Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami

View full book text
Previous | Next

Page 105
________________ Sho Mature Jain Aradhana Kendra Achary Shirt Kasagar Gya mandi श्रीविचारामृतसंग्रहे 2.३॥ CAAAAAAAAAAAAAA&& |डियउत्तरासंगकरणणं चम्बुष्फासे अंजलि पग्गहेर्ण मणसो एगत्तभाबकरणणं समण भगवं महाबीरं तिक्खुत्तो आदाहिणपदाहिणं | मुखवखिकरेइ २ बंदति नमसति वंदित्ता नमंसित्ता तिबिहाए पज्जुवासणाए पज्जवासति, तंजहा-काइयाए वाइयाए माणसियाए" औप कादिसिद्धिः पातिके पत्र १७, इत्यादिग्रन्धेषु श्रावकाणां साधूपाश्रयादिप्रवेशे उत्तरासंगः साक्षादुक्तोऽस्ति, न तु नामग्राहं प्रवेशानन्तरविधेयक-IS | त्येषु, श्राविकाणां तु प्रवेशेऽपि न दृश्यते, तथाहि-ततेणं मा देवाणंदा माहणी धम्मियाउ जाणप्पवगउ पच्चोरुभति २ वहहिं जाव | चिलातेहिं महतरबंदपरिखित्ता समणं भगवं महावीर पंचविहेण अभिगमेण अभिगच्छति, तं०-सचित्ताण दव्याण विउसरणयाए अचिताणं अविमोयणयाए विणयोणताते गायलट्ठीए चक्ष्फासे अंजलिपग्गहेणं मणस्स एगतीभावकरणेणं जेणेव समणे भगवं महावीरे तेणेच उबागच्छद्द २ समर्ण भगवं महावीर तिकखुनो आयाहिणप० २ वंदंति नमसंति" भग० शत०९उ०३६, को|णिकभार्याः सुभद्राप्रमुखाः समणं भगवं महावीरं पंचबिहेणं अभिगमेणं अभिगच्छति, तंजहा-सचित्ताणं दब्याण विउसरणयाए अ| चित्ताणं दध्याणं अविउसरणयाए विणोणयाए गायलट्ठीए चक्बुप्फासे अंजलिपग्गहेण मणसो एगनीकरणेणं समण भगवं म| हावीरं तिकखुचो आयाहिणपयाहिणं करिति २ बंदंति नमसंति" औपपातिके पत्र १८, तथा 'तएणं से कुंडकोलिए ममणोवासए अण्णया कयाइ पुवावरण्हकालसमयसि जेणेव असोगवणिया जेणेव पुढविसिलावट्टए तेणेव उवागच्छति नाममुद्दगं च उत्तरिजगं |च पुढविसिलावट्टए ठवेइ २ समणस्स भगवओ महावीरस्म अंतियं धम्मपन्नति उवसंपअित्ताणं विहरई" उपा अध्य०६, धम्म पननिति-श्रुतधर्मग्ररूपणा दर्शन-मतं, सिद्धान्त इत्यर्थः उपा०१० वृत्तौ अध्य०६, कामदेवश्चात्रैव द्वितीयाध्ययने एवं निगतो, RI यथा-तएणं से कामदेवे सम० इमीसे कहाए लढे समाणे एवं खलु समणे जाव विहरति, तं सेयं खलु ममं समणं भगवं महा AAAAAAAAAABAAEAAA For Private And Personal Use Only

Loading...

Page Navigation
1 ... 103 104 105 106 107 108