________________
भाष्यगाथाः २८१५-२१) प्रथम उद्देशः ।
७९७ वस्त्रादिना लोभ्यते । अपि च ताः स्वभावेनैव बहुमोहा भवन्ति अतस्तासां पुरुषैः सह संलापं कुर्वतीनां दानं च गृह्णतीनां 'खैरं' खेच्छया शरीरेषु मोहो दीप्यते । अभियोगं वा तस्या विद्याभिमन्त्रितवस्त्रप्रदानव्याजेन कुर्यात् , अभियोगिता च सती चारित्रं विराधयेत् ॥ २८१८ ॥ तथा चात्र पट्टकदृष्टान्तमाह
वियरग समीवारामे, ससरक्खे पुप्फदाण पट्ट कया।
निसि वेल दारपिट्टण, पुच्छा गामेण निच्छुमणं ॥ २८१९ ॥ एगत्थ गामे कूविया, सा य आरामसमीवे । ततो य इथिजणो पाणियं वहइ । तम्मि आरामे एगो ससरक्खो । सो कूवियातडे उरालं अविरइयं दटुं तीए विजाभिमंतियाणि पुप्फाणि देइ । तीए घरं गंतुं नीसापट्टए ताणि ठवियाणि । ततो ते पुप्फा पट्टगं आविसिउं अडरत्तवेलाए घरदारं पिट्टेति । ततो अगारो निग्गओ पेच्छइ पट्टगं सपुप्फगं । तेण अगारी 10 पुच्छिता । तीए सब्भावो कहिओ। तेण वि गामस्स कहियं । गामेण सो ससरक्खो निच्छूढो॥ __ अथाक्षरगमनिका-'विदरकः' कूपिका, सा चारामस्य समीपे । ततः सरजस्कः कूपिकातटे काञ्चिदविरतिकां दृष्ट्वा विद्याभिमन्त्रितपुष्पदानं करोति । तया च गृहे गत्वा तानि पट्टके कृतानि । ततो 'निशि' रात्रौ 'वेलायाम्' अर्द्धरात्रे गृहद्वारस्य पिट्टनं तैः कृतम् । ततस्तेन तस्याः पृच्छा कृता । सद्भावे च कथिते ग्रामस्य कथयित्वा तेन निष्काशनं सरजस्कस्य कृतम् । 15 यत एते दोषा अतो निर्ग्रन्थी भिरात्मना गृहस्थेभ्यो वस्त्राणि न ग्रहीतव्यानि, किन्तु गणधरेण तासां दातव्यानि ॥ २८१९ ॥ कः पुनरत्र विधिः ? इति अत आह
सत्त दिवसे ठवेत्ता, थेरपरिच्छाऽपरिच्छणे गुरुगा।
देइ गणी गणिणीए, गुरुगा सय दाण अट्ठाणे ॥ २८२० ॥ संयतीप्रायोग्यमुपधिमुत्पाद्य सप्त दिवसान् स्थापयति-परिवासयति । ततः स्थापयित्वा कल्पं 20 च कृत्वा स्थविरो धर्मश्रद्धावान् प्रावार्यते । यदि नास्ति कोऽपि विकारः सुन्दरम् । एवं परीक्षा कर्त्तव्या । यद्यपरीक्ष्य प्रयच्छति ततश्चत्वारो गुरवः । एवं परीक्षिते 'गणी' गणधरः 'गणिन्याः' प्रवर्तिन्याः वस्त्राणि प्रयच्छति । साऽपि गणिनी संयतीनां यथाक्रमं ददाति । अथाचार्य आत्मना प्रयच्छति ततश्चतुर्गुरुकम् । काचिद् मन्दधर्मा ब्रूयात् एतस्याः सुन्दरतरं दत्तं न मम, तन्नूनमियमस्याभीष्टा । एवं स्वयं दाने विधीयमाने आचार्यस्यास्थाने स्थापनं भवति । 25 यत एवमतो नात्मना दातव्यं किन्तु प्रवर्तिन्या तासां दापयितव्यम् ।। २८२० ॥ नोदकः प्राह-यद्येवं तर्हि सूत्रं निरर्थकम् , तत्र निर्ग्रन्थ्या वस्त्रग्रहणस्यानुज्ञातत्वात् । आचार्यः प्राह
असइ समणाण चोयग! जाइय-निमंतणवत्थ तह चेव ।
जायंति थेरि असई, विमिस्सिया मोत्तिमे ठाणे ॥ २८२१ ॥ हे नोदक ! सूत्रं निरर्थकं न भवति, किन्तु श्रमणानामसति यदा स्थविरा निर्यन्थ्यो वस्त्राणि 30
१ 'गणी' आचार्यः सः 'गणिन्याः' प्रवर्तिन्याः प्रयच्छति । साऽपि गणिनी पूर्वोक्तेन विधिना ददाति । अथा भा० ॥
२°मतः प्रवर्तिन्या तासां दातव्यम् त• डे० मो० ले० ॥ ३ °य-नेमंतवत्थ ता० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org