________________
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रहप्रकृते सू० ४०-४१ वा निक्खंतिं समाणिं केइ वत्थेण वा पडिग्गहेण वा कंवलेण वा पायपुंछणेण वा उवनिमंतेजा, कप्पड़ से सागारकडं गहाय पवित्तिणिपायमूले ठवेत्ता दोच्चं
पि उग्गहमणुण्णवित्ता परिहारं परिहरित्तए ४१ ॥ अस्य सूत्रद्वयस्यापि व्याख्या प्राग्वत् ॥ अथ भाप्यविस्तरः
निग्गंथिवत्थगहणे, चउरो मासा हवंतऽणुग्घाया।
मिच्छत्ते संकाई, पसजणा जाव चरिमपदं ॥ २८१५ ॥ निम्रन्थीनां गृहस्थेभ्यो वस्त्रग्रहणं कुर्वन्तीनां चत्वारो मासा अनुद्धाताः प्रायश्चित्तम् । ताश्च वस्त्रं गृह्णन्तीदृष्ट्वा कश्चिदभिनवश्राद्धो मिथ्यात्वं गच्छेत्-अहो! निर्ग्रन्थ्योऽपि भाटिं गृह्णन्तीति । 10 अथवा शङ्कां कुर्यात्-किं मन्ये धर्मार्थं दत्तमियं गृह्णाति ? उत भाटिनिमित्तम् ? । एवं शङ्कायां
चतुर्गुरु । निःशङ्किते मूलम् । प्रसजना नाम-भोजिका-घाटिकादिप्रसङ्गपरम्परा, तत्र 'चरमपदं' पाराञ्चिकं यावत् प्रायश्चित्तम् ॥ २८१५ ॥ इदमेव भावयति
पुरिसेहिंतो वत्थं, गिण्हंतिं दिस्स संकमादीया ।
ओभासणा चउत्थे, पडिसिद्ध करेज उड्डाहं ॥ २८१६ 15 पुरुषेभ्यः सकाशाद् वस्त्रं गृह्णन्ती निर्ग्रन्थीं दृष्ट्वा शङ्कादयो दोषाः । शङ्का नाम-किमेषा
भाटिं गृह्णाति ? । एवं शङ्कायां चतुर्गुरु, भोजिकायाः कथिते षड्लघु, घाटिकस्य कथने षड्गुरु, ज्ञातीनां कथने च्छेदः, आरक्षिकेण श्रुते मूलम् , श्रेष्ठि-सार्थवाह-पुरोहितैः श्रुतेऽनवस्थाप्यम् , अमात्य-नृपतिभ्यां श्रुते पाराञ्चिकम् । स वा गृहस्थो वस्त्राणि दत्त्वा चतुर्थविषयामवभाषणां कुर्यात् , तया च प्रतिषिद्धे उड्डाहं कुर्यात्-एषा मदीयां भाटिं गृहीत्वा सम्प्रति 20 मदुक्तं न करोतीति ॥ २८१६ ॥ किञ्चान्यत्
लोभेअ आभिओगे, विराहणा पट्टएण दिटुंतो।
दायव्य गणहरेणं, तं पि परिच्छित्तु जयणाए ॥ २८१७ ॥ "लोभेय" त्ति येन वा तेन वा वस्त्रादिना स्त्री सुखेनैव प्रलोभ्यते । “आभिओगे" त्ति कोऽप्युदारशरीरां संयती दृष्ट्वा तस्या वशीकरणार्थमभियोगं कुर्यात् । ततश्चारित्रविराधना । अत्र 25 च पट्टकेन दृष्टान्तः । यत एवमतः संयतीनां गणधरेण वस्त्राणि दातव्यानि । 'तदपि' वस्त्रदानं
सप्त दिवसानि 'परीक्ष्य' परीक्षां कृत्वा 'यतनया' वक्ष्यमाणलक्षणया कर्तव्यमिति सङ्ग्रहगाथासमासार्थः ।। २८१७ ॥ अथ विस्तरार्थमाह
पगई पेलवसत्ता, लोभिजइ जेण तेण वा इत्थी।
अवि य हु मोहो दिप्पड़, सहरं तासिं सरीरेसु ॥ २८१८॥ 20 'प्रकृत्या' खभावेनैव स्त्री प्रायः 'पेलवसत्त्वा' तुच्छधृतिबला ततो येन वा तेन वा
१°रु । आदिशब्दाद् भाटिनिमित्तमेव गृह्णातीति निःशङ्किते का० ॥ २ 'पट्टकेन' वक्ष्यमाणलक्षणेन दृ° कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org