Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 255
________________ ८१६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४२ चतुर्थभङ्गयोरध्वगमनं कर्त्तव्यम् । अथ प्रथमतृतीयभङ्गयोरध्वप्रतिपत्तिं दर्पतः करोति तदा शुद्धपदेऽपि चत्वारो लघुकाः । यद् वा यत्र संयमविराधनादिकमापद्यते तन्निष्पन्नं तत्र प्रायश्चित्तं द्रष्टव्यम् ॥ २८७८ ॥ प्रथमतृतीयभङ्गयोरप्येतैः कारणैर्गन्तुं कल्पत इति दर्शयति नाणट्ठ दसणट्ठा, चरितट्ठा एवमाइ गंतव्वं । उवगरणपुव्वपडिलेहिएण सत्येण गंतव्यं ॥ २८७९ ॥ [नि.भा.३४२७] ज्ञानाथ दर्शनार्थ चारित्रार्थमेवमादिभिः कारणैर्गन्तव्यम् । गच्छद्भिश्च तलिकादिकमुपकरणं ग्रहीतव्यम् । पूर्वप्रत्युपेक्षितेन च सार्थेन सह गन्तव्यमिति नियुक्तिगाथासमासार्थः ॥२८७९॥ अथैनामेव व्याख्यानयति सगुरु कुल सदेसे वा, नाणे गहिए सई य सामत्थे । बच्चइ उ अन्नंदेसे, दंसणजुत्ताइअत्थो वा ॥ २८८० ॥ ज्ञानम्-आचारादिश्रुतं तद् यावत् खगुरूणां समीपे सूत्रतोऽर्थतश्च विद्यते' तावति सम्पूर्णेऽपि गृहीते, स यद्यपरस्यापि श्रुतस्य ग्रहणे सामर्थ्यमस्ति । ततः खंदेशे यदात्मीयं कुलं तत्र, तदभावे परकुले वा गत्वा शेषश्रुतग्रहणं कर्त्तव्यम् । अथ नास्ति खदेशे तथाविधः कोऽपि बहु श्रुत आचार्यस्ततोऽन्यदेशं गच्छति । तत्रापि ये आसन्नतरा एकवाचनाकाश्चाचार्यास्तेषां समी16 पेऽवशिष्यमाणं श्रुतं गृह्णाति । यदा च परिपूर्णमपि विवक्षितयुगसम्भवि श्रुतं गृहीतं तदा यद्यात्मनः प्रतिभादिकं सामर्थ्यमस्ति ततः "दंसणजुत्ताइअत्थो व" ति दर्शनविशुद्धिकारणीया गोविन्दनियुक्तिः आदिशब्दात् सम्म(न्मोति-तत्त्वार्थप्रभृतीनि च शास्त्राणि तदर्थः-तत्प्रयोजनः प्रमाणशास्त्रकुशलानामाचार्याणां समीपे गच्छेत् ॥२८८०॥ अथ चारित्रार्थमिति द्वारमाह पडिकुट्ठ देस कारण गया उ तंदुवरमि निति चरणट्ठा । असिवाई व भविस्सइ, भूए व वयंति परदेसं ॥ २८८१॥ सिन्धुदेशप्रभृतिको योऽसंयमविषयः स भगवता 'प्रतिक्रुष्टः' न तत्र विहर्तव्यम् । परं तं प्रतिषिद्धदेशमशिवादिभिः कारणैर्गताः ततो यदा तेषां कारणानाम् 'उपरमः' परिसमाप्तिर्भवति तदा चारित्रार्थ ततोऽसंयमविषयाद् निर्गच्छन्ति, निर्गत्य च संयमविषयं गच्छन्ति । यद्वा तत्र क्षेत्रे वसतां निमित्तबलेन ज्ञातम् , यथा--अशिवादिकमत्र भविष्यति, अथवा 'भूतम्' उत्प25 न्नमत्राशिवादि, अतः परदेशं व्रजन्ति । एवमादिभिः कारणैरध्वानं गन्तव्यतया निश्चित्य गच्छोपग्रहकरमिदमुपकरणं गृह्णन्ति ॥ २८८१ ॥ सकिं पुनस्तत् ? इति अत आह-~ चम्माइलोहगहणं, नंदीभाणे य |म्मकरए य । परउत्थियउवकरणे, गुलियाओ खोलमाईणि ॥ २८८२ ॥ धर्मशब्देन चर्ममयं तलिकाद्युपकरणं गृह्यते, आदिशब्दात् सिक्ककादिपरिग्रहः । लोहग्रह १एतदने त. डे. मो. ले० प्रतिषु ग्रन्थानम-४५०० इति वत्तते ॥ २० एतन्मध्यगतः पाठः भा० त० डे. नास्ति। 4 एतन्मध्यगतमवतरणं कां. एव वर्तते ॥ ४ प्रस्यन्तरेषु कचित् चम्मकरए इति दृश्यते । एवमप्रेऽपि बोदव्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364