Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
मनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ दकतीरप्रकृते सूत्रम् १९ वंभव्ययस्म गुत्ती, दुहत्थसंघाडिए मुहं भोगो।
वीसत्थचिट्ठणादी, दुरहिगमा दुविह रक्खा य ॥ २३८२ ॥ उपाश्रये वर्तमाना आर्यिकाश्चिलिमिलिकया नित्यकृतया तिष्ठन्ति, यतो ब्रह्मव्रतस्य गुप्तिरेवं कृता भवति । द्विहस्तविस्तराया अपि सङ्घाटिकायाः सुग्वं भोगो भवति । किमुक्तं भवति ?---- 5 प्रतिश्रये हि तिष्ठन्त्यस्ता द्विहस्तविस्तरामेव सङ्घाटिकां प्रावृण्वते न निहस्तां न वा चतुर्हस्ताम् । ततश्चिलिमिलिकायां वहिर्बद्धायां तयाऽपि प्रावृतया विश्वस्ताः-निःशङ्काः सत्यः सुखं स्थाननिपदन-त्वग्वर्तनादिकाः क्रियाः कुर्वन्ति । 'दुरधिगमाश्च' दुःशीलानामगम्या भवन्ति । द्विविधा च रक्षा कृता भवति, संयम आत्मा च रक्षितो भवतीति भावः ॥ २३८२ ॥
॥ चिलिमिलिकाप्रकृतं समाप्तम् ॥
MEANIma
द क ती र प्र कृतम्
सूत्रम्
नो कप्पइ निग्गंथाण वा निग्गंथीण वा दगतीरंसि चिट्टित्तए वा निसीइत्तए वा तुयट्टित्तए वा निदाइ. त्तए वा पयलाइत्तए वा, असणं वा पाणं वा खाइमं वा साइमं वा आहारित्तए, वा उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा परिट्रवित्तए, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए, काउस्सग्गं वा
ठाणं ठाइत्तए १९ ॥ अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह__ मा में कोई दच्छिइ, दच्छं व अहं ति चिलिमिली तेणें ।
दगतीरे वि न चिट्टइ, तदालया मा हु संकेजा ॥ २३८३ ॥ मा मां 'कोऽपि' सागारिको द्रक्ष्यति, अहं वा तं सागारिकं मा द्राक्षमिति. कृत्वा चिलिमिली क्रियते । अत्रापि दकतीरेऽनेनैव कारणेन न तिष्ठति यत् 'तदालयाः' दकतीराश्रिता
जन्तवो मा शङ्कन्तामिति ॥ २३८३ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या25 नो कल्पते निम्रन्थानां वा निम्रन्थीनां वा 'दकतीरे' उदकोपकण्ठे 'स्थातुं वा' ऊर्द्धस्थित
स्यासितुं 'निषत्तुं वा' उपविष्टस्य स्थातुं 'त्वग्वर्त्तयितुं वा' दीर्घ कायं प्रसारयितुं 'निद्रायितुं वा' सुखप्रतिबोधावस्थया निद्रया शयितुं 'प्रचलायितुं वा' स्थितस्य खप्तुम् , अशनं वा पानं वा खादिमं १ वा निपन्नस्य स्थातुं 'नि भा० । वा तिर्यक्पतितस्य वा स्थातुं 'नि कां० ॥ २ वा' उत्थितस्य निद्रायितुम् , अशनं भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org