Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 245
________________ ८०६ अथ भाष्यकार एवैनां व्याख्यानयति सनिर्युक्ति-लघुभाप्य वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४२ खमणं मोहतिगिच्छा, पच्छित्तमजीरमाण खमओ वा । गच्छ सचोलपट्टो, पुच्छ दुवणं पढमभंगो ।। २८५० ॥ एकेन साधुना क्षपणं कृतं उपवास इत्यर्थः, तच्च मोहचिकित्सार्थं वा प्रायश्चित्तविशुद्धिहेइनोर्वा अजीर्यमाणभक्तपरिणतिनिमित्तं वा, 'क्षपको वा' एकान्तरितादिक्षपणकर्त्ताऽसौ; तद्दिने च तस्य संज्ञातकानां सङ्खडिरुपस्थिता, तैश्च साधवो भिक्षाग्रहणार्थमामन्त्रिताः, क्षपक साधुश्चानुद्राहितपात्रकः ‘सचोलपट्टः' चोलपट्टकद्वितीयो 'मामेतेऽत्र स्थितमभक्तार्थिनं न ज्ञास्यन्ति, अजानानाश्च न मदर्थं संविभागं स्थापयिष्यन्ति' इति बुद्ध्या प्रस्थितः, आचार्यान् प्रतिब्रवीति च - ते स्वभावत एवातिप्रान्ता मां विना न पर्याप्तं प्रदास्यन्ति, न वा अवगा हिमादीन्युत्कृष्टद्रव्याणि 10 ढौकयिष्यन्ति, ततोऽहं गच्छामीति । स च तत्र गतः सन्ननुग्राहितपात्रको दृष्ट्वा तैः पृष्टःकिमद्योपवासी ज्येष्ठार्यः ? इति । स प्राह – आमम् । ततस्तदर्थमवगाहिमादिसंविभागमभणिता अपि स्थापयन्ति 'कल्ये पारण कदिवसे दास्यामः' इति कृत्वा । यद्यपि ते न स्थापयन्ति तथापि क्षपकस्य चत्वारो गुरुकाः, भावतस्तेन सन्निधिस्थापनायाः कारितत्वात् । द्वितीय दिवसे च तद् गृहीत्वा भुञ्जानस्य प्रथमभङ्गो भवति ॥ २८५० ।। अथातिरिक्तादिपदानि व्याचष्टे - कारणगहिउव्वरियं, आवलियविहीऍ पुच्छिऊण गओ । 15 भोक्खं सुए दराइसु, ठवेइ साभिग्गहनो वा ॥ २८५१ ॥ 30 इह साधूनां भिक्षामटतां कचिदतर्कितः प्रभूतभक्तस्य लाभोऽभवत् सङ्खड्यां वा प्रचुरमवगाहिमादि लब्धम्, अनुपचितक्षेत्रे वा गुरु-ग्लानादीनां प्रायोग्यग्रहणाय सर्वैरपि सङ्घाटकैर्मात्रकाणि व्यापारितानि, एवमादिभिः कारणैः प्रायोग्यद्रव्यमतिरिक्तं गृहीतं तच्चोद्वरितम् । तत 20 आवलिका[ म्]-आचाम्लिका-ऽभक्तार्थिका दिपरिपाटिरूपां विधिना - प्रत्याख्यान निर्युक्तत्यादिशास्त्रप्रसिद्धेन प्रकारेण 'पृष्ट्वा' निमन्त्र्य तथाप्यतिरिक्तं परिष्ठापनाय गत एकान्तमनापातं बहुप्राशुकं स्थण्डिलम् । तत्र च प्राप्त उत्कृष्टाविना शिद्रव्यलोभेन "सुए" त्ति वः' कल्ये भोक्ष्येऽहमिति चिन्तयित्वा दरे आदिशब्दाद् गुलिका - वृक्षको टर-शून्यगृहेषु स्थापयति । स च साभिग्रहो वा _स्याद् 'अन्यो वा' अनभिग्रहः । साभिग्रहो नाम - 'यत् किञ्चिदाहारोपकरणादिकं परिष्ठापना योग्यं 25 भवति तत् सर्वं मया परिष्ठापयितव्यम्' इत्येवं प्रतिपन्नाभिग्रहः, तद्विपरीतोऽनभिग्रह इति ॥ २८५१ ॥ अथैतेषु स्थापयतः प्रायश्चित्तमाह बिलें मूलं गुरुगा वा, अनंतें गुरु लहुग सेस जं चन्नं । थेय उ निक्खित्ते, पाहुण-साणाइखइए वा ॥ २८५२ ॥ आरोवणा उ तस्सा, बंधस्स परूवणा य कायव्वा । कुल नाम गमाउं, मंसाऽजिन्नं न जाऽऽउट्टो ॥ २८५३ ॥ बिले स्थापयतो मूलं गुरुका वा — यदि वसिमे बिले स्थापयति तदा मूलम्, उद्वसे चत्वारो गुरवः । अनन्तवनस्पतिकोटरे स्थापयतश्चतुर्गुरवः । 'शेषेषु' प्रत्येक वनस्पति कोटर - गुलिका-शून्यगृहेषु स्थापयतश्चतुर्लघवः, यच्च 'अन्यद्' आत्म-संयमविराधनादिकमापद्यते तन्निष्पन्नं प्राय For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364