Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 11
________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir श्रीविचारामृतसंग्रहे ॥९॥ S&AAAAAAAAAAAAAAAAKAA महीयस्तरेस्तत्कालवर्तिभिरन्यैविंद्रद्भिः, ततो न नमूत्रेषु मनागप्यनुपपत्तिः, केवलं संप्रदायावसाये यत्नो विधेयः, यत्तु सूत्रामि-| जिनवचने प्रायमज्ञात्वा यथाकथंचिदनुपपत्तिमुहावयन्ति ते महतो महीयस आशातयन्तीति दीर्घदीर्घतरसंसारभाजा, आह च टीकाकार: संप्रदाय"विचित्राभिप्रायणि सूत्राणि सम्यकसंग्रदायादवसेयानीति अविज्ञाय तदभिप्रायं नानुपपत्तिनोदना कार्या,महाशातनायोगतो महान पंचकल्पार्थप्रसङ्गादिति। एवं च ये संप्रति दृष्षमानुष्ठातमुविहितमाधुषु मत्सरिणस्तेऽपि वृद्धपरंपरायातसंप्रदायावसेयं सूत्राभिप्रायमपा- दिप्रामाण्य स्योत्सूत्रं प्ररूपयन्तो महाशातनाभाजः प्रतिपलव्या अपकर्णयितव्याश्च दूरतस्तचवेदिमि"रिति जीवा वृत्ती० श्रीमलयगिरिक १०-११ तायां । इति संप्रदायावगम्यसूत्रविषयविभागं १०॥ पञ्चकल्पः पूर्वगतधारिसंघदासवाचककृतः जीतकल्पक्षेत्रसमाससंग्रहणिविशेषणवतीमहाभाध्यादीनि पूर्वगतधारिजिनभद्रक्षमाक्षमणकृतानि ऋषिभाषितानि सातिशयज्ञानमहर्पिकृतानि 'भगवपि तेअलीअज्झयणं भासइ जहा को कं ठावेइ ? अन्नस्थ | सगाई कम्माई' एवमादि जहा रिसिभासिएसु पच्छा सिद्धे, आव० चू० उपो०, वसुदेवहिंडिप्रथमखंड पूर्वगतधारिसंघवासवाचककृतं, एगुणतीसं लंभया संघदासवायएणं उवनिबद्धा, एगसत्तरं च वित्थारभीरुणा कहामज्झे ठविया, ततोऽहं लोइयसिंगारकहापसंसणं असहमाणो आयरियसगासे अबधारेऊणं पवयणाणुरागेणं आयरियनिओएण तेसि मज्झिल्ललंभयाणं गंधणत्थे | अब्भुजओऽहं तं सुणह वसुदेव. द्वितीयखंडे, इहलोए धम्मिलोदाहरणं जहा वसुदेवहिंडीए आव० चू० अध्य०६। | योनिप्राभूतं पूर्वश्रुतगतं-अग्गेणिपुण्यनिग्गय पाहुडसत्थस्स मज्झयारंमि । किंचिउद्देसदेसं धरसेणो वञ्जिय भणइ ॥४॥ गिरिउ-15 |जितठिएणं पच्छिमदेसे सुरगिरिनयरे। बुडूंतं उद्धरियं दूसमकालप्पयामि ।।६।। प्रथमखंडे । अट्ठावीस सहस्सा गाहाणं जत्था KKKKAKKKAAAAAAAAAAKAM For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108