________________
भाष्यगाथाः २८१०-१४] प्रथम उद्देशः ।
७९५ कस्य प्रत्यर्प्यते तावदसौ ग्रामान्तरं प्रोषितः, प्रोषिते च तस्मिन् यदि तद् वस्त्रं धारयति-परिभुझे इत्यर्थः तदा अदत्तादानम् । अथ तस्य सत्कं भणित्वा धारयति तदाऽधिकरणम् । अथात्मार्थितं कृत्वा धारयति तथाप्यधिकरणम् , अतिरिक्तोपकरणस्यापरिभोग्यतया अधिकरणत्वात् । अथ तद् वस्त्रमुज्झति-परिष्ठापयतीत्यर्थः तथापि गृहिगृहीतेऽधिकरणं परिष्ठापनादोषाश्च । अथवा प्रतिनीतं तद् वस्त्रं 'खयमेव' आत्मना गृह्णीयाद्, न प्रतिदद्यादिति भावः । तस्मादेष त्वदुक्को 5 द्वितीयावग्रहो न भवति, किन्तु गृहस्थहस्ताद् वस्त्रं गृहीत्वा गुरुमूलमागम्य तेषां समर्प्य यदि ते तस्यैव प्रयच्छन्ति तदा यत् ते भूयोऽप्यवग्रहमनुज्ञाप्यन्ते एष द्वितीयावग्रहः ॥ २८१३ ॥ सूत्रम्
निग्गंथं च णं बहिया वियारभूमि वा विहारभूमि वा निक्खंतं समाणं केइ वत्थेण वा पडिग्गहेण वा 10 कंबलेण वा पायपुंछणेण वा उवनिमंतेज्जा, कप्पड़ से सागारकडं गहाय आयरियपायमूले ठवित्ता दोच्चं
पि उग्गहमणुन्नवेत्ता परिहारं परिहरित्तए ३९ ॥ अस्य व्याख्या प्राग्वत् ॥ अथ भाष्यम्बहिया व निग्गयाणं, जायणवत्थं तहेव जयणाए ।
15 निमंतणवत्थें तहेव, सुद्धमसुद्धं च खमगादी ॥ २८१४ ॥ 'बहिः' विचारभूमौ वा विहारभूमौ वा निर्गतानां याच्यावस्त्रं तथैव यतनया ग्रहीतुं कल्पते यथा भिक्षाचर्यायामुक्तम् (गा० २७९४) । निमन्त्रणावस्त्रमपि तथैव शुद्धमशुद्धं च वक्तव्यम् (गा० २७९५ आदि)। शुद्धं नाम-यत् क्षपक इति वा धर्म इति वा कृत्वा दीयते । अशुद्धंयत् चतुर्थ-वेण्टलादिकार्येण दीयते ॥ २८१४ ॥
20 सूत्रम्
निग्गंथिं च णं गाहावइकुलं पिंडवायपडियाए अणुप्पविटं केइ वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा उवनिमंतेजा, कप्पइ से सागारकडं गहाय पवत्तिणिपायमूले ठवित्ता दोचं पि उग्गहम- 25
गुण्णवित्ता परिहारं परिहरित्तए ४० ॥ तथा
निग्गंथिं च णं बहिया वियारभूमि वा विहारभूमि . १ 'वहिः' विचारभूमौ-संज्ञाभुवि विहारभूमौ वा-स्वाध्यायभूमिकायां निर्गतानां भा० विना ॥
२ ग्रहीतव्यं यथा भा० ॥
Jain Education International
For Private & Personal Use Only
.www.jainelibrary.org