Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
२५थावकमुखवखिका
IBLEBARE
धीविचारा- धेयमिति यत् केनाप्युच्यते तनिर्मूलमिति ज्ञेयम् ।। नथा-खिने समाणदेसे कालंमि य इककालसंभूत्रो। पवयण संवेगयरो लिंगे मृतसंग्रहे बस्यहरणमुहपत्नी ॥२॥ देस ससिहागा सावय पवयण साहम्मिया न लिंगेणं । लिंगेण उसाहम्मिय नो पवयण निण्हगा सव्वे ॥२॥ ॥९८॥
पिंडनियुक्तिवचनादेकादश्याः प्रतिमायाः अर्याक साधोः श्रावको न लिंगमाधर्मिकः,ततः कथं श्रावकस्य रजोहरणामुग्ववखिकाग्रहणे मति न लिंगसाधर्मिकत्वं ?, उच्यते, मुखबस्विकारजोहरणे साधोलिंगतयोक्ते, ते चानुयोगद्वारावश्यकनिशीथभाष्यादिषु श्रावकाणामपि निर्दिष्टे, अतः श्रावकस्यौपग्रहिकन्यात ने लिंगं न भवत इति बहुश्रुता आहुः, अवश्यंग्राह्यस्योघोपधेर्लिंगत्वेनोपदेशात् , तथाहि-'ओहोवहीं'ति ओघः-संक्षेपः स्तोकलिंगकारकः अवश्यं ग्रायः उबगहोवही औत्पत्तिककारणमपेक्ष्य संयमोपकरणमिति गृह्यने" निशीच०3०२, रजोहरणमुखपोतिके चथावकाणां नौयोपधिः, कारणमपेक्ष्येवरकालग्रहणेनौपग्रहिकत्वात , यदुक्तंJ"अह परे तो से उपग्गहिरो स्थदरणं अन्थि" आव० नर्णिः, लिंग तदुच्यते यल्लिगिनं न व्यभिचरति, व्यभिचरति चौपग्रहिकं रजोहरणादि थावक, इन्वरकालग्रहमान ,यद्वा "से णं खुरमुंडए वा लुत्तसिरए वा गहियायारभंडगनेवस्थे"निशी सूत्रे, गहियं आयार
भंडगं साधुलिंग रजोहरणपात्रादि विभामा, नेवत्थं-माधुरुपमरिसं दशा अध्य० पूर्णा. रजोहरणपात्रादि माधुलिंगमुक्तं,नतु रजोद्रा हरणमुखरखिकामात्र, तेन पानाद्यभावान साधोः श्रावकख च दशमीप्रतिमां यावत् न लिंगसाधर्मिकन्यमिति, तथा 'इह पुब्बी हार
वणे इत्यादि श्राद्धानिचारविषयजीतात् पौपधादिवतो मुखपोनिकाप्रायश्चिनादौ प्रायश्चित्तमुक्तमस्ति, श्राद्धजीतकल्पोऽप्यागमानुमत एव, जीतलक्षणोपनत्वात् मागीतवन, नथाहि 'धीरपुस्लिपननो पंचमओ आगमो विउपमत्थो । पियधम्मवजमीरू पुरिसजायाणुचिण्णो य ।।१।। धीरपुग्मिा-निन्थयग नेहिं पन नोति, विउगो-चउदमपुव्याइणो तेहिं कालं पच पसंसिओ,न निदिओ, पिय
RAKAAAAMKAKKARARWARIRAM
AAABAA
॥९८॥
For Private And Personal Use Only

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108