Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
८२६
10
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४२ व्यत्यासेन पूर्वापरनिपातः, 'एकास्थिकम्' एकबीजम् , 'अबद्धास्थिकं नाम' अद्याप्यबद्धबीजम् अनिष्पन्नमित्यर्थः, 'भिन्नं विदारितम् , एतेन प्रथमो भङ्गः सूचितः, “अभिन्ने य" त्ति 'अभिनम्' अविदारितम् , अनेन द्वितीयो भङ्ग उपात्तः । उच्चारणविधिः पुनरेवम्-प्राशुकं परीत्तयोनिकमेकास्थिकमबद्धास्थिकं भिन्नम् १, प्राशुकं परीचयोनिकमेकास्थिकमबद्धास्थिकमभिन्नम् २, 5 एवं बद्धास्थिकेऽपि द्वौ भङ्गो वक्तव्यौ ४ । एते एकास्थिके चत्वारो भङ्गा लब्धाः, बहुबीजेऽप्येवमेव चत्वारो लभ्यन्ते, जाता अष्टौ भङ्गाः । एते परीत्तयोनिपदममुञ्चता लब्धाः, एवमेवानन्तयोनिपदेनाप्यष्टौ भङ्गाः प्राप्यन्ते, जाताः षोडश भङ्गाः । एते प्राशुकपदेन लब्धाः, एवमेवाप्राशुकपदेनापि षोडशावाप्यन्ते, सर्वसङ्ख्यया जाता द्वात्रिंशद् भङ्गाः । एते च वृक्षस्याधस्तात् पतितं प्रलम्बमधिकृत्य मन्तव्याः ॥ २९१८ ॥
एमेव होइ उवरिं, एगट्ठिय तह य होइ बहुवीए ।
साहारणं सभावा, आदीऍ बहुगुणं जं च ॥ २९१९ ॥ एवमेव वृक्षस्योपर्यपि एकास्थिकपदे तथैव बहुबीजपदे उपलक्षणत्वात् प्राशुकादिशेषपदेषु च द्वात्रिंशद् भङ्गाः कर्त्तव्याः । अत्र च यो यः पूर्वो भङ्गकः स स प्रथममासेवितव्यः । सर्वथा वाऽधस्तात् पतितानां प्रलम्बानामप्राप्तौ वृक्षोपरिवर्तिप्रलम्बविषया अपि द्वात्रिंशद् भङ्गका यथा15 क्रममेवासेवितव्याः । अथापवादस्याप्यपवाद उच्यते - 'स्वभावात्' प्रकृत्यैव 'साधारणं'
शरीरोपष्टम्भकारकं द्रव्यमेकास्थिकमनेकास्थिकं वा बद्धास्थिकमबद्धास्थिकं वा परीत्तमनन्तं वा तद् उत्क्रमेणापि 'आदते' गृह्णाति, 'यद्' यस्मात् तस्यामवस्थायां तदेव 'बहुगुणं' संयमादीनां बहूपकारकमिति ॥ २९१९ ॥ अथ द्वारगाथा(२९०६)ऽन्तर्गतं नन्दिपदं व्याख्यानयति
नंदंति जेण तव-संजमेसु नेव य दर त्ति खिजति ।
जायंति न दीणा वा, नंदि अतो समयतो सन्ना ॥ २९२० ॥ अध्वनि वर्तमानाः साधवो येन द्रव्येणाभ्यवहृतेन तपः-संयमयोः 'नन्दन्ति' समा
१°रणसभा भा० । एतदनुसारेणेव भा० टीका । दृश्यतां टिप्पणी ३ ॥
२°पि द्वात्रिंशद् भङ्गाः कर्तव्याः । कथम् ? इत्याह-"एगट्ठिय तह य होइ बहुवीए" त्ति उपलक्षणमिदं प्राशुकादीनां शेषपदानाम् । अत्र च यो यः भा० ॥
३ त० डे० मो० ले० विनाऽन्यत्र-ते-"साहारण" इत्यादि । साधारणः-शरीरोपष्टम्भकारी यः स्वभावस्तस्मात्, यच्चेतिशब्दः प्रकारान्तरोपन्यासे स्वगतानेकभेदसूचने वा, यद् द्रव्यमेकास्थिकमनेकास्थिकं वा बद्धास्थिकमबद्धास्थिकं वा परीत्तमनन्तं वा यस्यामवस्थायां [यत्] साधारणस्वभावाद् 'बहुगुणं' संयमादीनां बहूपकारकं तदा तदेव 'आदत्ते गृह्णाति न क्रमाक्रमविचारणं विदधाति ॥ २९.१९ ॥ अथ भा० ।
ते-तादृशेऽध्वनि वहमानानां 'स्वभावात्' प्रकृत्यैव 'साधारणं' शरीरोपटम्भकारि "जं च" त्ति यदेव द्रव्यमेकास्थिक कां० । “साहारणसभाव त्ति अप्पणो सभावं गाउं जेण खइएण साहारिजइ सो तं गेण्इइ” विशेपचूर्णौ ॥ ४ अथ नियुक्तिगाथा कां ॥ ५»» एतदन्तर्गतः पाठः भा० त० डे० नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364