Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 88
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir श्रीविचारा-बाणभाषी कथं नामाशट उच्यते, यदुक्तं-"आलएणं विहारेणं, ठाणाचकमणेण य। सका मुविहिआ नाउं, भासावेणइएण य आचरमृतसंग्रहे आलयो-वसतिः प्रमार्जितादिलक्षणः अथवा स्त्रीपशुपंडकविवर्जित इति तेनालयेन, नागुणवत एवं खल्यालयो भवति, विहारो बाणाप्रामाण्य ॥८ ॥ मासकल्पादिम्तेन विहारेण स्थान-ऊर्ध्वस्थानं चंक्रमण-गमनं स्थानं च चंक्रमणं चेत्येकवद्भावः तेन च,अविरुद्धदेशकायोत्सर्गकरणेन | युगमात्रावनीप्रलोकनपुरासराद्रुतगमनेन चेत्यर्थः शक्यः सुवहितो ज्ञातुं, भापाचनयिकेन च विनय एक पैनयिक समालोच्य भाषणेन आचार्यादिविनयकरणेन चेति भावना, नैतान्येवंभूतानि प्रायशोऽसुविहितानां भवन्तीति आव० वृत्तौ० अध्य०३। तथा रानिकपरिभापी आचार्यादिपूर्वपुरुषपरिभवकारी, म चात्मानमन्यांचासमाधौ योजयत्येव ५ स्थविरा-आचार्यादिगुरवः तानाचा|रदोपेण शीलदीपेण च जानादिमियोपहन्तीत्येवंशीलः स एव चेति स्थविरोपघाती 'अमिक्खं ओहारइत्त'ति अभीक्ष्णमवधारयिता शंकिनस्याप्यर्थम्ब निःशंकितस्पेव एवमेवायमित्येवं वक्ता ११" समवायवृत्ती, अममाधिस्थानकेषु 'अबहुम्सुएदि जे केह, सुरणं पविकन्थई । मज्झायवादं बदति, महामोह पकुब्धती ॥१॥ अबहुश्रुतश्च यः कश्चित् थुतेन प्रविकन्यते-आत्मानं श्लाघते, श्रुतवानहमनुयोगधरोहमित्येवं, अथवा कस्मिंश्रित्य त्वमनुयोगाचार्यों वाचको वेति पृच्छति प्रतिभणति-आम, स्वाध्यायवादं वदति-विशु| द्धपाठकोऽहमित्यादिकं च, ग महामोह श्रुतालाभहेतुं प्रकरोतीलि" अयोविंशतितममम० पृत्ती, अतस्तेन तजातीयेनान्येन वा प्रव-| |तिता सामाचार्यकाप्याचरणात्वेन न पटते अशठाचीर्णत्वासंभवात् , पूर्वपूर्वतरैः पावात्यैव गीतार्थरागमहदयवेदिभिस्तेषु स्वोपज्ञ| अन्धेपु पर्वक्रमायातसामाचारीप्रामाण्यदर्शनेन तदुग्छदकपुरुषपरिपतसामाचार्याः प्रामाण्यनिराकरणात, श्रीहेमवरिप्रमुखधीसंघेन ॥८६॥ नवीनकल्पम्याग्रहमपरित्यजतां पूर्णमतप्रपमानां निर्विपयकरणाच, न च तथाकरणे तस्य संघस्यानागमिकत्वं, यदुक्तं-"परिणामिय MAAAAAAKAAAAAAAAAZA& KALAXRAZARAKATEAREKA? For Private And Personal Use Only

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108