Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
Va
i n Archana Kenden
Acharyn Shri Kasagar
Gyanmand
श्रीविचारा- मृतसंग्रहे ॥५४॥
MATRAXXARARARARAAAAAA
ततस्तत्कृतं मूलभूतमित्यंगप्रविष्टमुच्यते, यत् पुनः शेषैः श्रुतस्थविरैः तदेकदेशमुपजीव्य विरचितं तदनंगप्रविष्ट, अथवा यत् । श्रावकाणा
मावश्यसर्वदेव नियतमाचारादिकं श्रुतं तदंगप्रविष्ट, तथाहि-आचारादिकं श्रुतं सर्वेषु क्षेत्रेषु सर्वकालं चार्थक्रमं चाधिकृत्य एवमेव व्यवस्थित
कानि ततस्तदंगप्रविष्टमुच्यते, अंगप्रविष्टमंगभूतं मूलभूतमित्यर्थः, शेषं तु यत् श्रुतं तदनियतमतस्तदनंगप्रविष्टमुच्यते, उक्तं च-'गणहरकयमंगकर्य जं कय थेरेहिं बाहिरं तं तु । निययं बंगपविट्ठ अणिययसुय बाहिरं भणियं ॥१॥ नंदिवृत्तौ प०१६९ । इयाणिं अंगपविट्ठ बाहिरं च दुभिवि भण्णांति, अंगपविटुं आयारो जाव दिडिवाओ, अणंगपविट्ठ २ आवस्सगंतव्वतिरिनं च, आवस्सगं सामा
इयमादीयं पचक्खाणपञ्जवसाणं, बतिरित्तं २ कालियं उक्कालियं च, तत्थ उकालियं अणेगविह. तं-दसवेयालियं कप्पियाक-13 | प्पिय एवमादि, कालियंपि अणेगविहं, तं०-उत्तरायणाणि एवमादि, इत्थ सीसो आह-जइ दिष्टिवाए सव्वं चेव वयोगतमथि |तो तस्स एव एगस्स परूवणं जुजति, आयरिओ आह-जतिवि एवं तहावि दुम्मेहअप्पाउयाधिमादीणि य कारणाणि पप्प से| सस्स य परूवणा कीरत्ति'ति आव ० प०१९, गणहरथेरकर्य वा आदेगा मुकवागरणओ बा। धुवचलबिसेनओ वा अंगा| गंगेमु णाणनं ॥१॥ गणहरकतं अंगपबिटुं गगहरकतातो चेव थेरनिव्वद अंगवाहिरं, किंच-आदेमा जहा अजमंगू तिविहं संखं इच्छति एगभवियं बद्धाउयं अभिमुहनामगोय, अञ्जसमुद्दा दुविहं-बद्धाउयं अभिमुहनामगोनं च, अञ्जमुहत्था एग अभिमुहनामगोयं इच्छति, मुक्वागरणा जहा वरिस देव कुणालाए, मरुदेवा अणादिवणस्सइकातिया, एते आदेसा, मुकवागरणा अंगवाहिरा. अहवा धुवा वारस अंगा चला पइण्यागा, कदाइ निजहंति कदाइ नवीत्यर्थः, एस अंगाणंगेमु विसेसो,आह-दिडिवाए सबमेव व
॥५१॥ वायोगतमोतरति किनिमित्तं निजहणा?, उच्यते, 'जति विय भूयावाए सबस्स वयोगतस्य ओयारो। निजहणा तहाविहु दुम्मेहे|
AAKAMKAKKAAAAAKARKARK
For Private And Personal Use Only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108