Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 98
________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir श्रीविचारा- मृतसंग्रहे ॥९ ॥ २५श्रावक मुखबसिखा ZAAZAAZAARAZAXE DA एव तदर्थं प्रवर्तितुं शक्रोति मुग्धत्वादेवेति" पंचा० ९ वृत्तौ । कृष्णेन चन्दनभेयर्थ अभयकुमारणकस्तंभधवलगृहाधर्थमष्टमादि- | तपः श्रीवैरस्वाभ्यादिभिः अवग्रहार्थं कायोत्सर्गो व्यधायीत्यागमे श्रूयते, सांप्रतमपि साध्वादिभिः क्षेत्रदेवतादिकायोत्सर्गः क्रियने इत्यतो यथोक्तदेवतोदेशेनापि तपः सम्यग्दृशां नाकल्प्यमिति । इहलोकार्थिनामपि वांछितसिद्धये आगमे तप उपदिष्टं दृश्यते,तथाहि| 'ममं पुण उवायं माहिउँ पसीयह जेण अहं विभवं पावामि, अवितण्डकामभोगो इहलोइयसुहाई इच्छामिनि, तओ नेण लवियं अस्थि जिणसासणे बहवे उवाया दिहा विजाफलदेवयप्पसाया य, तत्थ देवयाउ उववासेहि भत्तीए य आराहियाओ जहाचितियं फले दिति, विजआओ य पुरचरणवलिविहाणेहिं सिझंति, उववासविहीओ य बहुविहापयाराजा इहलोए पग्लोए य फलं दिति, तन्थ पुण अमोहो उबवासो, माहुणो भणनि-जो छम्मासे आयंबिलं करेद तस्म इहलोइया इच्छियफलसंपत्ती होइत्ति' अगडदनकवली धम्मिलाग्रे इदं प्रोवाच, वसुः प्रथ. खंडे, आव० चूर्णी च, कथमिति चेदुच्यते, जहा बसुदेव हिंडीए इत्यालापकेन धम्मिलोदाहरणस्य वमुदवहिंडिनिर्दिष्टम्प तत्र संगृहीतन्वात् । एमेव य अनियाणं वेयावच्चं तु होइ कायव्यं । कापडिकईघि जुइन कुणइ सम्बत्थ तं जइवि ॥१।। व्यव. भा० उ. नांगवृत्तिकारकश्रीअभयदेवमरिकृतायां नवनवभाष्यवृत्ती श्रीवासुपूज्यचरित्रादिपु च गहिण्यादिनः प्रोक्तमम्नि मुजयुद्धीनां तपःप्रत्यर्थमिति रोहिण्यादिनपोविचार: २४॥ "श्रावकनुग्ववत्रिकाः अथाह कश्चित-श्रावकाणां मुखवखिकारजोहरण कागमे स्तः इति, उच्यते, यत्रानुयोगद्वारवन्दननियुतिवनिचूादौ पद्विधावश्यकवन्दनविधिरुपदर्शितोऽस्ति तत्रस्थ इति, से किन्तं लोउत्तरियं भावावस्मय, जन समणो वा ममणी वा समावोबा माविया वा तचिन तम्मणे तल्ले से तदझवसिए नदज्झवसाणे तदट्ठोवउने नदप्पियकरणे अणन्थ कन्या मणं अब्बमाणे | ZIKAZAAEEETKARBAHAR ॥९६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108