________________
भाष्यगाथाः २८२२ - ३० ]
प्रथम उद्देशः ।
७९९
चिरमपि भविष्यति इति विचिन्त्य लोभाद् भूयांसि वस्त्राणि दत्त्वा प्रलोभयेत् । यस्तु तरुणः स विकार बहुल उत्कटमोहश्च भवति, संसृष्टः पूर्वोद्रामक:, 'भोक्ता' प्राक्तनो भर्त्ता, एतेषां हस्तादादीयमाने वस्त्रे शङ्कादय आत्मोभयसमुत्थाश्च दोषा भवन्ति ।। २८२६ ॥
दाहामो णं कस्स, नियया सो होहिई सहाओ णे ।
सन्नी वि संजयाणं, दाहि इति विष्परीणामे ॥ २८२७ ॥
5
मातृ-पितृप्रभृतयः 'निजकाः' खजनाश्चिन्तयन्ति - य[स्य क ] स्याप्येनां वयं दास्यामः सः अस्माकं सहायो भविष्यति ; यस्तु 'संज्ञी' श्रावकः सोऽपि - एषा मे धर्म सहाया भविष्यति, अन्यच्च संयतानामेषा विपुलं भक्तपानं मदीये गृहे वर्त्तमाना दास्यति ; 'इति' एवं चिन्तयित्वा विपरिणामयेत्, विपरिणाम्य चोन्निष्क्रमणं कारयेत् । यत एवमत एतानि स्थानानि वर्जयित्वा यानि भावितकुलानि तेषु ग्रहीतव्यम् । भावितकुलानामभावे प्रतिषिद्धस्थानेष्वेव पश्चानुपूर्व्या गृह्णी- 10 यात्—प्रथमं यः सभोगिनीकः श्रावकस्तस्य सकाशाद् ग्रहीतव्यम्, तस्याभावेऽभोगिनी कश्रावकहस्तादपि, एवं प्रतीपक्रमेण तावद् वक्तव्यं यावद् भिक्षुकाणामभावे कापालिकानां सकाशादपि यतनया वस्त्रग्रहणं कर्त्तव्यम् || २८२७ ॥ यतनामेवाह-मग्गति थेरियाओ, लद्धं पि य थेरियाज गेव्हंति ।
आगार दट्टु तरुणीण व देंते तं न गिण्हंति ।। २८२८ ॥
याः स्थविरा धर्मश्रद्धालवो गीतार्थाश्च ता वस्त्राणि मार्गयन्ति । लब्धमपि च वस्त्रं दायकसकाशात् स्थविरा एव गृह्णन्ति । अथासौ दाता काणाक्षिप्रभृतीनाकारान् करोति, स्थविरया वा हस्ते प्रसारिते भणति - - तव न ददामि एतस्यास्तरुण्याः प्रयच्छामीति । एवमाकारान् दृष्ट्वा तरुणीनां वा ददतं दायकं विज्ञाय तद् वस्त्रं न गृह्णन्ति ।। २८२८ ॥ एवमादिदोषविप्रमुक्तं वस्त्रमुत्पाद्य वसतिं प्राप्तानामयं विधिः-
,
१ ये तु मातृ-पितृप्रभृतयो 'निजकाः' स्वजनास्ते चिन्तयन्ति - "णं" इति एनां संयत कस्यापि वयं दास्यामः, सः "णे" अस्माकं कां० ॥
सत्त दिवसे ठवित्ता, कप्पें कते थेरिया परिच्छंति । सुद्धस्स होइ धरणा, असुद्ध छेतुं परिवणा ।। २८२९ ॥
सप्त दिवसान् वस्त्रं स्थापयन्ति । यद्यस्थापयित्वा परिभुञ्जते तदा चत्वारो गुरव आज्ञादयश्च दोषाः । यत एवं ततः स्थापयित्वा कल्पं - - प्रक्षालनं कुर्वन्ति । कृते च कल्पे स्थविरास्तद् वस्त्रं प्रावृत्य परीक्षन्ते । यदि शुद्धं ततस्तस्य धारणम्, अथ 'अशुद्धम्' अशुद्धभावोत्पादकं तद् वस्त्रं 25 ततस्तत् छित्त्वा परिष्ठापनं कर्त्तव्यम् || २८२९ ॥ अथ वस्त्रोत्पादनविनिर्गतानां निर्मन्थानां निर्मन्थीनां च सामान्यतो लाभा -ऽलाभादिनिमित्तपरिज्ञानोपायमाह
जं पुण पढमं वत्थं, चउकोणा तस्स होंति लाभाए ।
वितिरिच्छंता मज्झे, य गरहिया चउगुरू आणा ।। २८३० ॥
यत् पुनः प्रथमं वस्त्रं लभ्यते तस्य ये चत्वारो कोणकास्ते वक्ष्यमाणाञ्जन- खञ्जनलेपादि - 30 चिह्नोपलक्षिता लाभाय भवन्ति, उपलक्षणमिदम् तेन यौ अञ्चलमध्यभागौ तावपि लाभाय
Jain Education International
15
For Private & Personal Use Only
20
www.jainelibrary.org