________________
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रहप्रकृते सू० ४०-४१ भवतः । यौ तु वितिरश्चीनौ कर्णपट्टिकाया अन्त्यौ विभागौ यश्च तयोर्मध्यवर्ती विभागः एते त्रयोऽप्यञ्जनलेपादिचिहोपलक्षिताः ‘गर्हिताः' अप्रशस्ताः। एतेषु चात्मविराधनासद्भावाच्चतुर्गुरुकमाज्ञा च भगवतां विराधिता भवति ॥ २८३० ॥ अयमेवार्थोऽन्याचार्यपरिपाट्याऽभिधीयते
नवभागकए वत्थे, चउसु वि कोणेसु होइ वत्थस्स।
लाभो विणासमन्ने, अंते मज्झे य जाणाहि ॥ २८३१ ॥ ___इह यतो वस्त्रमायतं ततः प्रथमतस्त्रयो भागाः कल्प्यन्ते, भूयोऽप्येकैको भागस्त्रिधा विभज्यते, एवं नवभागीकृते वस्त्रे ये चत्वारः कोणका अपिशब्दात् कोणकमध्यवर्तिनौ च द्वौ भागौ तेषु वस्त्रस्याञ्जनलेपादिसम्भवे लाभो भवति । ये पुनः 'अन्ये' अपरे वस्त्रमध्यवर्तिनस्त्रयो भागाः, तद्यथा-द्वावन्त्यविभागौ एकः सर्वमध्यवर्ती विभागः, तेषु 'विनाशं' ग्लानत्वा10 दिकं जानीहि ॥ २८३१ ॥ .. अथ यैश्चिकैस्तेषु विभागेषु लाभो विनाशो वाऽनुमीयते तान्येवाह
__अंजण-खंजण-कद्दमलित्ते, मूसगभक्खिय अग्गिविदड्ढे ।
तुन्निय कुट्टिय पज्जवलीढे, होइ विवाग सुहो असुहो वा ॥२८३२॥ अञ्जनं-सौवीराञ्जनादि खञ्जनं-दीपमलः कर्दमः-पङ्कस्तैर्लिप्ते-खरण्टिते, तथा मूषकैः उपल15 क्षणत्वात् कंसारिकादिभिश्च भक्षिते, अग्निना वा विशेषेण दग्धे, तथा तुन्नकारेण 'तुन्निते'
खकलाकौशलतः पूरितच्छिद्रे, 'कुट्टिते च' रजककुट्टनेन पतितच्छिद्रे, पर्यवैः-पुराणादिभिः पर्यायै-ढे-युक्ते, अतिजीर्णतया कुत्सितवर्णान्तरादिसंयुक्ते स्फटिते वा इत्यर्थः । एवंविधे वस्त्रे गृहीते सति शुभोऽशुभो वा विपाकः परिणामो भवति । तत्र ये शुभा विभागास्तेषु शुभो विपाको ये त्वशुभास्तेष्वशुभ इति ॥ २८३२ ॥ 20 अथ नवानामपि विभागानां खामिनः प्रतिपादयति
चउरो य दियिया भागा, दुवे भागा य माणुसा ।
आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो ॥ २८३३॥ चत्वारः कोणकाः 'दैव्याः' देवसम्बन्धिनो भागाः । 'द्वौ' अञ्चलमध्यभागी 'मानुषौ' मनुष्यस्वामिकौ । 'द्वौ च भागौ' कर्णपट्टिकामध्यलक्षणौ 'आसुरौ' असुरसम्बन्धिनौ । सर्वमध्यगतः 25 पुनरेको भागः 'राक्षसः' राक्षसखामिक इति ॥ २८३३ ॥ अर्थतेषु विभागेषु शुभा-ऽशुभफलमाह
दिव्वेसु उत्तमो लाभो, माणुसेसु य मज्झिमो ।
आसुरेसु य गेलन्नं, मज्झे मरणमाइसे ॥ २८३४ ॥ दैव्येषु भागेषु यद्यञ्जनादिभिर्दूषितं वस्त्रं भवति तदा तस्मिन् गृहीते साधूनामुत्तमो वस्त्र-पात्रा30 दीनां लाभो भवेत् । मानुषभागयोरञ्जनाद्युपदूषिते च वस्त्रे मध्यमो लाभो भवति । आसुरभागयोरञ्जनादिदूषितयोर्लानत्वं भवति । राक्षसभागे पुनरञ्जनादियुक्ते यतीनां मरणमादिशेदिति ॥ २८३४ ॥ अथाखण्डस्यैव वस्त्रस्य लक्षणमाह-~ १ दो य भा॰ ता०॥
२ » एतन्मध्यगतः पाठः भा० त० डे. नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org