Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
८०८
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ रात्रिभक्तप्रकृते सू० ४२
भङ्गः । तथा दक्षिणापथे कुडवार्द्धमात्रया समितया महाप्रमाणो मण्डकः क्रियते, से हेमन्त - कालेऽरुणोदयवेलायां अग्निष्टिकायां पक्त्वा धूलीजङ्घाय दीयते, तं गृहीत्वा भुञ्जानस्य तृतीयो भङ्गः । श्राद्धो वा प्रातर्गन्तुकामः साधुं विचारभूमौ गच्छन्तं दृष्ट्वा मङ्गलार्थी अनुद्गते सूर्ये निमन्त्रयेत्, पथिका वा पन्थानं व्यतित्रजन्तो निमन्त्रयेयुः, व्रजिकायां वाऽनुद्गते सूर्ये उच्चलि - तुकामाः साधुं प्रतिलाभयेयुः, एवमादिषु गृहीत्वा भुञ्जानस्य तृतीयो भङ्गो भवति ॥ २८५५ ॥ अथ चतुर्थभङ्गं व्याख्यानयति
छन्दिय- सयंगयाण व सन्नायगसंखडीइ वीसरणं । दिवसे गते संभरणं, खामण कल्लं न इहि ति ॥ २८५६ ॥
केषाञ्चित् साधूनां संज्ञातकगृहे सङ्घ डिरुपस्थिता, तत्र ते छन्दिताः - निमन्त्रिताः स्वयं वा10 अनिमन्त्रिता गताः । ततः संज्ञातकैस्ते संयता अभिहिताः - अद्य यूयं मा भिक्षां पर्यटत, वयमेव पर्याप्तं प्रदास्याम इति । ते च संयता भोजनकाले परिवेषणादिकृत्यव्यमाणां तेषां विस्मरणपथमुपागमन् । ततो यदा लोकस्य यद् दातव्यं तद् दत्तम्, यच्च कर्त्तव्यं तत् कृतम्, ततः क्षणिकीभूतैस्तैर्दिवसे 'गते' व्यतीते सति संयतानां संस्मरणं कृतम् । ततस्ते रात्रौ प्राञ्जलिपुटाः पादयोः पतित्वा क्षामणां कुर्वन्ति – परिवेषणव्ययैरस्माभिर्यूयं न संस्मृताः, क्षमध्यमस्मदपराधम् गृह्णीध्व15 मस्मदनुग्रहाय भक्तपानमिति । संयता ब्रुवते - कल्ये ग्रहीष्यामः, नेदानीं रात्राविति ॥ २८५६ ॥ गृहस्थाः प्रश्नयन्ति — किं कारणम् ? । संयताः प्रतिब्रुवते —
I
संसत्ता न सुझ, नणु जोण्हा अवि य दो वि उसिनाई । काले अन्भ रए वा मणिदीबुद्दित्तए बेंति ॥ २८५७ ॥
(ग्रन्थाग्रम् - ८००० । सर्वग्रन्थाग्रम् - २०२२० ) रात्रौ भक्तपानं कीटिकादिभिः संसक्त20 मसंसक्तं वेति न शुद्ध्यति, आदिशब्दाद् यूयमस्मदर्थं भिक्षामानयन्तो मार्गे कीटिकादिजन्तूनामाक्रमणं कुरुथ तच्च यूयं वयं च न पश्यामः । तदा च चन्द्रज्योत्स्ना वर्त्तते ततस्ते गृहस्था श्रुवते - नन्वियमीदृशी ज्योत्स्ना या दिवसमपि विशेषयति, अपि च ' द्वे अपि' कूर - कुसणे भक्त-पानके वा उष्णे, नास्ति संसक्तिदोष इति । अथै 'काल : ' कृष्णोऽसौ पक्षो वर्त्तते, शुक्लपक्षे वा. अभ्रच्छन्नो रजश्छन्नो वा चन्द्रो भवेत्, ततस्ते गृहस्थाः “बिंति" चि ब्रुवते - अस्माकं 25 मणिरलमस्ति तेन दिवसोऽपि विशिष्यते, प्रदीपो वा उद्दीप्तं वा - ज्योतिः पूर्वकृतं विद्यते तेन परिस्फुटः प्रकाशो भवति । एवमुक्ते यदि गृह्णन्ति भुञ्जते वा तत इदं नौसंस्थितं प्रायश्चित्तम् ॥ २८५७ ॥ - तैदेव दर्शयति
--
१स गुड-घृतोन्मिश्रोऽरुणोदयवेलायां धूलीजङ्घाय दीयते, एषोऽग्निष्टिकाब्राह्मण उच्यते, तं गृही भा० ॥
२ त० डे० मो० ले० विनाऽन्यत्र - मः, मात्रकस्य चोत्क्षेपण-निक्षेपणादि न शुद्ध्यतीत्यादि । तदा मा० । मः इत्यादिदोषपरिग्रहः । तदा कां० ॥
३ "थवा "काल" ति स कृष्णः पक्षो वर्त्तते, ज्योत्स्नापक्षे भा० ॥
४ भविता भा० कां० ॥
Jain Education International
एतन्मध्यगतः पाठः कां• एव वर्त्तते ॥
५ For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364