । अथ नास्ति क्षुल्लकः क्षुल्लिका वा ततो यस्ततो ग्रामाद नगराद्वा 'अगारः' गृहस्थः समायातः यो वा साधुर्विचारभूम्यादावागतस्तं "अप्पाहिति" सन्दिशन्ति, यथा-साधु-साध्वीप्रभृतीनां साम्भोगिकसंयतादीनां वा भवता कथयितव्यम्-साधवः साध्व्यश्च बहिरग्रोद्याने स्थिताः सन्ति, ते चाध्वनि स्तेनैर्विविक्ताः, अतस्तेषां योग्यानि चीवराणि प्रेषणीयानि । अत्र 5 चायं विधिः-संयतैः संयतानां वस्त्राणि दातव्यानि, संयतीनां तु संयतीभिः । अथ तत्र संयताः संयत्यो वा न सन्ति तदा श्रावकाः श्राविका वा प्रयच्छन्ति ।। २९८७ ॥ यत्र तु संयत्यः संयतानां संयता वा संयतीनां प्रयच्छन्ति तत्र विधिमाह
खुड्डी थेराणऽप्पे, आलोगितरी ठवित्तु पविसंति ।
ते वि य घेत्तुमइगया, समणुन्नजढे जयंतेवं ॥ २९८८ ॥ 10 क्षुल्लिका उद्यानं गत्वा स्थविरसाधूनां वस्त्राण्यर्पयन्ति; अथ न सन्ति क्षुल्लिकाः ततः 'इतराः'
मध्यमास्तरुण्यो वा गत्वा स्थविराणामालोके स्थापयित्वा भूयोऽपि ग्रामं प्रविशन्ति । यत्र संयतैः संयतीनां दातव्यं तत्र क्षुल्लकाः स्थविरसाध्वीनामर्पयन्ति; क्षुल्लकाभावे शेषा अपि साधवः स्थविराया आलोके स्थापयन्ति । 'तेऽपि च' संयताः संयतीदत्तानि वस्त्राणि गृहीत्वा प्रावृत्य नगरम् 'अतिगताः' प्रविष्टाः सन्त आत्मयोग्यमुपकरणमुत्पाद्य संयतीसत्कवस्त्राणि प्रत्यर्पयन्ति । 15 एवं समनोज्ञेषु विधिरुक्तः । “समणुन्नजढे जयंतेवं" ति यत्र समनोज्ञाः-साम्भोगिका न भवन्ति तत्र ‘एवं' वक्ष्यमाणनीत्या यतन्ते ॥ २९८८ ॥
अद्धाणनिग्गयाई, संविग्गा सन्नि दुविह अस्सण्णी ।
संजइ एसणमाई, असंविग्गा दोण्णि वी वग्गा ॥ २९८९ ॥ अध्वनो निर्गता यत्र ग्रामादौ प्राप्तास्तत्रेमे भवेयुः-'संविनाः' उद्यतविहारिणः, ते चेहा20 न्यसाम्भोगिका गृह्यन्ते । 'संज्ञिनः' श्रावकास्ते द्विविधाः-संविमभाविता असं विग्नभाविताश्च ।
असंज्ञिनोऽपि द्विविधाः-आभिग्रहिका-ऽनाभिग्रहिकमिथ्यादृष्टिभेदात् । “संजइ" ति अमनोज्ञसंयत्यः । असंविमा अपि द्वौ वर्गों, तद्यथा-साधुवर्गः साध्वीवर्गश्च । अत्र विधिरुच्यते"एसणमाइ" ति संज्ञिप्रभृतिषु शुद्धं वस्त्रमप्राप्नुवन्तः पञ्चकपरिहाणिक्रमेणैषणादोषेषु यतन्त इति ॥ २९८९ ॥ अथैतदेव सविस्तरं व्याख्यानयति25. संविग्गेतरभाविय, सन्नी मिच्छा उ गाहणागाढे ।
असंविग्ग मिगाहरणं, अभिग्गहमिच्छेसु विस हीला ॥ २९९० ॥ संज्ञिनो द्विविधाः-संविमभाविता इतरभाविताश्च । मिथ्यादृष्टयोऽपि द्विविधाः--आगाढा अनागाढाश्च । तत्र प्रथमं संविग्नभावितेषु संज्ञिषु, तदेप्राप्तावनागाढमिथ्यादृष्टिषु शुद्धं वस्त्रमन्वेषणीयम् । असंविमभावितेष्वागाढमिथ्यादृष्टिषु च न गृह्णन्ति, कुतः ? इत्याह -असंविग्न30 भाविताः ‘मृगाहरणं' लुब्धकदृष्टान्तं (गा० १६०७) चेतसि प्रणिधाय साधुनामकल्प्यं
१ यतनामेवाह इत्यवतरणं कां• ॥ २ अध्वनिर्गताः आदिशब्दाद् वसिमे वर्तमाना उपधेरभावे वक्ष्यमाणां यतनां कुर्वन्ति । तत्र ते साधवोऽध्वनो निर्गता का ० ॥ ३ °न्ते, साम्भो. गिकेषु विधेरुक्तत्वात् । 'संक्षिनः' कां• ॥४ अथैनामेव नियुक्तिगाथां सवि कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364