________________
७९८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहप्रकृते सू० ४०-४१ गृह्णन्ति तद्विषयमेतत् सूत्रम् । तत्र याच्यावस्त्रे निमन्त्रणवस्त्रे च तथैव सर्वोऽपि विधिद्रष्टव्यः । ताश्च प्रथमतः स्थविरा एव केवला याचन्ते । तासामसति तरुणीविमिश्रिताः स्थविराः, परमेतानि स्थानानि मुक्त्वा ॥ २८२१ ।। तान्येव दर्शयति
कावालिए य भिक्खू, सुइवादी कुबिए अ वेसित्थी। वाणियग तरुण संसह मेहुणे भोइए चेव ॥ २८२२ ॥ माता पिया य भगिणी, भाउग संबंधिए य तह सन्नी ।
भावित कुलेसु गहणं, असई पडिलोम जयणाए ॥ २८२३ ॥ _ 'कापालिकः' अस्थिसरजस्कः, भिक्षुकः' सौगतः, 'शुचिवादी' दकसौकरिकः, 'कूर्चिकः' कूर्चेन्धरः, वेश्यास्त्री वाणिजकाश्च प्रतीताः, 'तरुणः' युवा, 'संसृष्टः' पूर्वपरिचित उद्भामकः, 10 मैथुनः' मातुलपुत्रः, 'भोक्ता' भर्ता, माता पिता भगिनी भ्राता एते चत्वारोऽपि प्रसिद्धाः, _ 'सम्बन्धी' सामान्यतः सज्ञातिकः, 'संज्ञी' श्रावकः । एतान् कापालिकादीन् मुक्त्वा यानि
भावितानि यथाप्रधानानि मध्यस्थानि कुलानि तेषु संयतीभिर्वस्त्रग्रहणं कर्त्तव्यम् । अथ भावितकुलानि न प्राप्यन्ते ततस्तेषामभावे 'प्रतिलोमं' प्रतीपक्रमेण प्रतिषिद्धस्थानेष्वेव यतनया यथा कन्यमाणा दोषा न भवन्ति तथा गृह्णीयुरिति सङ्ग्रहगाथाद्वयसमासार्थः ॥२८२२ ॥ २८२३ ॥ 15 अथैतदेव प्रतिपदं भावयति
अट्ठी विजा कुच्छित, भिक्खु निरुद्धा उ लज्जएऽण्णत्थ ।
एव दगसोय कुच्चिग, सुइग ति य वंभचारित्ता ॥ २८२४ ॥ “अट्टि" त्ति अस्थिसरजस्काः, ते विद्यया मन्त्रेण वा संयतीनां वस्त्रदानव्याजेनाभियोगं कुर्युः, अपि च ते 'कुत्सिताः' जुगुप्सिता भवन्ति । ये तु 'भिक्षुकाः' सौगतास्ते प्रायो निरुद्धबस्तयः 20 'अन्यत्र च' यक्षरिकादिषु गच्छन्तो लज्जन्ते, गाथायां प्राकृतत्वादेकवचननिर्देशः । एवं 'दकसौकरिकाः' परिव्राजकाः 'कूर्चिकाश्च' कूर्चन्धरा वक्तव्याः, ते चोभयेऽप्येवं मन्यन्तेएताः श्रमण्यो ब्रह्मचारित्वादप्रसवाः, अप्रसवत्वाच्च 'शुचयः' पवित्रा एता इति ॥ २८२४ ॥
अन्नठवण जुन्ना, अभिओगे जा व रूविणी गणिया ।
भोइग चोरिय दिन्नं, दटुं समणीसु उड्डाहो ॥ २८२५ ॥ 25 या जीर्णा गणिका सा स्वयं विवपयितुमसमर्था रूपवती संयतीं दृष्ट्वा 'अन्यस्थापनार्थम्'
अपरगणिकास्थापनार्थमभियोगयेत् । या वा रूपवती गणिका साऽप्येवमेवाभियोगं कुर्यात् । तथा यो मातुलपुत्रस्हेरे स्वभोजिकाया वस्त्रं चौरिकया संयत्याः दत्तम् , तच्च तया प्रावृतं दृष्ट्वा सा भोगिनी बहुजनमध्ये उड्डाहं कुर्यात्-एषा मे गृहभङ्गं करोति ॥ २८२५ ॥
देसिय वाणिय लोभा, सई दिनेण उ चिरं पि होहित्ति । 30
तरुणुब्भामग भोयग, संका आतोभयसमुत्था ॥ २८२६ ॥ 'देशिकः' देशान्तरायातो वाणिजश्चिन्तयति-'सकृद्' एकवारं 'दत्तेन' दानेन ममेयं १हीयादिति त० डे० मो० ले० ॥ २°न आत्मीयाया भोगिन्याश्चौरिकया वस्त्रं दत्तम्, तच्च श्रमण्या प्रावृतं भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org