Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 259
________________ ८२० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४२ एमाइ अणागयदोसरक्खणट्ठा अगेण्हणे गुरुगा। अणुकूले निग्गमओ, पत्ता सत्थस्स सउणेणं ॥ २८९४ ॥ एवमादीनामुपकरणानामनागतमेव संयमात्मविराधनादिदोषरक्षणार्थं ग्रहणं कर्त्तव्यम् । अथ न गृह्णाति ततः प्रत्येकं चत्वारो गुरवः । गतमुपकरणद्वारम् । अथ पूर्वप्रत्युपेक्षितेन सार्थेन 5 गन्तव्यमिति व्याख्याति-"अणुकूले'' इत्यादि । अनुकूलं चन्द्रबलं ताराबलं वा यदा सूरीणां भवति तदा 'निर्गमकः' प्रस्थानं क्रियते । निर्गताश्चोपाश्रयाद् यावत् सार्थं न प्राप्नुवन्ति तावदात्मनैव शकुनं गृह्णन्ति । सार्थ प्राप्तास्तु सार्थसत्केन शकुनेन गच्छन्ति ॥ २८९४ ॥ इदमेव सविशेषमाह . अप्पत्ताण निमित्तं, पत्ता सस्थम्मि तिनि परिसाओ । 10 सुद्धे त्ति पत्थियाणं, अद्धाणे भिक्खपडिसेहो ॥ २८९५ ॥ सार्थेऽप्राप्तानां 'निमित्तं' शकुनग्रहणं भवति । प्राप्तानां तु यः सार्थस्य शकुनः स संयतानामपि भवति । सार्थ च प्राप्ताः सन्तस्तिस्रः परिषदः कुर्वन्ति, तद्यथा-सिंहपर्पदं वृषभपर्पदं मृगपर्षदम् । तथा सार्थः 'शुद्धः' निर्दोष इति कृत्वा प्रस्थिताः परं यदा 'अध्वनि' अटवी प्राप्ता भवन्ति तदा कोऽपि प्रत्यनीको भिक्षायाः प्रतिषेधं कुर्यादिति 'नियुक्तिगाथासमासार्थः 15॥ २८९५ ॥ अथ एनामेव विवरीषुः प्रथमपदव्याख्यानं सुगमत्वादनादृत्य » सिंहादीनां पर्षदां व्याख्यानमाह कडजोगि सीहपरिसा, गीयत्थ थिरा य वसभपरिसा उ । सुत्तकडमगीयत्था, मिगपरिसा होइ नायव्वा ॥ २८९६ ।।। कृतयोगिनो नाम-गीतार्थाः परं न तो समर्थास्ते सिंहपर्षदुच्यन्ते, ये तु गीतार्था अपरं 20 च 'स्थिराः' बलवन्तस्ते वृषभपर्षद् , ये तु 'कृतसूत्राः' सूत्रेऽधीतिनः परमगीतार्थास्ते मृगपर्षदिति ज्ञातव्या भवति ॥ २८९६ ॥ अथ "सुद्धि त्ति पत्थियाणं" ति पदं व्याख्यायते-साधुमिः प्रथमत एव सार्थाधिपतिरभिधातव्यः-वयं युष्माभिः समं व्रजामो यद्यस्माकमुदन्तमुद्वहथ । एवमुक्ते यद्यसावभ्युपगच्छति ततः शुद्धः सार्थ इति मत्वा प्रस्थिताः, परमटवीप्राप्तानां कोऽप्येवं कुर्यात् सिद्धत्थग पुप्फे वा, एवं वुत्तुं पि निच्छुभइ पंतो।। भत्तं वा पडिसेहइ, तिण्हऽणुसट्ठाइ तत्थ इमा ॥ २८९७ ॥ यथा 'सिद्धार्थाः' सर्षपाश्चम्पकपुष्पाणि वा शिरसि स्थापितानि काञ्चिदपि पीडां न कुर्वन्ति, एवं यूयमपि मम कमपि भारं न कुरुथ । एवमुक्त्वाऽपि कश्चित् 'प्रान्तः' भिक्षूपासकादिरटवीमध्ये सार्थाद् निष्काशयति--मा यूयमस्माभिः सार्द्धमागच्छतेति; भक्तपानं वा प्रतिषेधयति30 माऽमीषां कोऽपि किञ्चिदपि दद्यात् ; ततः 'त्रयाणां' सार्थ-सार्थवाहा-ऽऽयत्तिकानामनुशिष्यादिका इयं यतना कर्तव्या ॥ २८९७ ॥ तामेवाह अणुसट्ठी धम्मकहा, विज निमित्ते पभुत्तकरणं वा । १ एतचिहान्तर्गतः पाठः का० एव वर्तते ॥ २°था बलवन्तस्ते भा० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364