Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
७९८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहप्रकृते सू० ४०-४१ गृह्णन्ति तद्विषयमेतत् सूत्रम् । तत्र याच्यावस्त्रे निमन्त्रणवस्त्रे च तथैव सर्वोऽपि विधिद्रष्टव्यः । ताश्च प्रथमतः स्थविरा एव केवला याचन्ते । तासामसति तरुणीविमिश्रिताः स्थविराः, परमेतानि स्थानानि मुक्त्वा ॥ २८२१ ।। तान्येव दर्शयति
कावालिए य भिक्खू, सुइवादी कुबिए अ वेसित्थी। वाणियग तरुण संसह मेहुणे भोइए चेव ॥ २८२२ ॥ माता पिया य भगिणी, भाउग संबंधिए य तह सन्नी ।
भावित कुलेसु गहणं, असई पडिलोम जयणाए ॥ २८२३ ॥ _ 'कापालिकः' अस्थिसरजस्कः, भिक्षुकः' सौगतः, 'शुचिवादी' दकसौकरिकः, 'कूर्चिकः' कूर्चेन्धरः, वेश्यास्त्री वाणिजकाश्च प्रतीताः, 'तरुणः' युवा, 'संसृष्टः' पूर्वपरिचित उद्भामकः, 10 मैथुनः' मातुलपुत्रः, 'भोक्ता' भर्ता, माता पिता भगिनी भ्राता एते चत्वारोऽपि प्रसिद्धाः, _ 'सम्बन्धी' सामान्यतः सज्ञातिकः, 'संज्ञी' श्रावकः । एतान् कापालिकादीन् मुक्त्वा यानि
भावितानि यथाप्रधानानि मध्यस्थानि कुलानि तेषु संयतीभिर्वस्त्रग्रहणं कर्त्तव्यम् । अथ भावितकुलानि न प्राप्यन्ते ततस्तेषामभावे 'प्रतिलोमं' प्रतीपक्रमेण प्रतिषिद्धस्थानेष्वेव यतनया यथा कन्यमाणा दोषा न भवन्ति तथा गृह्णीयुरिति सङ्ग्रहगाथाद्वयसमासार्थः ॥२८२२ ॥ २८२३ ॥ 15 अथैतदेव प्रतिपदं भावयति
अट्ठी विजा कुच्छित, भिक्खु निरुद्धा उ लज्जएऽण्णत्थ ।
एव दगसोय कुच्चिग, सुइग ति य वंभचारित्ता ॥ २८२४ ॥ “अट्टि" त्ति अस्थिसरजस्काः, ते विद्यया मन्त्रेण वा संयतीनां वस्त्रदानव्याजेनाभियोगं कुर्युः, अपि च ते 'कुत्सिताः' जुगुप्सिता भवन्ति । ये तु 'भिक्षुकाः' सौगतास्ते प्रायो निरुद्धबस्तयः 20 'अन्यत्र च' यक्षरिकादिषु गच्छन्तो लज्जन्ते, गाथायां प्राकृतत्वादेकवचननिर्देशः । एवं 'दकसौकरिकाः' परिव्राजकाः 'कूर्चिकाश्च' कूर्चन्धरा वक्तव्याः, ते चोभयेऽप्येवं मन्यन्तेएताः श्रमण्यो ब्रह्मचारित्वादप्रसवाः, अप्रसवत्वाच्च 'शुचयः' पवित्रा एता इति ॥ २८२४ ॥
अन्नठवण जुन्ना, अभिओगे जा व रूविणी गणिया ।
भोइग चोरिय दिन्नं, दटुं समणीसु उड्डाहो ॥ २८२५ ॥ 25 या जीर्णा गणिका सा स्वयं विवपयितुमसमर्था रूपवती संयतीं दृष्ट्वा 'अन्यस्थापनार्थम्'
अपरगणिकास्थापनार्थमभियोगयेत् । या वा रूपवती गणिका साऽप्येवमेवाभियोगं कुर्यात् । तथा यो मातुलपुत्रस्हेरे स्वभोजिकाया वस्त्रं चौरिकया संयत्याः दत्तम् , तच्च तया प्रावृतं दृष्ट्वा सा भोगिनी बहुजनमध्ये उड्डाहं कुर्यात्-एषा मे गृहभङ्गं करोति ॥ २८२५ ॥
देसिय वाणिय लोभा, सई दिनेण उ चिरं पि होहित्ति । 30
तरुणुब्भामग भोयग, संका आतोभयसमुत्था ॥ २८२६ ॥ 'देशिकः' देशान्तरायातो वाणिजश्चिन्तयति-'सकृद्' एकवारं 'दत्तेन' दानेन ममेयं १हीयादिति त० डे० मो० ले० ॥ २°न आत्मीयाया भोगिन्याश्चौरिकया वस्त्रं दत्तम्, तच्च श्रमण्या प्रावृतं भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364