________________
प्रथम उद्देशः ।
८११
भाष्यमाथाः २८६०-६३ ] पोद्दीप्तप्रकाशेष्वपि भिक्षु-वृषभाद्यतिक्रमनिष्पन्ना दक्षिणतोऽभीक्ष्णसेवा निष्पन्ना तु वामतो यथाक्रमं प्रायश्चित्तवृद्धिः स्थापनीया । एषा द्वितीया नौरभिधीयते । तृतीयाऽपि नौरेवमेव कर्त्तव्या, नवरं तस्यां ज्योत्स्नादिप्रकाशेषु भुक्त्वा न कस्याप्याचार्यादेः कथयन्ति किन्तु भिक्षुप्रभृतयस्तेषां परस्परं संलापं श्रुत्वाऽन्यस्य वा श्रावकादेर्मुखादा कर्ण्य तान् प्रतिनोदयन्ति, शेषं सर्वमपि द्वितीयनवद् द्रष्टव्यम् । चतुर्थी पुनरियम् — भिक्षूणामतिक्रमे चतुर्गुरु, वृषभाणामति-5 क्रमे षड्लघु, आचार्याणामतिक्रमे षड्गुरु, गच्छस्य साधुसमूहरूपस्यातिक्रमे छेदः, कुलस्यातिक्रमे मूलम्, गणस्यातिक्रमेऽनवस्थाप्यम्, सङ्घस्यातिक्रमे पाराञ्चिकम् एषा दक्षिणतः प्रायश्चित्तवृद्धिः । द्वितीया त्वभीक्ष्णसेवानिष्पन्ना चतुर्गुरुकादारभ्य सप्तभिर्वीरैः पाराञ्चिकं यावद् वामतः स्थापनीया, एवं ज्योत्स्ना यामुक्तम् । मणि- प्रदीपोद्दीप्तेष्वपि यथाक्रमं पड्लघुक-षड्गुरुकच्छेदानादौ कृत्वा पाराञ्चिकान्ता दक्षिणतो वामतश्चैवमेव प्रायश्चित्तवृद्धिर्द्रष्टव्या, एषा चतुर्थी 10 नौरुच्यते । "अट्ठ संघाड" त्ति एकैकस्यां च नावि द्वे द्वे प्रायश्चित्तलते भवतः, तद्यथा - दक्षिणपार्श्ववर्त्तिनी वामपार्श्ववर्त्तिनी च ततश्चतसृषु नौषु सर्वसङ्ख्ययाऽष्टौ लता लभ्यन्ते, ताश्चाष्टौ सङ्घाटका मन्तव्याः । यत आह चूर्णिकृत् -
"अट्ट संघाड" त्ति जो जोहा-मणि-पदीवुद्दित्तेमु मूलपच्छित्तपत्थारो तस्स इतो वि चत्तारि पच्छित्तलयाओ इतो वि चत्तारि, सव्वेते अट्ठ संवाडगा । संघाड त्ति वा लय त्ति वा पगारो 15 ति वा एग ति । ॥ २८६१ ॥
अथ ज्योत्स्नादिविवक्षारहितं सामान्यतः प्रायश्चित्तमाह
"
सन्नायग आगमणे, संखडि राओ अ भोयणे मूलं ।
fare tragपो, तयम्मि य होइ पारंची || २८६२ ॥
संज्ञातककुले आगमनं कृत्वा सङ्खड्यां वा गत्वा रात्रौ यदि भुङ्क्ते तदा मूलनतविराधनानि - 20 प्पन्नं मूलं नाम प्रायश्चितम्, द्वितीयं वारं रात्रौ भुञ्जानस्यानवस्थाप्यम्, तृतीयं वारं पाराञ्चिकम् । अथवा भिक्षो रात्रौ भुञ्जानस्य मूलम्, द्वितीयः - उपाध्यायस्तस्यानवस्थाप्यम्, तृतीयःआचार्यस्तस्य रात्रौ भुञ्जानस्य पाराञ्चिकम् || २८६२ ॥
अथ यदुक्तम् 'अल्पप्राणे प्राशुकद्रव्ये को दोषः ?' इति तदेतत् परिहरन्नाह— जइ वियफासुगदव्वं, कुंथू-पणगाइ तह वि दुष्पस्सा | पचक्खनाणिणो वि हु, राईभत्तं परिहरति ।। २८६३ ॥
यद्यपि तत् प्राशुकद्रव्यमवगाहिमादि तथापि 'कुन्थु - पनकादयः' आगन्तुक तदुद्भवा जन्तवो रात्रौ दुर्दर्शा भवन्ति । किञ्च येsपि तावत् 'प्रत्यक्षज्ञानिनः ' केवलिप्रभृतयस्ते यद्यपि ज्ञानालोकेन तदुद्भवा ssगन्तुकसत्त्वविरहितं भक्तपानं पश्यन्ति तथापि 'हु' निश्चितं रात्रिभक्तं परिहरन्ति, मूलगुणविराधना मा भूदिति कृत्वा ।। २८६३ ॥
Jain Education International
१ तं प्रकारान्तरतः प्राय' कां० ॥
२ वारं रात्रौ भुञ्जानः पाराञ्चिको भवति । अथवा कां० ॥
३ °यं पदमाचार्यत्वलक्षणं तत्र वर्त्तमानो रात्रौ भुञ्जानः पाराञ्चिको भवति ॥ कां० ॥
For Private & Personal Use Only
25
30
www.jainelibrary.org