Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
प्रथम उद्देशः ।
बिल पुंछणेण ढकण, मंतेण व जा पभायं तु ।। २९४२ ॥
अथ प्रदीपो न प्राप्यते ततः प्रदीपस्यासति गोपालकचुकं परिधाय तेन खशरीरं सुस्थगित कृत्वा दारुदण्डकेन वसतिं प्रमार्जयन्ति । यानि च तत्र विलानि तेषां पादप्रोञ्छनेन " ढक्कणं"ति स्थगनं कुर्वन्ति, मन्त्रेण वा तान्यभिमन्त्रयन्ति यावत् प्रभातं सञ्जातम् । प्रभाते तु पादप्रोछनादिकमपनयन्ति ॥ २२४२ ॥
Б
• एवं सर्वेषां गीतार्थानां विधिरुक्तः । अथ गीतार्थमिश्राणां तमेवातिदिशति — एमेव य भूमितिए, हरियाई खाणु-कंट- बिलमाई । दोदुगवट्ठा, पेहिय इयरे पवेसंति ॥ २९४३ ॥
1
•
यथा सर्वेषां गीतार्थानां विधिरुक्तस्तथा अगीतार्थमिश्राणामप्येवमेव ज्ञातव्यः । नवरं तानगीतार्थान् बहिः स्थापयित्वा गीतार्थाः प्रविश्य वसतिं गृहीला तत्र - 'भूमित्रिके' संज्ञा - 10 कायिकी-कालभूमिलक्षणे हरित- बीजादीन् जन्तून् स्थाणु- कण्टक- बिलादींश्च प्रत्यपायान् ' दोषद्वयवर्जनार्थं' संयमा-ऽऽत्मविराधनालक्षणदोषद्वय परिहारार्थं प्रत्युपेक्ष्य ततः 'इतरान् मृगान् वसतिं प्रवेशयन्ति ।। २९४३ ॥
ठाणास य बाहिं, तेणगदोच्चा व सव्वें पविसंति ।
15
गुरुगा उ अजयणाए, विष्परिणामाइ ते चैव ।। २९४४ ॥ यदि बहिः स्थानं नास्ति यत्र मृगाः स्थाप्यन्ते "तेणगदोच्चा व" ति स्तेनकभयं वा बहिततः सर्व एव प्रविशन्ति । प्रविष्टाश्च यद्ययतनां कुर्वन्ति ततश्चतुर्गुरुकाः, त एव च शेषाः ॥ २९४४ ॥
भाष्यगाथाः २९३८-४५ ]
Jain Education International
ति प्रश्नावकाशमाशङ्कय तत्स्वरूपमाह -
- मा तत्थ अंधकारम्मि |
" २९४५॥
For Private & Personal Use Only
८३३,
.." यथा ते
20
www.jainelibrary.org
Loading... Page Navigation 1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364