Page #1
--------------------------------------------------------------------------
________________
Shin Mahava Jain Aradhana Kendra
२०७१
www.kobatirth.org
Acharya Shri Kailasagarsun Gyanmandin
श्रीदेवसुन्दरशिष्याचार्यश्री कुलमण्डनसूरिभिः समुद्धृतो विविधसूत्रालापोद्धरमैयः
श्रीविचारामृतसारसंग्रहः।
| जिनदर्शन सूत्रार्थपाक्षिकचातुर्मासिकादिमुखवस्त्रिकादिस्थापनान्तविषयसूत्रालापकमयः मुद्रयिता - पादलिप्तनगरे आगमोद्धारकथीसागरानंदसूरीश्वर विहितोपाध्याय श्रीमाणेकसागरउ. कुमुद विजयपं. भक्तिविजयपं. पद्मविजयाचार्यपदनिमित्तं साध्वी चंपाश्रीताराध्युपदिष्टश्रेष्ठिमा णेकचन्द्रजयचन्द्र श्राविकावर्गविहितार्थसाहाय्येन मालवदेशान्तर्गत रत्नपूरीय श्री ऋषभदेव जीकेशरीमलजीइत्याख्या श्वेतांवरसंस्था | मुद्रणस्थानम् - श्रीफकीरचन्द मगनलाल बदामी 'इत्यनेन स्वकीये 'श्री जैन विजयानन्द प्रीन्टींग प्रेस' (कणपीठबजार, सुरत.) इति यत्रालये मुद्रितः
तयः ५०० ] विक्रमसम्वत् १९९३ (सर्वधिकाराः स्वायत्ताः) वीरमम्वत् २४६३ पण्यं रु. १४० इ. स. १९३६
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharya ShakailassagarsunGyanmandir
विचारामृतसारसंग्रहे विषयानुक्रमः विषयः
विषयः १ जिनप्रवचनस्वरूपं
१३ वृलिकास्तुतयः (चतुर्दशाबान्तरविचारयुनं।
१४ श्रावकत्यवन्दनं २ पाक्षिकविचार:
१५ प्रणिपातदंडका ३ चातुर्मासिकविचार:
१६ पेष्टवन्दनादि ४ पर्युषणाविचार:
१७ बन्दनप्रत्याख्यानादि ५ सामायिकविचारः
१८ नमस्कारः ६ श्रावकप्रतिक्रमणं
१९ पौषधभोजनं ७ वर्धमानस्तुतित्रयं
२० पर्वान्यदिनपौषध: ८ श्रुतदेवताद्युत्सर्गः
२१ सामाचारी ९ रात्रिकायुचारः
२२ उपधानानि १० उजेंतेति स्तुतिः
२३ कल्याणकादितपः ११ यावत्योत्सर्गः
२४ रोहिण्यादितपः १२ स्तुतित्रयोत्सर्गः
२० आवकमुखाखिका
8902 ww9999000
For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharya ShakailassagarsunGyanmandir
श्रीविचारा मृतसंग्रहे
रश्चविंशतिविचारोद्देशः
अहम् । आचार्यपुरन्दग्श्रीमत्कुलमण्डनसूरिसंकलितः श्रीविचारामृतसंग्रहः।
-
.
.
IAAAAAAAAAAAAAAAAKAAR
श्रीपदमानों जीयाद् यह बचनकिरणगणाः । भावतमोजाड्यहतः प्रचोधमातन्वते जगताम् ॥१॥ बान्ययोः संशयोच्छिन्य, करोम्याप्तबचोऽम्बुधेः । उदंकवत्परिमितविचारामृतसंग्रहम् ||२|| इन्थ अणाभोगेणं अन्नाणेण अबहुम्मुयत्तेणं । संमं गुरुवयणाणयगमेण महमंदयाए वा ॥शा
जं किंपि य जिणगणहरपुल्बायरियवयणाण पडिकलं । तं इह मोहेयव्यं अरगडेहिं गीएहिं ।।४।। जिनप्रवचनस्वरूपविचारः १ पाक्षिकविचार: २ चातुर्मासिकविचारः ३ पर्युषणाविचारः ४ सामायिकविचार: ५ श्रावकाणां प्रतिक्रमणविचारः ६ वर्द्धमानस्तुतित्रयविचारः ७ श्रुतदेवतादिकायोत्सर्गविचारः ८ रात्रिकदैवसिकोचारविभागविचारः ९ उझिंतसेलेत्यादिस्तुतिद्वयविचारः १० वैयावृत्यकरादिकायोत्सर्गविचारः ११ चेइए सव्वहिं धुई तिनि इति स्तुतित्रयकायोत्सर्गप्रमा
KAKKKKKEELAARAAZAATAT
॥2॥
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे| ॥२॥
AAAAAZAZAAAAKAAK
पयोर्विचारः १२ चूलिकास्तुतिचतुष्कविचारः १३ श्रावकाणां चैत्यवन्दनविचारः १४ प्रणिपातदंडकविचारः१५ पर्यायज्येष्ठादि- जिनप्रवचने वन्दनविचारः १६ द्वितीयवन्दनविधिप्रत्याख्यानादिविचार: १७ नमस्कारविचार: १८ पौषधभोजनविचारः १९ पर्वान्यदिव- सूत्रार्थीभयसेष्वपि पौषधग्रहणविचारः २० अशठाचीर्ण विचित्रसामाचारीप्रामाण्यविचार: २१ उपधानादिविचार: २२ कल्याणकतीर्थकर
वादि १४ दीक्षाद्यालम्बनविचित्रप्रकीर्णकतपोविचारः २३ रोहिण्यादितपोविचार: २४ श्रावकाणां मुखवखिकारजोहरणग्रहण विचार: २५॥
भेदाः इह विचाराः सर्वेऽपि जिनप्रवचनखरूपपरिज्ञाने सति विधीयमानाः सुयौक्तिका भवन्तीति प्रथम तत्स्वरूपं किनिदुच्यते, तथाहि-'तमेव सचं नीसंकं जं जिणेहिं पवेइयं । (भग० मू. ३२ आचा० १५३ मू.) आचाराने भगवत्यां च, तच्च जिनप्रवचन सत्रार्थोभयात्मकं पद्दिधमत्रप्रकारं २ पूर्वापरसापेक्षसूत्रार्थातिगहनं ३ शेषभेदाभेदोपेतनैगमादिसकलनयसमवतारचतुरनुयोगव्याख्याक्षमम् ४ ओवपद विभागदश विधरूपत्रिविधसामाचार्या साधूद्देशेनोपदर्शितबहुसूत्रं ५ क्वचिन्नष्टमूत्रमनष्टार्थ ६ मन्तर्भूतब-R द्वाबद्धश्रुतार्थं ७ संगृहीतनियतानियतश्रुत ८ मुपदिष्टासापद्यरूपजीतपर्यन्तपश्चव्यवहारं ९ संप्रदायावगम्यमूत्रविपयिविभागं १० पशकल्पजीतकल्पक्षेत्रसमाससंग्रहणिविशेषणवतीविशेषावश्यकऋषिभाषितवसुदेवहिंडियोनिप्राभृताजितशान्तिस्तवकर्मप्रकृतिव्याकरणकर्मग्रन्थचैत्यवन्दनभाष्यादिसंमत्यादिदर्शनशाख उमास्वातिवाचकश्रीहरिभद्रमरिकृतप्रकरणाद्यनेकग्रन्थरूपविस्तृतसर्वतोमुखशाखाप्रशाख ११ ललितविस्तरादिवृत्तिचूर्णिचित्रसामाचारीउपदेशमालायोगशास्त्रदिनकृत्याधनेकप्रकरणजिनादिचरित्रपवित्रप्रसूनप्रकरं १२ सूत्रलक्षणोपेतसूत्रार्थचूर्णिवृत्तिप्रकरणसंप्रदायादिप्रामाण्यसुप्रतिष्ठपीठवधं १३ गुरुतमेभ्योऽपि दृश्यमानश्रीसंघगुरुतमत्वम् १४ ॥
KEERKEATKAAKAAAAAAAARE
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे
॥३॥
"YYYYYYYYYYYYYYYYYY
___ तथाहि-कथं जिनप्रवचनमेवंविधमिति चेदुच्यते, 'अभिवाहारो कालियसुयंमि सुत्तत्थतदुभएणति । दव्वगुणपजवेहि यक |दिट्टीवायमि बोद्धव्वो ॥१॥" आवश्यके,अभिव्याहरणम् -आचार्यशिप्ययोर्वचनप्रतिवचने अभिव्याहार,कालिकश्रुते-आचारादौ
१. जिनव
चनखरूपे उत्कालिके दृष्टिवादे मूलवृत्त्येकदेशे । इचेयं दुवालमङ्गं गणिपिडगं अतीतकाले अणंता जीवा आणाए विराहित्ता चाउरंतं संसारकं
मत्रार्थी| तारं अणुरियट्टिमु समवायसूत्रे, इदं हि द्वादशाहू मूत्रार्थोभयभेदेन त्रिविधं, ततश्चाज्ञया-मूत्राज्ञयाभिनिवेशतोऽन्यथापा-1 भयता ठादिलक्षणया अतीतकालेऽनन्ता जीवाश्चातुरन्तं संसारकान्तारं नारकतिर्यनरामरविविधपक्षजालदस्तरं,भवाटवीगहनमित्यर्थः, अनुपरापूनवन्तो जमालियत, अर्धाज्ञया पुनरभिनिवेशतोऽन्यथाप्ररूपणादिलक्षणया गोष्ठामाहिलपत, उभयाज्ञया पुनः पश्चविधाचारपरिज्ञानकरणोद्यतगुर्वादेशादेरन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधारकानेकश्रमणवत् , सूत्रार्थोभयर्विराध्येत्यर्थः, अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्ठानमेवाज्ञा तया, तदकरणेनेत्यर्थः । समावृत्ती। एवं सूत्रार्थोभयात्मकं १॥
तथा किंचि उस्मगमुत्तं १ अवबायसुतं २ उस्सग्गाववाइयं ३ अववाउस्सग्गियं ४ उस्सग्गुस्सग्गियं ५ अववायाषवाइयं ६॥ इमं उस्सग्गसुनं 'गोवरग्गपविट्ठो उ, न निसीइज कत्थई । कहं च न पबंधिज्जा, चिट्टित्ताण व संजए ॥१।। १इमं आववाइयंकप्पड निम्गंथाण बा २ आमे तालपलंबे भिण्णे पडिगाहित्तए २, उस्सग्गाववाइयं 'नो कप्पति निग्गंथाण वा २ रातो वा वियाले वा सिजासंथारयं पडिगाहितए, नन्नत्थेगेण पुवपडिलेहिएणं सिजासंथारएणं ३ अववाउस्सग्गिय कप्पर निग्गंथाणं या २ पके तालप| लंचे मिष्णे पडिगाहित्तए, सेवि य विहिमिण्णे, नो चेव णं अविहिभिण्णे, अववादेण गहणे पत्ते जं अविधिभिण्णस्स पडिसेहं करेइ |एस अववाए उस्सग्गो ४ इमं उस्सग्गुस्सग्गियं 'जे मिक्खू असणं वा० पढमाए पोरिसीए पडिगाहित्ता पच्छिम पोरिसिं उबाइ
॥३॥
KAXAXXKAAMRIKAKKAKKAK
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
श्रीविचारामृतसंग्रहे| ॥४॥
जिनवचने सूत्राथगहनता
AAK&&AAAAAAAAAAAAAAA
गाविति उवाइणावितं वा साइजति, से य आहच उबायणाबिए सिया जो तं भुंजति झुंजतं वा साइजति ५ अवधायाववाइयं जेमु अवबाओ मुत्तेसु निबद्धो तेसु चेव मुनेसु अत्थतो पुणो अणुना पवत्तति एए अववायाववाइया सुचा, जसो मा चेव वितिया- गा सुनवाणुगया इनि नि० उ १६ चूर्णिगतमिति, पट्धिसूत्रप्रकारं २॥
तथा 'मुत्तस्म मग्गेण चरिज मिक्स , सुनाम अत्थो जह आगवेह ।' किंबहुना?-सर्वत्रैव सूत्रस्य मागंग चरेद् भिक्षुरित्यागमोद्देशेन वर्ततेति भावः । तत्रापि नौवत एवं यथाश्रुतग्राही खात , अपि तु मूत्रमार्थः पूर्वापराविरोधितसुयुक्तिघटितः पारमार्थिकोन्मर्गापवादगी यथाऽज्ञापयति-नियुक्रे नथा वतंत, नान्यथा' दशबै० वृत्ती, सर्वाण्यप्युत्सर्गापवादपदानि परस्परमापेक्षाणि, कामं मध्यपदेमऽपि उस्मग्गववादधम्मया जुना। मोतुं मेहुणधम्म न विणा सो रागदोसेहिं ।।१।।' नि० भाष्यपीठे, | 'जावइया उस्सग्गा तावइया चेव हुँति अवधाया। जावड्या अपवाया उस्मग्गा तत्तिया चेव ॥१॥' कल्पपीठे । तथा अतिदे-15 शेषु पूर्वापरापेक्षा 'आयारे अंगंमि य पुबुद्दिडो चउकनिक्खेयो। नवरं पुण नाणनं भावायारंमि तं बुकं ॥१॥ क्षुल्लिकाचारकथायामाचारस्य पूर्वोद्दियो निक्षेपोउंगस्य तु चतुरङ्गाध्ययने इति आचा०नि० वृत्तौ । एवं, जाव, तहेब, इचाइ, बण्णओ, सेसं जहा, इत्याद्यनेकप्रकारपदाभिव्यंग्या अतिदेशा अलब्धसंख्या दृश्यन्ते। 'कत्थर देसग्गहणं कत्था भणंति निरवसेसाई । उकमकमजुत्ताई कारणवमओ निउत्ताई शानि० भा० उ०१६, अत एव पूर्वापरमापेक्षा तिगहनम ३॥
तथा 'इकिको य मयविहो मन नयसया हवंति एवं तु। अन्नोऽविय आएसो पंचेव सया नयाणं तु ॥२॥ पंचतयानां शब्दादीनामेकत्वाद् एकैकस्य च शतविधत्वादिति हृदयम् , अपिशब्दात् पट् चत्वारि द्वे वा शते, तत्र षद् शतानि नैगमस्य संग्र
SEKKAKEKAKKARATARNAKAAL
॥४॥
For Private And Personal use only
Page #7
--------------------------------------------------------------------------
________________
नयानुयोग
व्याख्याक्षमत्वं
हव्यवहारद्वयान्तः प्रवेशादेकैकस्य च शतभेदत्वात् , तथा चत्वारि शतानि संग्रहव्यवहारऋजुसूत्रशब्दायेकतयानां शतविधत्वात, श्रीविचारा- शतदयं तु नैगमादीनां अरजुनपर्यन्तानां द्रव्येण मूकत्वात् शब्दादीनां च पर्यायेण मूकत्वात् , तयोष शतभेदत्वात् , एएहिं मृतसंग्रहे दिडिवाए परूवणा सुनअस्थकारणा य । इह पुण अणभुवगमो अहिगारो तीहि ओमनं ॥१॥ इह पुन:-कालिकश्रुतेऽनभ्युपगमो| ॥५॥ नावश्यं नयाच्या कार्यति, किन्तु श्रोत्रपेक्षं कार्या, तत्राप्यधिकारबिभिरायैरुत्मनः-प्रायश इति । नस्थि नएहिं विर्ण मुर्त
। अन्थो य जिणमा किंचि । आपज उ सोयारं नए नयविमारओ बूया ।।१॥ मूडनइयं सुयं कालियं तु न नया समोयरति इई । अपहलि समाचारो नस्थि पुहुने समोवारो।।। 'अविभागस्था' मूढाः, अपृथक्त-चरणधर्मसंख्याद्रम्पानुपोगानां प्रतिरात्रमविभा-|
गेन बननं, नास्ति पृथको ममवतार.. पुरुषविशेषापेक्षं वाऽवनार्यन्ने इति । जाति अजवयरा अपुहृत्तं कालियाणुओगस्स । तेणाबारेण पुरतं कालियसुय दिवाए य ।।१।। कालिकग्रहणं प्राधान्यख्यापनार्थ, अन्यथा सर्वानुयोगस्यैवापृथक्त्वमासीदिति । अपुहुत्ते |
अणुओगे चत्तारि दुवार भासई एगो । पुहुत्ताणुओगकरणे ते अत्था तउ य विच्छिन्ना ॥५॥ अनुयोगे चत्वारि द्वाराणि-चरणधर्मकालद्रव्याख्यानि भाषते एकः । देविंदर्वदिएहिं महाणुभागेहिं रविवयजेहिं । जुगमासज विभत्तो अणुओगो तो कओ चउहा ॥१॥ दुर्वलिकापुष्पमित्रं प्राज्ञमप्यतिगुपिलत्वादनुयोगस्य विस्मृतसूत्रार्धमवलोक्य युगमासाय प्रवचन हिताय विभक्तः-पृथक् पृथग् व्यवस्थापितः । कालियमयं च इसिभासियाई तइआ य सूरपन्नत्ती । सव्योऽवि दिहिवाओ चउत्थश्रो होइ अणुओगो ॥१॥ आव
इयके, गाथावृतिपदानि-अहवा चोएह नयाणुओगनिण्हवणओ कहं गुरखो। न य निण्हयत्ति ? भण्णइ जो न जति नस्थिति ॥2॥ श्रीन य मिच्छभावणाए वयंति जो पुण पर्यपि निण्हवइ । मिच्छाभिनिवेसाओ स निण्हो बहुस्याइव्व ॥२॥' विशेषावश्यके, इत्य
SAXAAAAAAAAAAAAAAKARAK
KAAAAARAAAAAAAAAAAAZ
14॥
For Private And Personal use only
Page #8
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे
KAAAAAAAAAAAAAAAAAAAA
शेषनैगमादिनयचतुरनुयोगव्याख्याक्षमम् ४ । तथा ओघसामाचायां पंचमहब्बयजुत्तो अणलस माणपरिवञ्जियमई य । सं- रामाटिनयचतानयोगव्याख्याक्षमम ४ाता
साधृद्देशवत्
अनष्टार्थ |विग्गनिअरडी किइकम्मको हवइ साहू ॥१॥ आव० पदविभागसामाचार्या-नाणे दंसण चरणे तवे य विरिए य भावमायारो।Ed | अट्ठहट्ठदुवालस विरियमहाणी उ जा तेसि ॥१॥ निशी० पीठे। पंचसमियस्स मुणिणो आसज विराहणा जइ हविज्जा । रीयं| तस्स गुणवओ सुब्यत्तमबंधओ सो उ ॥शा नि० पीठे। दशविधसामाचार्या-जस्स य इच्छाकारो मिच्छाकारो य परिचिया दोऽवि। तइओ य तहकारो न दुल्लहा सुग्गई तस्स ॥१॥ एवं सामायारिं झुंजता चरणकरणमाउत्ता। साहू खवंति कम अणेगभवसंचियमणंतं ॥२॥ आवश्यके, इत्यादि बहुस्थानेषु साधोरेवाभिधानेऽपि साध्व्यादयोऽपि ज्ञेयाः, तेषामपि तत्राधिकारिखस्यागमे प्रसि-1 |दुत्वात् इति, त्रिविधसामाचायों साधूद्देशेन भणितबहुसूत्रमिति ५।
तथा 'नटुंमि उ सुत्र्तमी अत्थंमि अणष्टि ताहि सो कुणइ। लोगणुओगं च तहा पढमणुओगं च दोऽवेए ।।१॥ बहुहा निमित्त | तहियं पढमणुओगे य हुँति चरियाई । जिणचकिदसाराणं पुन्वभवाई निबद्धवाई । २।। ते काऊणं तो सो पाडलिपुने उबडिओ संघं। | बेई कयं मि किंची अणुग्गहट्ठाइ तं सुणह ।।३।। तो संघेण निसंतं सोऊण य से पडिच्छितं तं तु । तो तं पतिद्वितंतू नगरमी कुसुम-15 नामंमि ॥ ४॥ एमादीणं करणं गहण निग्जूहणा पकप्पो य। संगहणीण य करणं अप्पाहाराण उ पकप्पो ॥५।। पंचकल्पे, इति नष्टसूत्रमनष्टार्थ ६॥
तथा 'बद्धमबद्धं तु सुयं बद्धं तु दुवालसंग निदिई । तधिवरीयमबद्धं निसीहमनिसीह बद्धं तु ॥१॥ एवं बद्धमबद्धं आएसाणं हवंति ॥६॥ पंचसया। जह एगा मरुदेवा अचंतं थावरा सिद्धा ॥२।। सामायिकनियु०१ तथा 'सुयकरणं दुविहं-लोइयं च लोउत्तरियं च,
INEMAMAKANKAARAAAAAAAY
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्री विचारामृतसंग्रहे ॥७॥
वद्धाबद्धं संगृहीतादि पंचव्यवहार
ARA KAAR&AAKAXHER&AAGZ
| इकिकं दुविहं-बद्धं च अबद्धं च, बद्धं नाम जस्स सस्थेसु उवनिबंधो अस्थि, अबद्धं जं एवं चेव परीति, नथि उबनिबंधो । तस्थि बद्धसुयकरणं दुविहमित्यादि । अरिहप्पवयणे पंच आदेससयाणि, इत्थ एग मरुदेवा नवि अंगे नवि उबंगे पाहो अस्थि एवं-मरुदेवा अणादिवणस्सतिकाइया अणंतर उपद्विता सिद्धत्ति, तथा सयंभ्रमणमच्छाण पउमपत्ताण य सव्यसंठाणाणि बलयसंठाणं मोत्तुं, करडउकरढा य कुणालाए" आव० सामा० आवश्यकवृत्तावप्येषोऽथोऽस्ति । विहूणुस्स सातिरेगं जोयणसयसहस्सविउव्वण| मित्यादि विशेपितः । इत्यन्तभूतवद्धाबद्धथुतार्थम् ७॥
नायझयणाहरणा इसिभासियमो पण्णगया य। एते हुँति अनियया नियतं पुण सेसमुस्सनं ॥१॥ कल्पपीठे। इति संगृहीत|नियतानियतश्रुतं ८॥
सो पुण पंचवियप्पोआगम सुय आण धारणा जीए । व्यव० भा० उ०१०, आगमव्यवहारिणः पविधाः-केवल १ मनःपर्याय २अवधिज्ञानि ३ चतुर्दश ४ दश ५ नव ६ पूर्विणः १ आचारप्रकल्पायष्टमपूांतश्रुतधारिणः श्रुतव्यवहारिणः २ देशान्तरस्थित-, योगीतार्थयोगूढार्थसंदेशकेन लिखित्वा बाऽऽलोचनाऽऽज्ञाव्यवहारः, गीतार्थाचार्यप्रदत्तप्रायश्चित्तमबधार्यान्योऽपि तादृशेष्वेवापराधद्रव्यादिषु तदेव प्रायश्चित्रं ददाति यद्वा स्पर्धकपत्यादेः समन्तच्छेदश्रुतानहस्य गुरुः कानिचिदुद्धृतप्रायश्चित्तपदानि कथयति स तान्यवधार्योद्धृतपदालोचनं ददाति, एप धारणाव्यवहारः ४ पूर्व महाप्रायश्चित्तशोध्येऽपराधे सांप्रतं संहननादिहानिमासाद्य तदु-।
१ करटुकरडाण निरओ वीरंगुटेण चालिओ मेरू । तह मरुदेवी सिद्धा अचंतं थावरा होउं ॥१॥ वलयागारं मुत्तुं सयंभुरमणंमि । सम्य आगारा । मीणपउमाण एवं बहु आएसा मुअअबद्धा ॥२॥
SAMBHARATANAATAKAMANATL
॥७॥
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharya ShakailassagarsunGyanmandir
वहारः
श्रीविचारा-चितेन तपसा यां शुद्धिं निर्दिशन्ति गीतार्थाः तजीतमुच्यते, जीतवृत्त्यनुसारि जीतमिति, कोऽर्थः १, जं बहहिं गीयत्धेहिं आइण्णा मृतसंग्रहे| जीतं, उचितमाचिनमित्यनान्तरं व्यव० ५० पीठे, जीतं नाम प्रभूतानेकगीतार्थकृता मर्यादा, तत्प्रतिपादको ग्रन्थोऽप्युप
चारात जीतम् । व्यव० ० पीठे. जं जस्म पच्छिनं आयरियपरंपराइ अविरुद्धं । जोगा य बहुविहीया एसो खलु जीयकप्पो उ
|१|| 'जोगा य बहुविहा यति जहा नाइलकुलथयाणं आयाराओ आढवित्ता जाब दसाओ ताव नस्थि अंबिलं, निबिगिइएणं वापनि, वियाहाए आयरियाणुण्णानं काउम्मगं काउं परि जति विगई. तहा कप्पववहाराणं के सिंचि अणागाई, एवं सरपननीएहावि। व्य० भाग्यचूर्णिपीठे। वत्तणुवत्तपत्तो बहुसो अणुवत्तिओ महाणेणं । एसो य जीयकप्पो पंचमओ होह वबड़ारो ॥६८२||
वनो नामं इकसि, अणुवत्तो जो पुणो विडयवारा । तइयवारि पब्वत्तो परिग्गहिओ महाणेणं ॥८॥ धीरपुरिसपन्नतो पंचमओ आगमी वियपसरथो। पियधम्मवजभीरू पुरिसजायाणुविच्चा वा ॥१॥धीरपुरिसा तिस्थपरा तेहिं पमनोति, विउणो-चउद्दसपुग्विणो तहि कालं पडुच्च पसंसिओ-अभिनंदिशो पियधम्मादीहिं आचिनो नेण पञ्चओ भवइ-सत्यमेतदिति । बहुओ बहुस्सुएहिं जो वत्तो न य निवारिओ होइ । वत्तणुवत्तपमाणं जीएण कयं हवद एयं ॥१॥ यद्यनृतं स्यात् बहुसो बहुस्सुएहिं वारिओ हुँतो, जम्हा न निवारिओ तम्हा सदहियब्वं सत्यमेतदिति ग्यव० भा०चू० उ.शा जं जीयं सावजं न तेण जीएण होड़ ववहारो। जंजीयमसावज नेण उ जीएण ववहारो |||| व्यव० भा० उ.१० । इत्युपदिष्टासावयरूपजीतपर्यंतपंचव्यवहारम् ९॥
सत्राणि ह्यमनि विचित्राभिप्रायकृतानीति सम्यक्संप्रदायादवसातव्यानि, संप्रदायश्च यथोक्तस्वरूप इति न काचिदनुपपत्तिः, न च सवामिपायमज्ञात्वाऽनुपपत्तिरुद्भावनीया, महाशातनायोगतो महानर्थप्रसक्ते, सूत्रकृतो हि भगवन्तो महीयांसः प्रमाणीकताब
AAAAAAAAAAAAAAAAAAAZAR
&BAKARKKAR AAAAAAAAAAI
॥८॥
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharya ShakailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥९॥
S&AAAAAAAAAAAAAAAAKAA
महीयस्तरेस्तत्कालवर्तिभिरन्यैविंद्रद्भिः, ततो न नमूत्रेषु मनागप्यनुपपत्तिः, केवलं संप्रदायावसाये यत्नो विधेयः, यत्तु सूत्रामि-|
जिनवचने प्रायमज्ञात्वा यथाकथंचिदनुपपत्तिमुहावयन्ति ते महतो महीयस आशातयन्तीति दीर्घदीर्घतरसंसारभाजा, आह च टीकाकार:
संप्रदाय"विचित्राभिप्रायणि सूत्राणि सम्यकसंग्रदायादवसेयानीति अविज्ञाय तदभिप्रायं नानुपपत्तिनोदना कार्या,महाशातनायोगतो महान
पंचकल्पार्थप्रसङ्गादिति। एवं च ये संप्रति दृष्षमानुष्ठातमुविहितमाधुषु मत्सरिणस्तेऽपि वृद्धपरंपरायातसंप्रदायावसेयं सूत्राभिप्रायमपा- दिप्रामाण्य स्योत्सूत्रं प्ररूपयन्तो महाशातनाभाजः प्रतिपलव्या अपकर्णयितव्याश्च दूरतस्तचवेदिमि"रिति जीवा वृत्ती० श्रीमलयगिरिक
१०-११ तायां । इति संप्रदायावगम्यसूत्रविषयविभागं १०॥
पञ्चकल्पः पूर्वगतधारिसंघदासवाचककृतः जीतकल्पक्षेत्रसमाससंग्रहणिविशेषणवतीमहाभाध्यादीनि पूर्वगतधारिजिनभद्रक्षमाक्षमणकृतानि ऋषिभाषितानि सातिशयज्ञानमहर्पिकृतानि 'भगवपि तेअलीअज्झयणं भासइ जहा को कं ठावेइ ? अन्नस्थ | सगाई कम्माई' एवमादि जहा रिसिभासिएसु पच्छा सिद्धे, आव० चू० उपो०, वसुदेवहिंडिप्रथमखंड पूर्वगतधारिसंघवासवाचककृतं, एगुणतीसं लंभया संघदासवायएणं उवनिबद्धा, एगसत्तरं च वित्थारभीरुणा कहामज्झे ठविया, ततोऽहं लोइयसिंगारकहापसंसणं असहमाणो आयरियसगासे अबधारेऊणं पवयणाणुरागेणं आयरियनिओएण तेसि मज्झिल्ललंभयाणं गंधणत्थे | अब्भुजओऽहं तं सुणह वसुदेव. द्वितीयखंडे, इहलोए धम्मिलोदाहरणं जहा वसुदेवहिंडीए आव० चू० अध्य०६। | योनिप्राभूतं पूर्वश्रुतगतं-अग्गेणिपुण्यनिग्गय पाहुडसत्थस्स मज्झयारंमि । किंचिउद्देसदेसं धरसेणो वञ्जिय भणइ ॥४॥ गिरिउ-15 |जितठिएणं पच्छिमदेसे सुरगिरिनयरे। बुडूंतं उद्धरियं दूसमकालप्पयामि ।।६।। प्रथमखंडे । अट्ठावीस सहस्सा गाहाणं जत्था
KKKKAKKKAAAAAAAAAAKAM
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahava Jain Aradhana Kendra
श्रीविचारा-| मृतसंग्रहे ॥१०॥
www.kobatirth.org
Acharya Shri Kailasagarsun Gyanmandir
वन्निया सस्थे । अग्गेणिपुत्रमज्झे संखेवं वित्थरे मुत्तुं || १ || चतुर्थखंडप्रान्ते योनिप्राभृते, निसीहमादिस्स छेयसुयस्स जो अस्थ आगतो सुत्तं वा मोकलाणि वा पच्छित्तविहाणाणि मंतादि वा जोणीपाहुडं वा गाहिंतो अन्नत्थ वा गाहेइ निशी० ० उ० १७ । बेहयाई वंदित्ता संतिनिमित्तं अजित संतित्थओ परियट्टिजति, आव० चूणां पारि०। “बहुउ" इत्यादि, पूर्वगतं सूत्रमन्यश्च विनेयान् वाचयंतीति वाचकास्तेषां वंशः - क्रमभाविपुरुषप्रवाहः स वर्द्धतां इत्यादि, यशोवंशो मूर्ती यशसो वंश इव पर्वप्रवाह इव यशोवंशः, अनेनापयशः प्रधानपुरुषवंशव्यवच्छेदमाह, तथा हि अपयशः प्रधानानामपारसंसारस रित्पतिश्रतः पतितानां परममुनिजनोपधृतलिङ्गविडंबकानामलं संतानपरिवृद्धयेति केषां संबंधी वाचकवंशः परिवर्द्धतामित्याह - आर्यनागहस्तिनामार्यनंदिलक्षपण शिष्याणां कथंभूतानामित्याह - 'व्याकरणे' त्यादि, तत्र व्याकरणं च प्रश्नव्याकरणं वा करणं च पिण्ड विशुद्ध्यादि, उक्तं च-'पिंड विसोही ० ' भंगी भंगबहुलं श्रुतं कर्म्मप्रकृतिः प्रतीता, एतेषु प्ररूपणामधिकृत्य प्रधानानां " नंदिवृत्तौ । शतकादिकर्म्मग्रन्थाः शिवसूर्यादि मिरग्रायणीयादिपूर्वेभ्यः समुद्धृता इति । चैत्यवंदन भाय्यादीनां न चानागमत्वं यदुक्तं चंदपि कायव्यं तिसंझं, तंपिय विहिणा आगमभणिएण, भणियं च- 'तिभि निसीही तिन्नि य पयाहिणा' इत्यादि उत्त० १० लघुवृत्तौ । संमत्यादिदर्शनशास्त्राणि श्रीसिद्धसेन मल्लवादिश्रीदेवसूर्याचनेकचयुतग्रथितानि द्रव्यानुयोगरूपाणि यदुक्तं द्रव्यानुयोगः सदसत्पर्यालोचनारूपः मच दृष्टिवादः संमत्यादिरूपश्ध ओघ० वृत्तौ गा० ७ | श्रावक प्रज्ञप्तिप्रशमरतितार्थादीनि पञ्चशतप्रमाणानि प्रकरणानि उमास्वातियाचककृतानि, स च पूर्वधरो वाचकविशेषितच्छात्, यदुक्तं पूर्वगतं सूत्रमन्यच विनेयान् वाचयन्तीति वाचकाः, नंदिवृ०, बादी य | खमासमणे दिवायरे वायगत्ति एगडा । पुञ्चगयंमि उ सुत्ते एए सदा पयति ||१|| कथावली गंथे, प्रमाणभृतश्चासौ पूर्वबहुश्रुतानां,
For Private And Personal Use Only
जिनवचने पंचकल्पादि ग्रामाण्यं ११
||१०||
Page #13
--------------------------------------------------------------------------
________________
श्रीविचारा- मृतसंग्रहे ॥१२॥
BENAKSHEAAAAAAAABAR
तथाहि-तथा चाह भगवानुमास्वातिवाचकः- सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग" इति नं दिवृत्ती, धर्मसंग्रहण्यनेकान्तजय
जिनवचने |पताकापश्चवस्तुकोपदेशपदलपशुद्धिलोकतचनिर्णययोगबिन्दुधर्मविन्दुपश्चाशकषोडशकाष्टकादिप्रकरणानि चतुर्दशशतमितानि पूर्वथु- पंचकल्पादि तब्युच्छेदकालानंतर पंचपंचाशता वदिवंगतैः श्रीहरिभद्रसूरिभिर्विरचितानि । गुरुतमैरपि तेषां गुरुत्वमुक्तं, तथाहि-'वृद्वव्या- रामाण्य११ ख्यानुसारेण, अत्ति वक्ष्ये समासतः। पंचाशकाहूवशास्त्रस्य, धर्मशाखशिरोमणेः ॥१॥ इह हि विस्फुरभिखिलातिशयतेजोधामनि दुष्पमाकालविपुलजलपटलावलुप्यमानमहिमनि नितरामनुपलक्ष्यीभूतपूर्वगतादिबहुतमग्रन्थतारकानिकरे पारगतपदितागमांबरे पटुतमबोधलोचनतया सुगृहीतनामधेयो भगवान् श्रीहरिभद्रमरिः तथाविधपुरुषार्थसिद्ध्यर्थिनामपटुष्टीनामुममितजिज्ञासावुद्धिकन्धराणामै युगीनमानवानामात्मनोपलक्ष्यमाणान् विवक्षितार्थसार्थसाधनसमर्थान् कतिपयप्रवचनार्थतारतारकविशेषानुपदिदर्शयिपुः पंचाशद्गाथापरिमाणतया पंचाशकाभिधानानि प्रकरणानि चिकीर्षु रित्यादि पंचाशकवृत्ती नवाजपत्तिकारकश्रीअभयदेवसूरयः।। "सूर्यप्रकाश्यं क नु मण्डल दियः ?, खद्योतकः कास्य विभासनोद्यमी? । कधीशगम्यं हरिभद्रसद्वचः ?, काधीर तत्र विभावनो-| यतः ? ॥१॥ अष्टकवृत्ती । "तथा चावाचि प्रकरणचतुर्दशशतीसमुत्तुंगप्रासादपरम्परासूत्रणैकरात्रधारेरगाधसंसारवारिधिनिमज-| जन्तुजातसमुत्तारणप्रवणप्रधानधर्मप्रवहणप्रवर्तनकर्णधारभगवत्तीर्थकरप्रवचनावितथतयप्रयोधप्रसतप्रवरप्रज्ञाप्रकाशतिरस्कृतसमस्त तीर्थिकचक्रप्रवादप्रचारैः प्रसूतनिरतिशयस्याद्वादविचारः श्रीहरिभद्रसूरिभिः" स्याद्वादरत्नाकरे श्रीदेवसूरयः, इति पंचकल्पजीतकल्पक्षेत्रसमाससंग्रहणिविशेषणवतीविशेषावश्यकऋषिभाषितवसुदेवहिंडियोनिप्राभृतअजितशांतिस्तवकर्मप्रकृतिसंस्कृतप्राकतव्याक|रणकर्मग्रन्थचैत्यवंदनभाष्यादिसंमत्यादिदर्शनशाखउमास्वातिवाचकश्रीहरिभद्रसरिकृतानेकप्रकरणाचनेकग्रन्थरूपविस्तृतसर्वतोमु-15
MBBBBMAHARAAKAKAKKAR
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahava Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे
॥१२॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
खशाखा प्रशाखम् ११ ॥
ललितविस्तरादिवृत्तिचूर्योऽपि सूत्रसंबद्धत्वात् तथाविधबहुश्रुतदृष्टत्वाच्चावश्यक नंद्यादिवृत्तिचूर्णिवदेव प्रमाणयितव्याः, यत एकत्राप्रमाणत्वप्रतिपत्तौ अन्यत्रापि तत् प्रसज्यते, विशेषाभावात्, विचित्रसामाचारीविहितार्था अपि प्रमाणं, यदुक्तं- 'अस्थि णं भंते! समणा णिग्गंधा कंखामोहणिज्जं कम्मं वेति १, हंता' अस्थि कहनं भंते !०, गो० तेहिं तेहिं नाणंतरेहिं दंसणंतरेहिं चरितंतरेहिं लिंगंतरेहिं पत्रयणंतरेहिं कप्यंतरेहिं मग्गंतरेहिं मयंतरेहिं नियमंतरेहिं पमाणंतरेहिं संकिया कंखिया विचिगिच्छिया भेयसमावन्ना कलुससमावना एवं खलु समणा निग्गंथा कंखामोहणिज्जं कम्मं वेईति' अत्र 'मग्गंतरेहिं'ति पदस्येयं वृत्तिःमार्ग:- पूर्वपुरुषक्रमागता सामाचारी तंत्र केपांचित् द्विश्वैत्यवंदनानेकविधकायोत्सर्गकरणादिकाऽऽवश्यकसामाचारी, तदन्येषां तु न तथेति किमत्र तत्त्वमिति, समाधिश्च गीतार्थाशठप्रवर्तिताऽसौ सर्वापि न विरुद्धा, आचरितलक्षणोपेतत्वाद्, आचरितलक्षणं चेदं - 'असदेण समाइनं जं कत्थइ केणई असावज्जं । न निवारियमन्नेहिं बहुमणुमयमेयमायरियं ||१|| 'ति भग० प्रथ० शतक उ० |३ | तथोपदेशमाला योगशास्त्रदिनकृत्याद्यनेकप्रकरणानि जिनादिचरित्राणि च प्रमाणं, परंपरागतार्थसंग्रहात्मकत्वात् बहुश्रुताशठकतत्वात् बहुश्रुतश्च प्रमाणीकृतत्वात् संग्रहणिवत्, यथोक्तहेतुत्रयशून्यं न तत्प्रमाणं कल्पितकथाविचारादिवत् ननु तेषु कियन्तोऽप्यर्थाः पूर्वशास्त्रेष्वदृष्ट्वा कैश्चित् प्रकरणादिषु निबद्धाः संभाव्यन्ते वर्तमानागमे तेषामनुपलभ्यमानत्वात्, मैवमुच्यतां यतस्तेषां ग्रन्थकाराणां काले यावन्ति श्रुतानि पूर्वायुद्धृतान्यभूवन् तेषु कियंत्येव सन्ति, न सर्वाणि, तथा च सति बहुश्रुतकृतेषु परः सहस्रप्रवचन| हृदयज्ञगीतार्थप्रमाणीकृतेषु जिनांकरसिकपरो लक्षसंविप्रजनानुष्ठीयमानार्थेषु जिनप्रवचनप्राप्तप्रौढप्रतिष्ठेषु प्रकरणादिशास्त्रेषु पूर्वशा
3
For Private And Personal Use Only
जिनवचनेललितविस्तरादिप्रामाण्यं १२
॥१२॥
Page #15
--------------------------------------------------------------------------
________________
जिनवचने सूत्रलक्षणं
श्रीविचारामृतसंग्रहे ॥१३॥
KAB&AAAAAAAAAAAAA&&&
खादृष्टार्थनिबंधरूपित्वभापिणः कथं न मिथ्यावादिवं इति ललितविस्तरादिवृत्तिचूणीविचित्रसामाचारी उपदेशमालायोगशास्खदिनकल्यायनेकप्रकरणजिनादिचरित्र पवित्र नसूनप्रकरम् १२॥
एवं च जिनप्रवचने महासमुद्रवद्भीरे व्यवस्थिते सति कानि शास्त्राणि सूत्रलक्षणोपेतानि कानि च नेति ?, उच्यते, श्रूयतां PS तावत् सूत्रलक्षणं-अप्पगंथमहत्थं बत्तीसादोस विरहियं जं च । लक्वणजुतं सुनं अहहि य गुणेहिं उववेयं ॥१।। अलियमुवधायजणयं निरन्थगमवत्थर्य छलं दुहिलं । निस्सारमहियमूर्ण पुणरुनब्बाहतमजुनं ।।२।। कममिअवयणमिणं विभत्तिभिण्णं च लिंगभिण्णं च । अणभिहि यमपयमेव य सभावहीणं बवहितं च ।।३।। कालजतीछविदोसा समयविरुद्धं च बयणमित्तं च । अस्थावत्ती |दोसो हवंती असमासदोमो य ा उवमारूवगदोसो परप्प(अत्था)वती असंधिदोसो य। एए उ सुत्नदोसा बत्तीसं होंति नायग्वा
निदोसं सारवंतं च, हेउजुनमलकियं । उवणीतं मोबयार च, मितं मधुरमेवय ।।६।। कल्पभाष्यपीठे । गणधरादिकृतं च शासं सत्र लक्षणोपेतं भवति, तथाहि-"सुनं गणहररइयं तहेव पत्तेयबुद्धरइयं च । मुअकेवलिणा रइअं अभिन्नदसपुविणा रइयं ॥१॥ संग्रहण्यां, अथ सूत्रलक्षणोपेतशाखाणि नामग्राहमुच्यन्ते, तद्यथा-अंग ११ उपांग १२ आवश्यकदशकालिकपिण्डनियुक्तिउत्तराध्ययनरूपमूलग्रन्थ ४ दशाश्रुतस्कंधकल्पव्यवहारनिशीथमहानिशीथलक्षणच्छेदग्रन्थ ५ रूपग्रन्थानां ३२ निश्चितं मत्रत्वं, गणधरादिकृतत्वस्य सुप्रसिद्धत्वात् , पाक्षिकमूत्रोक्तत्वात , सप्ताष्टानां नंद्यादिवर्तमानग्रन्धानां च, ऋषिभापितान्यपि मूत्ररूपाणि, परं तानि
चतुःपञ्चपरमप्तादिप्रतिनियतगाथादिप्रमाणानि रश्यन्ते, सांप्रतं योगविधानादिषु च तेषां योगविधिर्न दृश्यते, भाष्यवृत्यादि च कान यते, कापि योगविधौ २१ प्रकीर्णकानि दृश्यन्ते, तेषु च प्रतिनियतानामेव जीतकल्पादीनां च रचयितारो नामग्राहं ज्ञार्यते
ARARAATHAAAAAAAAAA
॥१३॥
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
भीविचारा- मृतसंग्रहे ॥१४॥
VAAAAAAAAAAAAAAKAAAAA
ते च जिनभद्रगणक्षमाश्रमणादयो दशपूर्वधराधन्यतरा न भवन्ति, पूर्वगतश्रुतधारकादित्वेन प्रसिद्धत्वात् , येषां च कर्तारो जिनवचने न ज्ञायन्ते तानि गणधरादिकतानि तदपरबहुश्रुतकृतानि वेति निर्णयः कर्तुं न शक्यने, वक्तुं च न युज्यते, यदुक्तं-“अइयंमि
अर्थस्य बल
वत्ता १२ उ कालंमि, पचुपनमणागये । जमर्दु तु न जाणिजा, एवमेयंति नो वए ||१|| दशवै०। यश्चात् सूत्रस्य बलवचं प्रतिपद्यते । तन्न, यदुक्तं-तित्थयरस्थाणं खलु अत्थो सुत्तं तु गणहरत्थाणं । अत्थेण य वंजिजइ सुत्तं तम्हा उ सो बलवं ॥१॥ व्यव० उ०४ भाष्य, मुत्तहत्ताओ अत्थइत्तो महडिओ व्यव०.०, अवि रायस्थाणीओ तित्थगरो, अस्थमंडलीए उवविट्ठो आयरिओ तित्थगरत्थाणीओ, एवं अत्यवायओ बलिओ" व्यव० चू० उ०६.। अर्थश्च नियुक्त्यादिरूपः, यदुक्तं-'निक्खोभा निकंपा मुत्तत्था' निःक्षोभो वादिना क्षोभयितुं-चलयितुमशक्यत्वात् , निष्प्रकम्पौ-स्वरूपतोऽपीपदयभिचारलक्षणाभावात्, कावित्याह-'सूत्रार्थी' सूत्र|च अर्थश्व-नियुक्तिभाष्यसंग्रह णिचूर्णिपंजिकादिरूपः सूत्रार्थः" समवायवृत्ती सूत्रकृदंगवर्णने, व्युच्छिन्नाव्युच्छिन्नम्त्रपूर्वागादित | उद्धतानि कर्मग्रन्धसंग्रहण्यायनेकप्रकरणानि अर्थरूपता न व्यभिचरन्ति, कथंचित् संग्रहणिलक्षणयात, तथा कदाचिन कोऽप्येवंद | वक्ष्यति-गणधरादिकृतमेव प्रमाणतया स्वीक्रियते, नापरं चूण्ादि, तदयुक्तं "यतादीनि सूत्रध्याच्यारूपाणि,तेपामग्रामाण्ये सूत्रेषु। प्रतिपदं प्रतिनियतार्थप्रतिपत्तिर्न भवति, सर्वथाप्यर्थानवगमो बा, चूण्यधिनपेक्षतथाविधार्थधारणाचलोपेतपुरुपपरम्पराममायातानायस्य क्वाप्यनुपलभात् , अपरं च-प्रवज्योपस्थापनाद्यनेककत्येपु वंदनककायोत्सगादिबहुविधानुष्ठान प्रतिनियतं मत्रेऽदृश्यमानं चायुपदिष्टं विधीयमानमुत्मत्रं भवेद्, एवं च तस्य सर्वसंयमव्यापाराणामप्रामाण्यं प्रमज्यते, अथ चूर्णयः प्रमाणं, न वृत्यादीनि, एवं ॥१४॥ चेनदा निशीथचूणा भाद्रपदसितचतुथ्यों पयुषणा व्यवहारचूण्यों चतुर्दश्यां पाक्षिकत्वं आवश्यकणों श्रावकाणां सामायिकादावी-1
TAKAAAAAAAAAAKKAKKKKAT
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
जिनवचने चूर्णिवृत्तिप्रकरणानां. प्रामाण्य१३
श्रीं विचारा- देवपग्रहिकरजोहरणादि देशपौषधे भोजन प्रथमद्वितीयवंदनाया निष्क्रमणवर्जः सोऽपि विधिः सदृशं जिनानां चलित्वं पाक्षिकचूणा | मृतसंग्रहे साधूनामष्टमीचतुर्दश्योरुपवासकरणमित्यादीनां यथास्थानं लेशतो दर्शयिष्यमाणानां प्रामाण्याप्रतिपत्तौ जिनाज्ञाभङ्गः स्ववचनवि॥१५॥
रोधव कथं न भवति?, वृत्यादीनां चाप्रामाण्ये सूत्रस्य प्रतिनियतार्थावगमाभावः सर्वथा सर्वथार्थ्यानवगमो वा प्रसज्यते। किंचचैत्यबन्दनकायोत्सर्गाणामष्टोछासमानत्वं ललितविस्तरादौ व्यंजितं दृश्यते इत्यकरणीयं स्यादिति । अथ वृत्तयोऽपि प्रमाणं, न पुनः संप्रदायप्रकरणानि इतिचेत् तदा पत्रकदंगातौ पूर्णिमापरिहारेण चतुर्दश्याः पौषधपर्वस्वं कल्याणिकतपक्ष सूत्रसंघद्धललितविस्तरावृत्यादिषु चतु:स्तुत्यादिविधानेन देववंदनमित्यादीनि निबिंबादं प्रतिपत्तव्यानि । यच संप्रदायप्रकरणार्थानां प्रामाण्यं न स्वीक्रि-- यते तदप्ययुक्तं, यतः-श्रावकाणां सामायिकदंडके मणेणं वायाए इत्यादि सूत्रमखंडं आवश्यचूर्णीवृत्यादिषु सुव्यक्ताक्षरमदृश्यमानं १ गृहस्थानामुपवासादिप्रत्याख्यानेषु पारिट्ठावणिए इत्याचाकारोचारणं २ तेपो चालोचिताचाराणां ध्यच्या यथालिोचनादिदश विधप्रायश्चित्तान्यतरापतिः ३ पृथक पृथक पुरिमाद्धंकाशनादिप्रायवित्तप्रदानप्रकारच निर्विकृतिकैकासनानां प्रयेण पतुकेणाभक्तार्थप्रबेशनं ५ आपत्तावपि केवलस्य निर्विकृतिकस्याप्रदानं ६ संयतीत्रयस छेदग्रंथे गोचरचर्यादौ गमननिदेशेऽपि तवयस्यापि तत्र गमनं ७ संयतासंयतीनां मुख्यक्तं विभिन्नो देहप्रतिलेखनादिविधिः ८ योगेषु पात्रकादिविषयसंघकादिसत्यापनं ९विभिन्नाकारफलकपात्रादीनां विभिन्न प्रतिनियतप्रतिलेखप्रमार्जने १० संविग्नसंप्रदायरूढयोगविधौ स्पष्टदृश्यमानक्रमकालमंडलस्वाध्यायप्रस्थापनाकालग्रहणा
दिविधिः१५. योगाप्रवेशानंतरं दिनत्रयावस्थानमेव १२ क्वचिदाचाम्लपाल्यामपि योगेपु निर्विकृतिकानुग्रहः १.३ केपांचिद्योगेषु निर्विराकृतिकमेकासनमेव केषांचिदन्यथापि १४ चतुःशरणप्रकीर्णकादीनां योगविधिः संघट्टकादिविशेषविधिविरहितः १५ जिनप्रतिमा
KAAKAAAAAAAAAAAAAAAAEY
KAAAAAAAAAAAAAAAABAR
॥१५॥
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahava Jain Aradhana Kendra
श्री विचारामृतसंग्रहे ॥१६॥
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
| सूरिवाचकवाचनाचार्यादिपदप्रतिष्ठाविधिः १६ लौकिक टिप्पनाभिप्रायेण दीक्षोपस्थापनादिषु तिथियवादिकरणसंध्यागतादिनक्षत्र| प्रथमादिनक्षत्रचन्द्रग्रहचारादिशुद्धमुहूर्त्तादानं पर्युपणापर्वकरणं च १७ पौषधादिग्रहणपारणविधिः १८ पौषधोच्चारदंडकः १८ पौषघशय्यासंस्तारकादीनां प्रतिनियतप्रतिलेखनप्रमार्जनविधिः २० सूरिमंत्रकल्पादिषु दृश्यमाना विविधान्नायास्तत्साधनार्थं विचित्रतपप्रकारब २१ इत्यादीनि बहुसंमतान्यनेकानि धर्मकृत्यानि दृश्यन्ते, एवं सूत्रनिर्युक्ति भाग्यचूर्णीवृनिप्रकरणादीनि संप्रदायश्च सर्वाण्यपि प्रमाणतया प्रतिपत्तव्यानि तदुपदिष्टकर्तव्यानां सर्वत्रापि प्रमाणत्वात्, यानि च 'तित्थयस्वयणकरणे आयरियाणं पए कर्य होइ' इत्याद्योधनि र्युक्त्याय क्षरश्रवणमात्र संजातवैमत्येन 'पंचविहायारायरणसीलस्स गुरुणोऽपि उबसवणं आणा, तमनहा आयरंतेण गणिपडिगं विराहियं भवइति नंदिचूर्ण्याद्यनेकवचनान्यवगणय्य संप्रदाया न प्रमाणमित्युच्यते संप्रदायादिष्टानि बहून्यपि कृत्यानि क्रियन्ते स तन्नतेनापि जिनप्रवचनवाह्य कृत्यकारित्वात् कथं नोत्सूत्रचारी ?, अथवा 'आयरियपरंपरए समागये जो उ छेयबुद्धिए' इत्यादि० मृ० निर्यु०, को कत्ता १, सत्था, तित्थकरेण कथं न कोविजइत्ति वृत्तं भवति, एवं सो गीयत्थो कत्ताव विहीए करितो अकोप्पो भवइ, कत्ता इव तीर्थकर इवेत्यर्थः । नि० चू० उ० १६ । गुरूणं भंते ! कह पडिणीया पत्ता?, गो! तओ पडिणीया पं० नं० - आयरियपडियाणीए उवज्झायपडिणीए थेरपडिणीए, समूहं नं भंते! पहुच कर पडिणीया पं० १, गो० ! तओ पडिए - कुलपडिणीए गणपडि० संघपडि०, प्रतीत्य-आश्रित्य प्रत्यनीकमिव - प्रतिसैन्यमिव प्रतिकूलतया ये ते प्रत्यनीकाः । समूहं - साधुममुदायं प्रतीत्य, तत्र कुलं- चान्द्रादिकं तत्समृहो गणः - कोटिकादिस्तत्समूहः संघः प्रत्यनीकता चैतेषामववर्णवचनादिभिरिति । कुलादिलक्षणं चेदम् “इत्थ कुलं विष्णेयं एगारियस्थ संतई जा उ । तिन्ह कुलाण मिहो पुण साविक्खा गं
For Private And Personal Use Only
जिनवचने संप्रदायस्य प्रामाण्यं १३
।। १६ ।।
Page #19
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥१७॥
| जिनवचने |संघगरीय
RAAMAAAAAAAAAAEERAB37
गणो होइ ॥१॥ सब्बोऽपि नाणदंसणचरणगुणविभूसियाण समणाणं । समुदाओ पुण संघो गुणसमुदाउत्ति काउणं ॥२॥" भग शत ८ उ०८, सनबी, इत्यादिवचनैराचार्यपरंपरासंप्रदायाधप्रामाण्यवादिनो जिनप्रवचनप्रत्यनीकत्वं साक्षादेवोक्तं दृश्यते इति सूत्रलक्षणोपेतसूत्रार्थचूर्णिवृत्तिप्रकरणसंप्रदायादिप्रामाण्यसुप्रतिष्ठपीठबंधम् १३ ॥
गरीयस्तरेभ्योऽपि श्रीसंघस्य निग्रहानुग्रहसमर्थतया च गुरुतमत्वं दृश्यते, तथा हि-तमि य काले बारसवारिसिओ दुकालो जातो, संजताइओ तओ य समुद्दतीरे अच्छित्ता पुणरवि पाडलिपुत्ते मिलिया, अण्णस्स उद्देसो अण्णस्स खंडं एवं संघातिताणि संघातंतेहिं इकारस अंगाणि, दिहिवाओ नस्थि, णेमालबत्तणीए य भद्दबाहू अच्छंति चोद्दसपुची, तेसिं संघेण संघाडओ पत्थविओ, दिहिवायं वाएहत्ति, गंतूण निवेइयं संघकजं, ते भणंति-दुक्कालणिमित्तं महापाणं न पविट्ठोमि, इदाणि पविट्ठो, तो ण जाइ वायणं दाउं, पडिणियत्तेहिं संघस्स अक्खायं, तेहि अण्णो संघाडओ विसजिओ, जो संघस्स आणं वतिकमति तस्स को दंडो?,ते गया, कहियं, भण-उग्घाडिजा, ते भणंति-ता खाई उग्घाडि जह, भणति-मा उग्घाडेह, पेसेह मेहावी, सच पडिपुच्छाओ देमि, मिक्खायरियाए आगओ १ कालवेलाए २ सण्णाए आगओ ३ वेयालिए ४ आवस्सए उ तिषिण ७. महापाणं किर जया अइगओ भवति तदा उप्पने कब्जे अंतोमुहुत्तेण चोइस पुवाणि अवगाहति" आव० वृत्तौ योगसंग्रहेषु इति, गुरुतरेभ्योऽपि दृश्यमानश्रीसंघगुरुतमत्वं जिनप्रवचनं १४ ।। जिनप्रवचनखरूपविचार:१॥
ननु चतुर्दश्यां पाक्षिकं कस्मात् क्रियते ?, उच्यते, यत् चतुर्दश्यां पाक्षिके सति नाम तत्कृत्यानि चागमे दृश्यन्ते, न पञ्चदश्यामिति, तथाहि-विजाणं परिवाडी पव्वे पच्चे य दिति आयरिया । मासद्धमासियाणं पव्वं पुण होति मज्झं तु ॥१॥
TAKAKKARKKARARKARNMEAL
॥१७॥
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे। ॥१८॥
चतुर्दश्यां पाक्षिक
SAAAAAAAAAAAAAAAAAAAA
आचार्याः पर्वणि २ विधानां परिपाटीर्ददति, विद्याः परावर्तन्त इति भावः अथ पर्व किमुच्यते , तत आह-मासार्धमासयोर्मध्यं | पुनः पर्व भवति । एतदेवाह-पक्खस्स अट्ठमी खलु मासस्स य पक्खियं मुणेयव्वं । अण्णपि होइ पर्व उवरागो चंदपुराणं ॥१॥
अर्द्धमास्यस्य-पक्षात्मकस्य मध्यमष्टमी मासस्य मध्यं पाक्षिक-पक्षेण निवृत्तं, तच्च कृष्णचतुर्दशीरूपमवसातव्यं । तत्र प्रायो विद्या|साधनोपचारभावादिति । चाउद्दसीगही होति कोह अहवावि सोलसिग्गहणं । वसं तु अणअंतो होइ दुरायं तिरायं वा ॥शा कोऽपि
विद्याग्रहः चतुर्दश्यां, अथवा पोडश्यां-शुक्लपक्षप्रतिपदि, एकदिनेन व्यक्तमज्ञायमाने विद्याग्रहणाय भवति द्विरात्रं त्रिरात्र वा ला विष्वग्वसनमिति । व्यव० वृ० उ०६ विजाणं' गाहा । 'पव्वस्म' बिभासा! 'मज्झं' गाहा। पक्खस्स मज्झं अट्ठमी बहुलाइया
मासत्तिकाउं, मासस्स मज्झं पक्खियं किण्हपक्खस्स चउद्दसीए विजासाहणोबयारो। आह-यद्यवं तेणं एगरायग्गहणं कायव्यं, । दुरायं तिरायं वेति न वनवयं, अत उच्यते-'चाउद्द' गाहा कंठ्या । व्यव० ० उ० ६, अत्र वृत्तौ चूर्णी च पाक्षिकशब्देन
चतुर्दश्येव व्याख्याता, विद्यामाधने विशेषोपयोगित्वाचेह मासमध्यगतायास्तस्या ग्रहणं, वृत्तिचूर्णियां तथैव समर्थित्वात् । | 'पक्खियं पोसहिएम' इति पदं व्याख्यानतया केवलं पाक्षिकं प्रथमव्याख्याने भणितं, तच्च चतुर्दशीरूपमुन्नीयते, अन्यथा द्वितीयव्याख्याने पाक्षिकं पक्खियपोसहिएमु समाहिपत्ताणं' दशासूत्रे 'पक्वियं-पक्खियमेव, पक्खिए पोसहो चाउद्दसि अट्ठमीसु वा समाधिपत्ताणं'ति दशाचूयोः संगृहीतं न स्थान , तथा च सति पक्खियपोसहिएKति पदं व्याख्यातं न स्यात् । पाक्षिकसप्ततिवृत्ती श्रीमुनिचंद्रसूर्यादिभिरेवमेवेतद्विचारितमस्ति । चउमासपडिकमणं पक्खियदिवसंमि चउविहो संघो। नवसयतेणउएहिं आयरणं तं |पमाणंति ॥१॥ संदेहविषौ० अत्रोक्तप्रकारेण पाक्षिकशब्देन चतुर्दशी लभ्यते, पाक्षिकदिने च पाक्षिकप्रतिक्रमणं कार्य, तथाहि
KRATKAAAAAAAAAABAAET
॥१८॥
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
चतुर्दश्यां पाक्षिक
श्रीविचारा
पडिकमणं देसियं राइयं च, दिवसओ देवसियस्स रातो राइयस्स पक्खिए पक्खियस्स चाउम्मासिए चाउमासियरस संक्खरिए मृतसंग्रहे
| संवच्छ रियस्स आव० चू०, जो पञ्जोसवणाए इत्तरियंऽपाहारं आहारेइ आहारितं सावञ्जति नि०, इत्तरियंपाहारं पञोसवणाइ जो ||१९|| |उ आहारे । तयभृइविंदुमादी सो पावति आणमाईणि ॥१॥ उत्तरकरणं एगग्गया य आलोय चेहवंदणया। मंगल धम्मकहाविय
पव्वेमुं तवगुणा हुँति ।।२।। अहमढचउथं संवरच्छ चाउमासि पक्खियण । पोसहिय तवे भणिए वितियं असह गिलाणे य ।।३।। शानि०भा० 'इत्तरिय नाम थोयं एगसिस्थमवि अडलंबणादि वा, अहवा आहारे ततामिनं सादिमे मिरियचुण्णगादि भूतिमित्तं तएति हातिलतुसतिभागमि भूतिरिति यन्प्रमाणं अंगुष्ठप्रदेशिनी संदंशकेन भस्मोपगृह्यते पानके पिन्दुमात्रमपि, आदिग्रहणतो खादिमंपि
थोवं जो आहारेति पओमपणाए सो आणादोसे पावति, पव्वेसु तवं करितम्ल इमो गुणो भवति । 'उत्तरकरणं' गाहा, उत्तरकरणं तं भवति । एगग्गता य कता भवति । पजोसवणासु य वरिसिया आलोयणा दायव्या, चेइयवंदणपरिवाडी य कायव्वा, परिसाकालस्स य आदीए मंगलं कयं भवति । सडाण य धम्मकहा कायच्या, पज्जोसवणादिएमु पम्वेसु एए तवोगुणाः भवंति, सो य इमो तवो-'अट्ठमछ?' गाहा । पोसवणाए जदि अट्ठमं न करेति तो पच्छितं, जम्हा एते दोसा तम्हा जहा भणिओ तवो कायच्यो, वितिय'ति न करेजावि. उववासस्म असहू न करिजा, गिलाणो वान करिजा, गिलाणपडियरगो वा, सो उववासं वेयावर्ष च दोऽवि काउं असमरथी, एवमादिएहि कारणेहिं पोसवणाए आहारतो विसुद्धो नि० ० उ १०,३३९। कितिकम्मस्साकरणे काउस्सग्गे तहा अपडिलेहा। पोसहिय तवे य तहा अवंदणे चेइसाहणं ॥१॥ पोसहियतवे य इति व्याख्यानयति-चउत्थछठ्ठहमकरणे पक्षे-पाक्षिके चतुर्थस्याकरणे चतुर्मासे पष्टस्याकरणे सांवत्सरिकेऽष्टमस्याकरणे प्रायश्चित्तं, तथा एतेषु चाष्टम्यादिषु दिव-1
AAAAAAAAAAAAAA
IXXKAKKKAAKAANAMAKAARI
॥१९॥
For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे ॥२०॥
चतुर्दश्यां पाक्षिक
2222222222AAAAAAAAAAZ
सेषु चैत्यानामन्यवसतिगतमुसाधनां चावंदने प्रत्येक प्रायश्चित्तं व्य० वृ० पीठे०, अट्ठमीए चउत्थं पक्खिए चउत्थं चाउम्मासिए छई संवच्छरिए अट्ठमं न करेति पच्छित्तं, चशब्देन एएसु चेव चेतिया साहुणो व जे अण्णाए वसहीए ठिया ते न वंदति पच्छित्तं व्यव० पी० चू०, इह निशीथव्यवहारचूादौ चैत्यपरिपाटिमुसाधुवंदनचतुर्थादीनि यानि पाक्षिकसंबंधीनि विशेषकृत्यानि भणि-18 तानि तानि चागमे चतुर्दश्यां दृश्यन्ते । तथाहि-"अट्ठमीचउदसीसु अरहंता साहुणो य वंदियव्वा।" आव० चू० का नि, संते बलबीरियपुरिसयारपरकमे अट्ठमीचाउद्दसीनाणपंचमीपजोसवणाचाउम्मासिए चउत्थट्ठमछट्टे न करिजा पच्छित्तं । महानिशीचे अध्य०। इच्छामि खमासमणो! पियं च मे इत्यादि, गुरू भणइ-एयं पोसहियति अट्ठमीचउद्दसीउवयासकरणं सेसं कंठ्यं, पाक्षिकचूर्णी। पाक्षिकविशेषकत्यानां चतुर्दश्यामभिधानात् पाक्षिकप्रतिक्रमणमपि तत्रायाति, यत उभयान्यपि आवश्यके निशीथव्यवहारचूादिषु निर्विशेष पाक्षिकदिने एव कथितानि, उक्तं चात्र देवसूरीणां गुरुभिः श्रीमुनिचंद्रसरिभिः पाक्षिकसप्तत्यां'चेइयजइबंदणतपदिणंमि पडिकमणमत्थओ एइ । नय पुण सुत्ते दीसइ जह पंचदसीइ पडिकमणं ॥१॥' तथा "यहूहिं सीलब्धयगुणवेरमणपचक्खाणपोसहोवयासेहिं चाउद्दसमुद्दिपुनिमासिणीसु पडिपुत्रं पोसह सम्म अणुपालेमाणा" भगवत्यां श०२, इहोद्दिष्टा-अमावास्येति वृत्तिः, एवं भगवत्यायागमेषु श्रावकधर्मप्रक्रमे यच चतुर्दश्यादिचतुष्प ग्रहणं तत् एतामु प्रतिपूर्णपौषधो विधेय इत्यस्यार्थप्रख्यापनार्थ, यतोऽत्र चतुर्दश्यां पञ्चदश्यां वा पाक्षिकविधिर्विशेष्योक्तो न दृश्यते, तथा यमिव दिने साधूनां पाक्षिकप्रतिक्रमणविधिस्तस्मिन्नेव दिने श्रावकाणामपि स युक्तः, चतुर्दशीमतिक्रम्य पञ्चदश्यामागमे पाक्षिकप्रतिक्रमणस्यादृश्यमानत्वात् , तपःप्रभृतिविशेषकृत्यानि चतुर्दश्यां श्रावकाणामपि दृश्यन्ते, तथाहि-फासुगचारी किणिऊण दिजइ, एवं पोसिजंति, सो य|
TKKAKAKKARKAAKAKKARAAZ
॥२०॥
For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahava Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे
॥२१॥
www.kobarth.org
Acharya Shri Kailassagarsuri Gyanmandir
सावओ अडमीच उद्दसी उपवास करे पुत्थयं च वाएइ, तेऽवि तं सोऊण भदया जाया, उबसंता सष्णिणो, जदिवस सावओ न जेमेह तद्दिवसं तेऽवि न चरंति" आव०चु०, “सागरचंदो कमलामेलावि सामिसगासे धम्मं सोऊण गहियाणुब्वयाणि सावगाणि संयुक्ताणि ततो सागरचंदो अडमीचउदसीमु सुष्णघरेसु ममाणेसु वा एगराइयं पडिमं ठाइ" आव० वृ०। चंपाए सुदंमणो सेडिपुत्तो अष्टमीचाउदसीमु (सुष्ण) घरेसु उवालगपडिमं पडिवज, मो महादेवीए पडियरिजमाणो निच्छर, आव०० कायो। अडमीच उदसीसु भावई भतिराण सनमेव रातो नोवयारं करेति रायाचि तदणुवतीए मुरवे पत्रादेति, अण्णदा पभावईए नट्टोवयारं करतीए रणो सिखाया न दिट्ठा" निशी० च्० उ १० । राया अडमी चउदसीसु पोसहं करेति आप० पृ० ५०४ ३४, वृत्तौ च इत्यादीनि । तथा सब्वैसुवि कालपब्धेस सुपसत्थो जिणमए तहा जोगो । अडमीपन्नरसीसु य नियमेण हविज पोसहिओ || १॥ आव० चू०॥ अडमीचउदसीसुं इति पुस्तकांतरे, अत्र प्रथमपाटेऽपि उपलक्षणाच्चतुर्दशी नेया, अन्यथा 'से णं चाउद सिअट्ठमिपुनिमासिणीसु पडिपुनं पोमहं समं अणुपालिता भवति' आव० ० श्राद्धप्रतिमाऽधिकारे इत्यादिभिः सहास्या गाथाया विसंवादः स्यात्, यत आवश्यकचूी प्रथमप्रतिमायां शीलवतगुणादीनां द्वितीयस्यां सामायिकदेशावका शिकयोः तृतीयस्यामष्टमी चतुर्दशीपौर्णिमासु पौषधस्य नो संमं अणुपालिता भवतीति वचनादनियतकरणत्वमुक्तं चतुर्थ्यां तु 'सम्मं अणुपालिता भवती 'ति भणनात् नियतकरणत्वमभाणि, यद्वा भाद्रपद शुक्लपञ्चम्यां संवत्सरवत् पूर्वचतुर्दशीतो द्वितीयचतुर्दश्याः प्रायः पञ्चदशे दिने संभवाद् यदि पञ्चदशीशब्देन चतुर्दशी विवक्षितान्त्र स्यात् तदाऽस्या गाथाया अर्थस्य पूर्वलिखितैर्जिनदासश्राद्धादिविषयालापकैः सह संवादः स्यात्, अन्यथा वाऽऽगमानुवादेन विचार्य, तथा 'से णं लेबए गाहावती समणोवासते अभिगयजीवाजीवे इत्यादि सूत्र देशस्य वृत्तिरियं तद्यथा-चतुर्दश्यष्टम्या
For Private And Personal Use Only
चतुर्दशीपाक्षिकविचार:
॥२१॥
Page #24
--------------------------------------------------------------------------
________________
चतुर्दशीपाक्षिकविचार:
श्रीविचारा-वा मृतसंग्रहे
दिषु तिथिषु उद्दिष्टासु-महाकल्याणिकसंबंधितया पुण्यतिथित्वेन प्रत्याख्यातासु तथा पौर्णमासीषु च, तिसृष्वपि चतुमासकति॥२२॥
थियित्यर्थः, एवंभूतेषु धर्मदिवसेषु सुष्टु-अतिशयेन प्रतिपूर्णी यः पौषधो-वताभिग्रहविशेषस्तं प्रतिपूर्णमाहारशरीरब्रह्मचर्याव्यापाररूपं पौषधमनुपालयन संपूर्णश्रावकधर्ममनुचरति" सूत्रकृदंगे द्वितीयश्रुतस्कंधेऽध्या ७ लेपथावकवर्णके पत्र ३१२,"चतुर्दश्यटमीपौर्णमाणीषु संपूर्ण पौषधं" सूय. द्वि० श्रुतस्कंधेऽध्य. ७ पत्र ३२१, इहापि नामावास्यायाः पर्व त्वं निदिष्टं न हड़पते, एवं च आपकाणामपि पाक्षिकप्रतिक्रमणविधिः चतुर्दश्यां समेति, यदुक्तं पाक्षिकसप्तत्यां जंमि दिणे साहणं जुनो सो तमि माव| याणेपि । पक्खपडिकमणविही तबाइतुल्लतभावातो ॥ ॥ अट्ठमछट्टचउत्थं संवच्छरचाउमासपक्वमुं" इत्यादि, अब पाक्षिके चतुर्थस्थावस्थितत्वात् पाक्षिक चतुर्दश्यामेवावसीयते, यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्द यामुपवासम्म पात्रिकर्णिमहानिशीथायुक्तत्वेन मर्वसंमतत्वात् पञ्चदश्यां च पाक्षिकत्वेन तस्य मद्भाचान पाक्षिकमपि पाठेन सात , तथा च अहमदाडमछट्टमिति पश्येत, | अथ चतुर्दश्युपवासश्चतुर्दशीसत्क एव न पाक्षिकप्रतिवद्धस्तहि चतुर्मासकेऽपि प्रथमोपवासस्य चतुर्दशीपर्वप्रतिवदत्वेन द्वितीयोप| वामम्पव चतुर्मामकमकत्वेन अट्ठमच उत्थचउरथमिति म्यान इत्यादि, ततः पाक्षिकपपिदेशाब चतुर्दशी शाक्षिकपोरवपमेष | तेषां पूर्वपीणां सम्मन मिति नियने, पत्र बालापक चनुर्दशी गृहीता न तत्र पाक्षिकं यत्र च पाक्षिकं न तत्र चनुदेशीति, तथाहि'अहमीच उद्दसीम उववासकग्ण'मिति पाक्षिकनृणों ‘सो य सावओ अहमीच उद्दमीसु उपवास करेइ' आव० चू० 'अट्ठमीच उद्दसीसु
अरहना माहुणो य बंदियब्वा' आच० चू• 'चउत्थछट्टकरणे अहमीपक्खचउमासवरिसे य लहु गुरु०' भाष्यपीठे 'अट्ठमीच| उहसीनाणपंचमीचउमाममंवच्छरिणमु०' महानिशीथे. अथ 'कन्धइ देमग्गहणं कन्था धिप्पंति निरवसेसाई । उकमकमजुनाई मुनाणि
KAKKKAKAAAAAAAAAAhkkhi
KAKAMKARAAAAAAAKASHKKA
॥२२॥
For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे ॥२३॥
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
विचित्तभावाओ ||१|| इति वचनात् कापि चतुर्दश्याः कापि पाक्षिकस्योपादानमिति चेनैवं यतो महानिशीथे स्थितसर्वपर्वसंग्रहे चतुर्दश्युपादाने पृथक् पाक्षिकं नाभिधीयते, किं च प्रांजलं पन्थानमनास्थाय कत्थई देसग्गहणमिति वक्रेण पथा तदा प्रस्थीयेत यदि पञ्चदशी पाक्षिकं कुतोऽपि सिद्धं स्यात्, न चामुद्रेऽप्यागमसमुद्रे प्रत्यक्षरमीक्षमाणैरपीक्ष्यते एतदिति विमुच्याभिनिवेशावेशं संनिगृह्याग्रहं चतुर्दश्युपवास एवं पाक्षिकचतुर्थमित्यास्थीतां, विशेषार्थिना पाक्षिकसप्ततिवृनिर्विलोक्येति, उपदे० वृत्तौ श्रीदे वसूरिशिष्य श्रीरत्नप्रभरिकृतायामेवमर्थोऽस्ति, तथा यदि पूर्णिमामावास्यादिने पाक्षिकं स्यात्तदा चतुर्दश्यां तपञ्चैत्यसाधुवन्दनाथकरणे भिन्नमेव प्रायश्चित्तमम्यामिवोक्तं स्याद् व्यवहारभाष्यादिषु न चोक्तं, ततः पाक्षिकचतुर्दश्योरभेदोऽवगम्यते तथाऽऽड'पक्खियं चउदसीदिणंमि पुव्वं व तत्थ देवसियं' योग० ० प्र० ० ५१९, यदाह पाक्षिकसप्ततिः- पवित्रय चाउम्मासे आलोयण नियमसो उदायच्या गहणं अभिग्गहाण य पुव्यग्गहिए निवेएडं ॥ १॥ आवश्यके, 'इच्चाइमु सुत्तेमु आलोयण पक्खिए य जा भणिया । तप्पडिसेहो मात्रामाए कह जुज्जई जुत्तं ? ||२|| मोत्तुं दद्धतिहीउ अमावसिं अहमिं न नवनिर च आलोयणं दिजा ||३|| नम्हा चउदसी पक्खियमिवामं नव्वदुगनेयं । सामनओ वापी ||४|| जह गेहूं पइदिवसंपि सोहियं तहवि पक्खसंधीसु । मोहिजइ सविसेसं एवं इहयंपि णायव्वं ॥ ५ ॥ चरमदुचरमतिहीणं रूटं जड नाम पक्खसंधित्तं । सविसेस किचभणणा चउदसी चैत्र सो जुत्तो ॥ ६ ॥ चो० दिवसाई अह पनरस चउमासाओ चउदसीदिवसे । नो पुअंति तओ कहमेईए पक्खपडिकमणं ||७|| आचा० बालवयणमेयं पक्खे जं हुंति पनरस दियाई अन्नह पोसवणाउ पक्खियं | कह णु पुजिना ? ॥ ८ ॥ लोगेऽवि सिद्धमेयं जह किल वरिसंमि हुति छप्पक्खा । दिणचोदसगेण नहा समएवि फुडक्खरं भणियं
For Private And Personal Use Only
२ चतुर्दशीपाक्षिकविचारः
॥२३॥
Page #26
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
मृतसंग्रहे ॥२४॥
र चतुर्दशी
पाक्षिकविचार:
VAARAAAAAAAAAAAAAAAA
९|| आसाढबहुलपक्खे भद्दवए कत्तिए य पोसे य। फग्गुण वइसाहेसु य बोद्धव्वा ओमरत्ताओ ॥१०॥ पक्खो य चंदसिद्धो Bान धिप्पए बच्छरो व इह मुत्ते। किं पुण चउद्दसीओ तिहीउ सो चउद्दसी जाव ॥ ११॥ यतो व्यवहारचूगी मासार्धरूपं पाक्षिकं
चतुर्दश्यामुक्तं ॥१२॥ परिहारविमुद्धीणं गीयत्थाणं च पुबसूरीणं । एम चिय आयरणा अलंघणिजा जओ भणियं ॥१३॥ आयरियपरंपरण समागयं जो उ आणुपुबीए । कोवेइ छेयवाई जमालिनासं स नस्सिहिही ॥१॥ सूत्र नियुक्ती, जइ हुआ दुन्नि | दिवसे चेइयजइवंदणोववासो य । कस्स नहु नाणुमयं ? परं न सुत्तेण संवयइ ॥१५॥ अम्हाणममिनिवेसो न कोइ इत्थ परमन्नहा चागुतं । अघडतपित्र पुवावरेण पडिहाइ किं करिमो? ॥१५|| जं जह सुत्ते भणिय तहेब जइ तब्धियारणा नस्थि । किं कालियाणुश्री ओग्गो दिट्टो दिहिप्पहाणेहि ॥ १७॥ पुवावरेण परिभाविऊण सुपि पासियचंति । जं वयणपारतंतं एयं धम्मत्थिणो लिंग सी।१८।। एवं तु 'कारणे कालगायरिएहिं चउत्थीए पोसवणं पवत्तियं, समत्थसंघेण य अणुमन्नियं, तबसेण य पक्खियाईणि बचउदसीए आयरियाणि, अन्नह आगमुत्ताणि पुण्णिमाएवि' ठाणावृत्ती श्रीदेवचंद्रमरिकतायां, इह व्यवहारचूादौ चतुर्दश्याः |
गाक्षात्पाक्षिकत्वे रश्यमाने पूर्णिमायाश्च काप्यागमे साक्षाददृश्यमानेऽपि ग्रन्थकता आगमोक्तानि पूर्णिमायामिति यदुक्तं तन्न ज्ञायते केनाप्यभिप्रायेण संप्रदायेन वेति, परमेतस्मिन्नपि ग्रन्थे चतुर्थीपर्ववत् आचरितलक्षणोपेतत्वात् चतुर्दश्यां पाक्षिकादीन्यपि प्रमा-1 | णीकृतान्येव सन्तीति, इह पाक्षिकविपये जनानां कालदोपविशेषेण द्विवचनप्रवृत्तिईश्यते, परं चतुर्दशीपाक्षिकविषये प्रभूतयुक्त
योऽन्यथानुपपन्नमत्रार्थसंवादा आगमाक्षराणि वर्तन्ते, तथाहि-पाक्षिके चतुर्थचैत्यसाधुवंदनरूपाणि कृत्यानि व्यवहारादिबहुस्थानेषु | | कथितानि सन्ति, तथा श्रीमुनिचन्द्रमरिशतपदीकारादिकालवर्तिपाक्षिकचूर्णी दशाश्रुतस्कंधचूर्णिमहानिशीथावश्यकचूर्णिसमरादित्य
AAAAAAAAAAAAAAAAAAAAZ
॥२४॥
For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा मृतसंग्रहे ॥२५॥
SBBANAARAAAAAAAAKASEX
चरित्रादिषु चतुर्दश्यां साधनामुपवासचैत्यबन्दनादिकृत्यानि सुव्यक्तं प्रोक्तत्वात् मवषां पूर्वगुरुभिरविसंवादेन करणीयतया प्रतिप- र चतुर्दशीमान्येव संति, शतपदीकारेणापि च-एवं सति यदि पादश्यां पाक्षिकं स्यातर्हि पाक्षिके पष्ठतपः कस्मादागमे न दृश्यते? अथपाक्षिकचतुर्दश्याः पृथपर्यत्वात्तदुपवामो न पाक्षिकप्रतिवद्धा, एवं च तहि चतुर्मासकमपि चतुर्थतपमा कस्मादागमे नोक्तं?. युक्तेस्तुल्य
विचारः स्वादित्यादि विस्तर: पाक्षिकसप्तत्यादौ विलोक्यः, आगमे च परशतस्थानेप्यष्टम्यादिपर्वाणि तत्तदधिकारेषु नामतो निर्दिष्टानि सन्ति, परं यत्रालापके पर्वनामश्रेण्यां चतुर्दशी कथिता न पाक्षिकं तत्र, यत्र च पाक्षिकं न तत्र चतुर्दशीत्यतो ज्ञायते चतुर्दशीपाक्षिकयोरेकपर्वलं, यदि पाक्षिकतपसश्चतुर्दशीतपो भिन्नमभविष्यत्तर्हि चतुर्दश्यां तपोऽकरणे भिन्न प्रायश्चित्तमागमे प्रोक्तमभविष्यद् अष्टम्यामिव, न चोकं, तो ज्ञायते न चतुदशीपाक्षिकयोः पृथक्तपः १३ ।। क्वाप्यागमे द्वयोर्दिनयोः साधूनां चैत्यमाधुवन्दनक्षपणादिकृत्यानि न दृश्यन्ते, किंतु काप्यालापके चतुर्दशीनामा कापि च पाक्षिकनाम्ना. यतीनां पाक्षिककृत्यानि आगमे पाक्षिकशब्दस्य पञ्चदशीतिघ्याख्यानं पादश्यां वा भणितानि न दृश्यन्ते, परं न वापि पञ्चदशीनाम्ना समीक्ष्यन्ते इति ४ यस्तु पञ्चदश्यां पाक्षिक प्रतिपद्यते स दर्शयतु क्वाप्यागमे पञ्चदशीतिय्याख्यानं पादश्या वा पाक्षिकपर्वेति नाम ५ तथा सूत्रे व्यवहारनियुक्तिरूपे श्रीभद्रबाहुस्वामिभिः 'मासस्स य पक्खियं मुणेयब'मित्यादिवचनैः पाक्षिकशब्देन चतुर्दशी विवक्षिता, चूर्णिकारादिभिरपि सुव्यक्तं सैर व्याख्याताऽस्ति, एवं च पाक्षिकविषयबहुयुक्तिआगमाक्षरस्वरूपे सति यः कश्रित पनदशीस्थापनाय पक्षेण निर्वृत्तं पाक्षिकमिति वृपयाधक्षराणि वक्ति पक्षान्तश्च पञ्चदश्यां स्यादिति युक्ति चाभिधने तस्येदं कथनीयं स्यात्-यदर्य पर्वाधिकारे पक्षादिनिर्देशो दृश्यते न, असौ चन्द्रमाससमात्यपेक्षयैव, अन्यथा पर्युषणायाः सांवत्सरिकेणेतिनाम कथं सुयौक्तिकं स्यात् ?,तथा व्यवहारवृत्तावपि पाक्षिकं| ॥२६॥
INKHAREKKARANA BAHAKAL
For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥२६॥
चतुर्दशीपाक्षिकविचार:
XXXXAMAARAARAAAAAAKA
पक्षेण निर्वृत्तमिति निरुति विधाय चतुर्दशीपर्यायः प्रदत्तोऽस्ति, परमिमा निरुक्तिं कृत्वा क्वापि पञ्चदशीति पर्यायो न दृश्यते, अथ | चतुर्मासकानुसारायदि पशदश्यां पाक्षिकमाद्रियते तर्हि सांवत्सरिकानुसारात् कथं न पश्चम्यां ?, उभयत्र युक्तिप्रवचनानां तुल्यत्वात् , अथ ठाणावृत्ती कथावलीगतायामन्यस्यामपि कस्यांचित् कालिकाचार्यकथायां पश्चदश्यां पाक्षिकत्वदर्शनात् अस्माभिस्तदेव | मन्यते इति चेचदा ते ग्रन्थाः प्रमाणतया मन्यन्ते न वा?, मन्यन्ते चेत्तदा तदुक्ताष्टप्रकारपूजादीनि प्रभूतानि कृत्यानि प्रमाणयि
तव्यानि भविष्यन्ति, अथ न मन्यन्ते पाचात्याचार्यकृतत्वान् तहि दश्यन्तामपराण्यागमाक्षराणि तद्विषये, अपरं च-उणावृयादि| कृद्भिर्यत पूर्णिमायाश्चतुर्दश्यां पाक्षिकमाचरितमित्युक्तमस्ति तन कालिकाचायरिति, समर्थितमस्ति शतपदीकारेणापि बहुयुक्तिभिः, |किंच-इयं कालिकाचार्यकथा निशीथचर्णिपर्युपणाचूाद्यागमषु चतुर्दशी(थीं)पर्वानयनाधिकारे बहपु स्थानेष रयते, परं तत्रामावास्थायां राजीनां केवल उपवास एवोक्तोऽस्ति, न तु पाक्षिकनामापि तत्र दृश्यते, अतो न ज्ञायते जयसिंहदेवराज्यभाविदेव चन्द्रगरिभिष्ठाणावृत्तौ अनिर्णीतसंभवकालभद्रेश्वरसूरिभिः कथावल्यां कालिकाचार्यकथायां कस्यापि शास्त्रसाधारेण केनापि वाऽऽशयेन पक्षदशीपाक्षिकमभ्यधायि, यतः सुव्यक्तं काप्यागमे एतन दृश्यते, प्रत्युतेवं सत्रार्थयोरघटमानत्यमापद्यते, कथं. व्यवहारे पाक्षिकशब्देन चतुर्दशी व्याख्याता तत्रैव च पाक्षिके चतुर्थ भणितं, एवं सति चतुदशीक्षपणस्य सर्वसंमतवात पञ्चदश्यां पाक्षिकोपवासस्य संभवात् पष्ठमापद्यते इत्यादियुक्तिभिः पूर्वमेवाघटमानत्वं किंचिल्लिखितमस्ति, किंच-एते ठाणावृत्यादिकतःमूरयोञ्चांचीनाः मन्ति, तथा
चतुर्दश्याः पालिकनामकृत्योपलक्षितत्वं बहुश्रुतमतेगु ग्रन्थेषु दृश्यते, तेच ग्रन्धाः पूर्वपूर्वतरराचीनेश्व प्रमाणपुरुषैर्विरचिताः al सन्ति, तथाहि-व्यवहाग्ग्रन्थे नियुक्तिवृणिवृनिकारैः पाक्षिकस्य चतुर्दशीव्याख्यानं कृतं. आवश्यकर्णिकारेण जिनदास श्रेष्ठिउदा
AARAAAAAAAAAAAAAAAAAAI
॥२६॥
For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे
॥२७॥
AAAAAA
^^^^^^^^ÄÄADA
www.kobarth.org
यिनृपसागरचन्द्रसुदर्शन श्रेष्ठथादीनामष्टमी चतुर्दश्योरेव पौषधग्रहणं भणितं निशीथचूर्णिकारेण देवाधिदेवप्रतिमाऽग्रतोऽष्टमीचतुर्दश्योः प्रभावत्या नाट्या पहारकरणं प्रोक्तं पद्मर्षशतपूर्व काल भावि श्रीशीलाचाद्वितीयांगवृत्तौ पूर्णिमापरिहारेणाष्टमी चतुर्दश्योः पौषधपर्वत्वमभिहितं वादिदेवसूरिगुरुश्रीमुनिचन्द्रमूरिभिः पाक्षिकसप्तत्यां चतुर्दश्याः पाक्षिकत्वं श्रीमसूरिभियोगशात्रवृत्ती चतुर्दश्यां पाक्षिकप्रतिक्रमणं श्रीरत्नप्रभवरिभिरुपदेशमालावृत्तौ श्रीजिनभद्र (प्रभ) सूरिभिः श्रीपर्युपणाकल्पवृत्तौ च चतुर्दश्याः पाक्षि कत्वमभिहितमस्तीति तात्पर्यार्थश्चार्य केचिदर्वाचीनाचायैः पूर्णिमापाक्षिकत्वं प्रतिपन्नं परं तत् कापि सूत्र नियुक्तिमाप्यर्णिवृत्तिटिप्पनकादिभिः सह संवादि नो दृश्यते, युक्तिविचारणां च न क्षमते, तथाऽचचीनानर्वाचन वाचावयां पाक्षिकं प्रोक्तमस्ति तथा च कान्यप्यक्षराणि पूर्वापराविरोधयुक्तिविचारणां च न व्यभिचरन्ति संवादच तस्य श्रीभद्रबाहुस्याम्यादिकृतव्यवहारनिर्युक्ति चूर्णिवृत्तिषु सुव्यक्तं समीक्ष्यमाणोऽस्ति इत्यतो ज्ञायते पूर्वीणां चतुर्दश्यां पाक्षिकं संमतमभवदिति । एवं सत्यपि कश्चिदाह- पाक्षिकं नागमानिहितं किन्त्वाचरणागतमित्यसाभिर्नाद्रिीयते, तदसमीचीनं दृष्टहान्यदृष्टपरिकल्पनारूप प्रसंगात, तथाहि चतुर्दश्यां पाक्षिकनाम्नस्तत्कृत्यानां चागमे साक्षादुपलभ्यमानानां निवा दृष्टहानिः, पाक्षिकं चतुर्दश्यामाचरितमित्यभ्युपगमस्यादृष्टस्य परिकल्पनं दृश्यते कथमिति चेदुच्यते, पूर्वं तावदुच्यतां केनाचार्येण कस्मिन् वा काले चतुर्दश्यां पाक्षिकमाचरितमिति १, कालिकाचार्येणेति चेत् तन्न, पाक्षिकचूर्ण्यादावन्यत्र वा शास्त्रे कालिकाचार्यकथायां तथाऽनुपलभ्यमानत्वात् पाश्चात्यपौर्णेतराचार्यादिकृतानां कालिकाचार्यकथानां पाक्षिकादिविषये किंचित् किंचित् विभिन्नार्थानामियतां कर्तुं न शक्यते, तासु च या अभिम | तराकापाक्षिककविकृताः सन्ति तासां प्रामाण्यं कविप्रामाण्येन श्रीपर्युपणाचूर्ण्यादिमूलग्रंथसंवादेन वा १, द्वितीयपक्षः पूर्वमेव प्रत्यु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
+
२ चतुर्दशी. पाक्षिकविचार:
||२७||
Page #30
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharya ShakailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे ॥२८॥
चतुर्दशीपाक्षिक
विचार:
SHABREAAAAAAAAAAAAAKA
त्तरितः, प्रथमपक्षे तु ये केचित् श्रीहरिभद्रसर्युमास्वात्यादीनामपि पूर्वसर्वबहुश्रुतकृतवचसा प्रामाण्यं न प्रतिपद्यते त एव खकक्षी- कृतपक्षस्थापनाय पाचात्यकवीनां तेभ्यः कमधिकं विशेषगुणं निर्धार्य प्रामाण्यं प्रतिपद्यन्त इति सम्यग् विचार्य, तथा शतपदी- कारणापि कालिकाचार्यैः चतुर्दश्यां पाक्षिकं नैवाचरितमिति निर्धारितमस्ति, अथान्येन वा केनचिदाचार्येण चतुर्दश्यां पाक्षिकमाचरितमिति चेत्तदपि न घटते, यतोऽमुग्मिन् काले मुकेनाचार्येणेदमाचीर्णमिति क्वापि शास्त्रे संप्रदाये वा न श्रूयते, यथा विक्रम|संवत् ११५९ वर्षे श्रीमुनिचन्द्ररारिप्रमुखश्रीसंघेऽमिनवमतप्रवर्तनाजिनाज्ञाभंगः प्रवचनायुपघातश्चेत्यागमयुक्तिभिबहुधा निवारयत्यपि श्रीदेवप्रभाचार्यः १५ पाक्षिकं प्रवर्तितं, तथा १४ पाक्षिकस्य प्रवर्तयिता निवारयिता च कोऽपि न श्रूयते, इत्यतःप्रवर्तयितुरभावाद् व्यवहारमूत्रकृतांगादिप्रामाण्याच्च १४ पाक्षिकं न जिनगणधरेभ्योऽन्येन प्रवर्तितमित्यवगम्यते, किंच-संग्रदायप्रमा|ण्यात १४ पाक्षिकप्रामाण्यं संप्रदायाप्रामाण्ये चाचारंगादीनीमानि तान्येव यानि गणधरादिकतानीति निर्णयोऽपि न भवेत , प्रमाणान्तराभावात , तदनिर्णये च संप्रदायाप्रामाण्यवादिना वक्तुमपि न युक्तं, अथवाऽऽचरितपक्षाऽभ्युपगमेऽपि १४ पाक्षिकस्यागमप्रामाण्यादवाचरणीयत्वं चतुर्थीपयुपणावत् , यतः-"श्रसटेण ममाइन्नं जं कत्थइ केणई असावज । न निवारियमन्नेहिं बहुमणुमयमे| यमायरियं ॥१॥" भाष्ये, इत्याचरितलक्षणानि चत्वायपि१४ पाक्षिके न संति, यतः पाक्षिकप्रवर्तयितु मानवगमात् शठत्वं प्रद्विप्टेनापि वक्तुं न शक्यते, शेपाचरणालक्षणत्रयोपपेतत्वादस्य प्रवर्तयिता अशठ एव परिकल्पयितव्यः स्यात्, शठाचीण हि शेषाचरितलक्षणत्रयस्थानुपलभ्यमानत्वात् , चतुर्थीपयुषणादिवदसावद्यत्वं वाच्यं, तथा पूर्णिममतोत्पत्तिलों करूढ्या १५५९ शतपयां तु १५४९ बवें श्रूयते, तत्कालात्पूर्व सकलाचार्यगच्छसंघेरेकमुखमेवाचरणीयतया प्रामाणीकृतत्वादन्यानिवारितत्वं बहुमतत्वं चाविकलमे
AAAAAAAAAttithKEBAAZ
॥२८॥
For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharya ShakailassagarsunGyanmandir
श्रीविचारा-सा
15वास्ति, जीतं नाम प्रभूतानकगीतार्थकता मर्यादा व्यव० वृत्ती, जं जीयं सावजं न तेण जीएण होइ ववहारो । जं जीयमसावलं मृतसंग्रहे
३ चातुर्मा| तेण उ जीएण ववहारो॥१॥ व्यव०भा० इत्यतो-माध्यस्थ्यमवलम्ब्यानभिनिविष्टैधाथिंभिरागमयुक्तिभिराचरणापक्षाभ्युपगमेन च ॥२९॥
का सिकविचार्यमाणं १४ पाक्षिकमेव सुव्यवस्थितं स्यादिति पाक्षिकविचारः ॥२॥
| विचार: 'तम्मि पविट्ठा उस्सग्गेण कचियपुणिमं जाव अच्छति' नि. चू: उ०, तथा वासाखिने निपिग्घेण चउरो मासा अच्छि कत्तियचउम्मासं पडिकमिउं मग्गसिरबहुलपडिवयाए निग्गंतवं, एसेव चउपाडिवउ" नि० चू० उ०१०, इत्याद्यालापकैः निशीथकल्पचूाधागमेषु चतुर्मासकं पूर्णिमायां दृश्यते, यच्च चतुर्दश्यां विधीयते तत्र पूर्वप्रवृत्ताचरणा कारणं, तथाहि-चउमासगाणि पुख्योइयंमि दिबसे जमनहेदाणि । पायं छहतवस्तासत्तिउ आयरणओ वेगे ।।शा पाक्षिकसप्तत्या, मालाहपोण रना संघाएसेण कारिओ भययं । पजोसवण चउत्थी चाउम्मासं चउद्दसिए ॥2॥ चउमासपडिकमणं पक्खियदिवसंमि चउचिहो संघो । नवसयतेणउएहिं| आयरणं तं पमाणंति ।।२।। तीर्थोद्दारादिषु भणितमिति संदेहविषौषध्या, अस्थावाचरणायाः संवादकाक्षराणि चूर्णिप्वपि दृश्यन्ते, तथाहि-वसहीवाधाते वा, कत्तियपुण्णिमाए परतो वा साधकं न भवति, अनं वा रोहकादि किंचि, एस बाघातं जाणिऊण कत्तियचाउम्मासियं अपडिकमिउं यदा वयंनि तदा अतिरिक्ता अट्ठमासा भवनि" निशी चू० उ०१० पत्र ३१६ "आरतो व कचियचाउमासियस निग्गच्छंति इमेहि कारणेहि-कत्तियपुण्णिमाए आयरियाणं नक्खत्तं असाहगं, अभो ना कोई तदिवसं वाघातोब भविस्सति" पर्युपणाकल्पचूणी पत्र ३२, उक्कोसेणं मग्गसिरबहुलदसमीओ जाव तत्थ अच्छियव्वं, किं कारणं इचिरं कालं पसंति, |जदि चिरकाला वासं वा पढति नेण इचिरं, इहरधा कनियपूणिमाए चेव निग्गंतव्बं" कल्पसामान्यचूर्णी विशेपचूणां च उ०३|बा ॥२६॥
NAZAALABSAMRAAAAAAAMATKA
AAAAAAAAAAAAAABAZAR
For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shahanan Kenden
www.kobatirth.org
Acharyn Shri Kusaganan Gyanmand
श्रीविचारादापत्र २९५, वासासित्तालंभे उद्धाणाईसु पत्तमहिगा उ । साहगवाधाएण व अपडिकमिउं जइ वयंति ॥१॥ अस्या नियुक्तिगाथाया
R३ चातुर्मामृतसंग्रहे व्याख्यानैकदेशोऽयं-अथवा आयरियाणं कत्तियपुण्णिमाए परतो वा साधगं नक्खत्तं न भवति, चंदवलाइ सुंदरं न भवतीत्यर्थः,
सिक॥३०॥
विचार: अण्णं वा रोधगादि कंचि वाघातं जाणिऊण कत्तियचाउम्मासिकं अपडिकमिउं जदा बयंति तदा अतिरित्ता अट्ठ मासा भवति"पयु. वृत्तौ संदेहविपौषधीनाम्यां पत्र १५०, तथा जत्थ अहिगमासो पडति वरिसे तं अमिवद्वितपरिसं भण्णति, जस्थ न पडति तं चंदवरिसं, सोय अहिमासगो जुगस्स अंते मज्झे वा भवइ, जदि अंते तो नियमा दो आसाढा भवंति, अह मज्झे तो दो पोसा" निशी० चू० उ०१० पत्र ३१७'चंदो चंदो अभिवडिओ अ चंदोऽभिवडिओ चेव । पंचसहियं जुगमिगं दिहूँ तेलुकसीहिं ॥१॥ |पंचभिर्वपः सहितं पञ्चवर्षात्मकमित्यर्थः, युगं सूर्यसंवत्सरपञ्चकात्मक, सूर्यमासच सार्द्धत्रिंशदहोरात्रप्रमाणः, चन्द्रमास एकोन| त्रिंशदिनानि द्वात्रिंशश्च द्वापष्टिभागा दिनस्थ, ततः मर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकश्चन्द्रमामोऽधिको लभ्यते, सच यथा | लभ्यते तथाह-चंदस्स जो बिसेसो आइचस्स य हविज मासस्स । तीसइगुणिओ संतो हवेह अहिमासगी इको ॥१॥ इह विश्लेषे
कृते यदवशिष्यते तदप्युपचाराद्विश्लेपः, स त्रिंशता गुण्यते, 'सडीए अइआए हवइ हु अहिमासगो जुगद्धमि । बावीसे पयसए हवड़ य |तेसु जुगतमि ॥१॥ पक्षाणां षष्टावतीतायामेतस्मिन्नवसरे युगाई एकोऽधिकमासो भवति,द्वितीयस्तु द्वाविंशत्यधिके पर्वशते-पक्षशतेजातिकान्ते युगान्त द्वितीयः । वावडिंचावडी [भागारमक] दिवसे संजाइ ओमरतस्स। बावदिएँ दिवसहि ओमरतं तओ भवति ॥२॥14 दाएकैकमिसन परिपूर्णत्रिंशदहोरात्रमिति कर्ममाससंबंधिदिवसेऽवमरात्रस्य द्वापष्टिभाग एककः संजायते, ततोऽर्वाग षष्ट्या दिवसैरेक
॥३०॥ महोरात्रं भवति, एवं सति य एकपष्टितमोऽहोगत्रतस्मिकपष्टितमा द्वापष्टितमा च तिधिनिंधनमुपगतेति द्वापष्टिनमा च तिथि
SARAKAKKARAABRAKAL
SAAMASHATKADAMKA&&&BAR
For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
३चातुर्मासिक
| विचार
श्रीविचारा- लोंके पतितेति व्यवहियते, वर्षाकालस्य चतुर्मासप्रमाणस्य श्रावणादेः तृतीयपर्वणि एकपष्टिलमा द्वापष्टितमा च तिथिनिधनमृतसंग्रहे । मुपगतेति प्रथमोऽवमरात्रः, तस्यैव सप्तमे पर्वणि द्वितीयोऽवमरात्रः, तदनन्तरं शीतकालस्य तृतीये पर्वणि मूलापेक्षया एकादशे ॥३१॥
पर्वणि तृतीयः, ततः शीतकालस्य सप्तमे पर्वणि मूलापेक्षया पंचदशे पर्वणि चतुर्थः, पुनरुष्णकालस्य तृतीये पर्वणि मूलापेक्षया | एकोनविंशतितमे षष्ठः, तथा चोक्तं-तइयंमि ओमरतं कायच्वं सत्तमंमि पञ्चमि । वासहिमगिम्हकाले चाउम्मासे विधीयते ।।१।। इह आषादाद्या ऋतवो लोके प्रसिद्धिमैयरुस्ततो लौकिकथ्यवहारमपेक्ष्यापाढादाराभ्य प्रतिदिवसमेकैकद्वापष्टिभागहान्या वपाकालादिपु गतेषु तृतीयादिषु पर्वसु यथोक्ता अवमरात्राःप्रतिपाद्यन्ते,परमार्थतः पुनः श्रावणबहुलपक्षप्रतिपल्लक्षणयुगादित आरभ्य चतुश्चतु:पातिकमे वेदितव्याः। रूवाहिगा उ ओया विगुणा पचा हवंति कायब्धा । एमेव हवइ जुम्मे इकत्तीसा जुया पथ्या ॥१॥ तिथयो द्विविधाः-ओजोरूपा युग्मरूपाश्च, ओजो-विषम युग्म-सम, तत्र या ओजोरूपास्ताःप्रथमतो रूपाधिकाः क्रियते, ततो हिगुणाः, | तथा च सति तस्यास्तस्यास्तिथेमुग्मपर्वाणि समागतानि भवन्ति, 'एमेव हवइ जुम्मे' इति या अपि युग्मरूपास्तिथयस्ताम्बपि एवमेव-पूर्वोक्तनैव प्रकारेण प्रवर्तनीय, नवरं द्विगुणीकरणानन्तरं एकत्रिंशद्युताः सत्यः ओजः पर्वाणि भवन्ति, इयमत्र भावना-यदा|ऽयं प्रश्न:-कमिन् पर्वणि प्रतिपयवमरात्रीभूतायां द्वितीया समापततीति ?, तदा प्रतिपत् किलोद्दिष्टा, सा च प्रथमा तिथिरित्येको |ध्रियते, स रूपाधिकः क्रियते, जाते द्वे रूपे, ते अपि द्विगुणीक्रियेते, जाताश्चत्वारः, आगतानि चत्वारि पर्वाणि, ततोऽयमर्थःSयुगादितश्चतुर्थे पर्वणि प्रतिपद्यनमरात्रीभूतायां द्वितीया समाप्तिमुपयातीति, युक्तं चैतत् , तथाहि-प्रतिपघुद्दिष्टायां चत्वारि पर्वाणि |
समागतानि, पर्व च पञ्चदशतिथ्यात्मकं, ततः पञ्चदश चतुर्भिर्गुण्यन्ते, जाता पष्टिः, प्रतिपदि द्वितीया समापतनीति द्वे रूपे तत्रा-1
BAAAAAAAAAAAAAAAAAAAZ
RBAMAAAAAAAAAAAAAAAD
॥३१॥
For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahava Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasagarsun Gyanmandir
श्रीविचाराधिके प्रक्षिले जाता द्वाषष्टिः, सा च द्वापष्टया भज्यमाना निरंशं भागं प्रयच्छति, लब्ध एकक इत्यागतः प्रथमोऽवमरात्र इत्यविसंवामृतसंग्रहे दि करणं, यदा तु कस्मिन् पर्वणि द्वितीयायामवमरात्रीभूतायां तृतीया समानोतीति प्रश्नस्तदा द्विको धियते स रूपाधिकः कृतो, ॥३२॥ जातानि त्रीणि रूपाणि तानि द्विगुणीक्रियन्ते, जाताः पद्, द्वितीयायामवमरात्रीभूतायां द्वितीया तिथिः समेति पद एकत्रिंशद्युताः क्रियन्ते जाताः सप्तत्रिंशत्, किमुक्तं भवति ? - युगादितः सप्तत्रिंशत्तमे पर्वणि गते द्वितीयायामवमरात्रीभृतायां तृतीया समाप्नोति, इदमपि करणं समीचीनं, तथाहि द्वितीयायामुद्दिष्टायां सप्तत्रिंशत् पर्वाणि समागतानि ततः पञ्चदश सप्तत्रिंशता गुण्यन्ते, जातानि पञ्च शतानि पञ्चपनाशदधिकानि ५५५, द्वितीया नष्टा तृतीया जातेति त्रीणि रूपाणि तत्र प्रक्षिप्यन्ते जातानि पथ शतानि अष्टापञ्चादशधिकानि ५५८, एपोऽपि राशिष्टिया भज्यमानो निरंशं भागं प्रयच्छति, लब्धा नवेत्यागतो नवमोऽवमरात्र इति, एवं सर्वास्वपि तिथिषु करणसमीचीनत्वं अवमरात्रसंख्या च स्वयं भावनीया, पर्वनिर्देशमात्रं तु क्रियते, तत्र तृतीयायां चतुर्थी समापतत्यष्टमे पर्वणि गने, चतुभ्यां पश्चमी एकचत्वारिंशत्तमे पर्वणि, पथम्यां षष्ठी द्वादशे पर्वणि पठयां सप्तमी पञ्चचत्वारिंशत्तमे, सप्तग्यामष्टमी पोडशे, अष्टम्यां नवमी एकोनञ्चाशत्तमे पर्वणि, नवम्यां दशमी विंशतितमे, दशम्यां एकादशी त्रिपञ्चाशत्तमे, एकादश्यां द्वादशी चतुर्विंशतितमे, द्वादश्यां त्रयोदशी सप्तपञ्चाशत्तमे, त्रयोदश्यां चतुर्दशी अष्टाविंशतितमे, चतुर्दश्यां पञ्चदशी एकपष्टितमे पञ्चदश्यां प्रतिपद् द्वात्रिंशत्तमे इति एवमेव युगपूर्वार्द्ध एवं युगोत्तरार्द्धेऽपि द्रष्टव्यं सूर्यप्रत्यादौ, इहागमोक्तलौकिकव्यनहारापेक्षया परमार्थापेक्षया चावमरात्रभवनं दिवमात्रं लिखितमस्ति एवं सति सूर्यप्रज्ञत्यादिदर्शित कालविभागाभिप्रायेणैव यदि चतु मसादिपर्वाणि क्रियन्ते तदा युगमध्ये पौषवृद्धी फाल्गुन चतुर्मासस्य युगान्ते आषाढवृद्धावाषाढ चतुर्मासस्य पश्चमासत्वमेकान्तरितं
For Private And Personal Use Only
३ चातुर्मासिकविचार:
॥३२॥
Page #35
--------------------------------------------------------------------------
________________
श्रीविचाराJSस्यात् , अभिवदितपौपापाढाधारभूतयोर्युगमध्यान्तयोः परावर्तनकान्तरमेव संभवान , तथा यसिन् विवक्षिते वर्ष जैनगणितामि- पर्युषणा
प्रायेण युगांत इतिकृत्वाऽऽपाहो लौकिकटिप्पनाभिप्रायेणाश्वयुकपूर्णिमायां जैनगणितेन कार्तिकचतुर्मासकं भवति, तथा आपाबहुल- विचारः मृतसंग्रहे ॥३३॥ पक्षे इत्याद्यागमोक्तलौकिकव्यवहारापेक्षयैकस्मिन् वर्षे आपाढादिपप्माससत्काः कृष्णा एव पद् पक्षाश्चतुर्दशदिनात्मका भवन्ति, पर
मार्थापेक्षया तु युगपूवाऽश्वयुगादिकृष्णपक्षाः पञ्चदश युगोचरा तु शुक्लपक्षाः पश्चदशसंख्याधतुर्दशदिनात्मका भवन्ति इति चतुर्मागकविचारः३॥
इत्थ उ पणगं पणगं कारणियं जा सवीसईमासो । सुद्धदसमीठियाण व आसाठी पुण्णिमोमरणं ।।१।। आसादपुष्णिमाए ठियाणं Sजदि डगलादीणि गहियाणि पजोसवणाकापो य कहितो तो सावणबहुलपश्चमीए पजोसयंति, असति खिने सावणबहुलदस
मीण, असति खित्ते साबण बहुलस्स पष्णरसीए, एवं पंच २ ओसारितेण जाव असति भदवयसुद्धपंचमीए, अतो परेणं न पति Bअतिकमे उं, आसार पुष्णिमाउ आढतं मग्गंताणं जाव भद्दवयजोण्हस्स पञ्चमीए एत्यंतरे जहन लद्धं ताहे जति रुक्खाहे ठितो तोऽपि
पजोसचेतव्यं, एतेमु पथ्येसु जहा लंभे पजोसवेयव्वं, अप्पव्वे न वट्टति, कारणिया चउत्थीवि अजकालएहिं पयत्तिया, कहं पुण', उजेणीए नगरीए बलमिचभाणुमित्तरायाणो, तेसिं भाइणिजो अञ्जकालएण पथ्याविओ, तेहिं कालेहिं पदुद्देहिं अअकालओ निधिसओ को, सो पतिट्ठाणं आगतो, सालवाहणो राया सावओ, तेण समणपूयणच्छणो पबचितो, अंतेउरं च भणियं-अमावासाए उवासं काउं अट्ठमीमाइसु उववासं काउं [इति] पाठांतरं पारणए साहणं दाउं पारिजह, अन्नदा पजोसवणादिवसे से आसने, आगते अञ्जकाल एण सातवाहणो भणिो -भरवयजुण्हस्स पंचमीए पजोसवणा, रमा भणितो-तदिवसे मम इंदमहो अणुजाणे-या ॥३३॥
talkinahaAAAAAAABi
XXXARAKATAAAAAAA
For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharya ShakailassagarsunGyanmandir
पर्युषणाविचारः
श्रीविचारा-IFI
तिम्रो होहिति, तो न पज्जुवासिताणि चेतियाणि साहुणो य भविस्सतित्तिकाउं तो छडीए पोसवणा भवतु, आयरिएण भणितमृतसंग्रहे | ॥३४॥
न वदृति अतिकामेडं, रन्ना भणितं-तो चउत्थीए भवतु, आयरिएण भणियं-एवं होउत्ति चउत्थीए कता पन्जोमवणा, एवं चउस्थीवि जाया कारणिया" पयु० चू० पत्र ३२शन चैकस्मिन्नेव व तस्मिन् कारणिकी चतुर्थी प्रवर्तिताऽभूत् , किन्तु निशीधचूर्णिकारस्य तदनुभाबिसर्वबहुश्रुतानां चापरव्युदासेन सैव चतुर्थी आचरणीयत्वेन संमता, तथा च "आसाहपुण्णिमाए पविट्ठा पडिवयाओ आरब्भ पंचदिणा संथारगतणडगलछालमादियं गिप्हति, तम्मि चेव पणगे राईए पजोसवणाकप्पं कहिति, ताहे सावणबहुलपंचमीए पजोसवंति, खित्ताभावे कारण पणगे संखुड़े दसमीए पञ्जोमवंति, एवं पन्नरसीए, एवं पणगवुडी ताव कजति जाव सबीसतिमासो पुनो, सो य सवीसतिमासो भवयसुद्धपंचमीए पुजद, अह आसाढसुद्वदसमीए वासाखिनं पविट्ठा अहवा जन्थ आसाढमासकप्पो कतो तं वासपाउग्गं खितं अन्नं च नन्धि वासपाउम्गं ताहे तत्थेव पन्जोमविति, वासं च गाई अणुवरय आवृत्तं ताहे तत्थेव पजोसविति, एकारसीउ आढबेउं डगलादियं गिण्हंति पज्जोसवणाकप्पं च कहिंति, ताहे आसाद पुणिमाए पज्जोसविंति, | एस उस्सम्गो, सेसकालं पजोसंविताणं सब्बो अववादो, अववादेऽपि सति सवीसइरातिमामाउ अइकमेडं न वदृति, सवीसतिराए मासे पु) जदि वासखित्तं न लभति तो रुक्रवहिडेवि पोसवेयव्वं, तं च पुप्पिणमाए पंचमीए दसमीए एवमादिएसु पब्बेसु पओसवेयव्वं, नो अपव्वेमु, सीसो पुच्छति-इदाणिं कहं च उत्थीए अपव्वे पज्जोसविञ्जति ?, आयरिओ भणति-कारणिया चउत्थी अअकालगायरिएण पबत्तिया, कहं ?, भष्णते कारणं, कालगायरिओ विहरतो उज्जेणिं गतो, तत्थ वासावासं ठितो, इत्यादि, |निग्गता विहरता पतिट्ठाणनगरंतेण पट्टिता, पतिट्ठाणसमणसंघस्स य अअकालगेहिं संदिटुं-जावऽहं आगच्छामि ताव तुम्भेहिं
AAAAAAAAAAAAAAAAAZ
AAAAAAAAAAAAAKAAKAKARI
॥३४॥
For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharya ShakailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे
पयुषणाविचार:
AXRAAAZAAAABAAEAA&&&&&Z
नो पज्जोसवियचं, तत्थ य सालवाहणो राया, सो य सावतो, सो य कालगज्जं एतं सोऊण निग्गतो अभिमुहो, समणसंघो य, महाविभूईए पविट्ठो कालकज्जो, पविटेहि य भणिय-भद्दवयसुद्धपंचमीए पज्जोसविज्जति, समणसंघेण य पडिवन, ताहे रना भणिय-तदिवसं मम लोगाणुवत्तीए इंदमहो अणुजाणेययो होहिइ, तो न पज्जुवासिआणि चेहवाई साहुणो अ भविस्संतिनिकाउं तो छडीए पज्जोसवणा भवउ, आयरिएण भणियं-न वह अइकामे उं, रमा भणिअं-तो चउत्थीए पज्जोसविज्जउ, आयरिएण भणिय-एवं भवउ, ताहे चउत्थीए पज्जोस वियं, एवं जुगप्पहाणेहिं चउत्थी कारणे पवत्तिता, सचेव अणुमया सब्बसाहूणं" नि. चू० उ०१० पत्र ३१७, अत्र इदाणिं कहं चउत्थीए इत्यादिना चतुर्थ्याः परंपरयाऽऽचीर्णत्वं भद्दवयसुद्धपंचमीए पज्जोसविज्जति इत्यनेन भाद्रपदसंबंधित्वं च निवेदितं, सच्चेव अणुमया इत्यवधारणेन शेषपयुपणाप्रकाराणां व्यवच्छेदश्च प्रकट इति ।। उक्तं |च-'तेणउपनवसएहिं समइकतेहिं बद्धमाणाओ। पज्जोसवण च उत्थी कालगसूरी तो ठविया ॥शा वीसहिं दिणेहिं कप्पो पंचगहाणीह | कप्पठवणा य । नवसयतेणउएहिं युच्छिन्ना संघआणाए ॥२॥त्ति संदेहविपौषध्यां, तथा मूलरात्रेऽपि च श्रीवीरनिर्वाणात् त्रिनबत्य|धिकनवशतवानन्तरं पर्युपणाकल्पस्य चतुथ्यां वृत्तिरुक्ता, तथाहि-समणस्स भगवओ महावीरस्स जाय सध्यदुक्खप्पहीणस्स नव वाससयाई विकताई दसमस्स य वाससयरस अयं असीइमे संवच्छ रे काले गच्छति, पायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छति हदीसह पर्यु० सूत्रे, अत्र चेयं पृत्तिः "नय वाससयाई-श्रीवीरनिर्धत्तेनवसु वर्षशतेष्वशीत्यधिक ध्यतीनेष्वियं याचना जातेत्यर्थ व्याख्यायमाने न तथा विचारचातुरीचंचूनां चेतसि प्रीतिरस्य सूत्रस्य, श्रीवर्द्धमाननिर्वाणानन्तरं सप्तत्यधिकवर्षशतोत्पन्नेन श्रीभद्रपाहुखामिना प्रणीतत्वात् , तसादियति काले गते इयं वाचना पुस्तकेषु न्यस्तेति संभाव्यते, श्रीदेवद्धिंगणक्षमाश्रमणहि श्रीवीरनि-1
SAAZAARAARAAAAAAAAAAA
For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे ||३६||
AAAAAAAA
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वीणामवसु वर्षशतेभ्यशीत्यधिकेषु व्यतीतेषु ग्रंथान् व्यवच्छियमानान् दृष्ट्वा सर्वग्रन्थानामादिमे नन्यध्ययने स्थविरावलिलक्षणं नमस्कारं विधाय ग्रन्थाः पुस्तकेषु लिखिता इत्यत एवात्र ग्रंथे वक्ष्यमाणे स्थविरावलीप्रान्ते देवर्द्धिगणिक्षमाश्रमणस्य नमस्कारं वक्ष्यति, पूर्व गुरुशिष्याणां श्रुताध्ययनाध्यापनव्यवहारः पुस्तकनिरपेक्ष एवासीत् केचिश्विदमाहुः- यदियत्कालातिक्रमे ध्रुवसेननृपस्य पुत्रमरणार्तस्य समाधिमाधातुमानन्दपुरे सभासमक्षमयं ग्रंथो वाचयितुमारब्ध इति, बहुश्रुता वा यथावद्विदन्ति त्रिनवतियुत वर्षनवशतपक्षे स्वियता कालेन पञ्चम्याः चतुर्थ्यां पर्युषणाकल्पः प्रववृते "संदेह विपौषध्यां तथा युगे तृतीये पञ्चमे च वर्षे संभवी योऽधिकमासः स्वान् नामी लोके लोकोचरे च चतुर्मास सांवत्सरिकादिप्रमाणचिन्तायां काप्युपयुज्यते लोके दीपोत्सव्य क्षयतृतीयाभूमिदोहादिए शुद्धद्वादशमासान्तर्भावि लोकोत्तरे च चतुर्मासिकेषु 'आसाढे मासे दुपया' इत्यादिपौरुपी प्रमाणचिन्तायां पण्मासप्रमाणायां वर्षान्त भविजिनजन्मादिकल्याणकेषु वृद्धावासस्थितस्थ विरनवविभागक्षेत्र कल्पनायां च मायं गण्यते कालचूलात्वादस्य तथा निशी दशकालिकवृत्तौ च चूलाचातुर्विध्यं द्रव्यादिभेदात्, तत्र द्रव्यचूला ताम्रचूडादिः, क्षेत्रचूला मेरोचत्वारिंशद्यो जनप्रमाणचूलिका, कालचूला युगे तृतीयपंचमयोर्वर्षयोरधिकमासकः, भावचूला तु दशवैकालिकस्य चूलाद्वयं न च चूला चूलावतः प्रमाणचिन्तायां पृथग व्याप्रियते, यथा लक्षणयोजनप्रमाणस्य मेरोः प्रमाणचिन्तायां चूलिकाप्रमाणमिति, यचाधिकमासको जैनशास्त्रे पोपापरूपः लोकशास्त्रे तु चैत्राद्यश्वयुगंतसप्समासान्यतरमामरूपोऽभिवर्द्धते नासौ क्वचित्त्ये प्रयुज्यते, यदुक्तं रत्नकोशारूपज्योतिःशास्त्र- "यात्राविवाहमंड नमन्यान्यपि शोभनानि कर्माणि । परिहर्तव्यानि बुधैः सर्वाणि नपुंसके मासि ॥१॥ जदि अहिमासओ पडितो तो सवसतिरायं गिहिनायं कज्जति, किं कारणं ? अस्थि अहिमासओ चैव मासो गणिज्ञ्जति, सो बीसाए समं
For Private And Personal Use Only
पर्युषणाविचार:
॥३६॥
Page #39
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
डापयुपणा
श्रीविचारामृतसंग्रहे ॥३७॥
विचार:
KAAAAAAAAAAAAAARAKAKK)
सीमावराती मानी भण्णति चय" कल्प० चू० पत्र २९५ उ०३। जम्हा अभिवडियवरिसे गिम्द चामो मामो अइकनो नम्हा पीसदिणा अणभिग्गहियं कीरह" नि० १० उ० १० पत्र ३१७। इह कल्पनिशीथचर्णिकनुभ्यामपि स्यामिगृहीनगृहस्थज्ञातावस्थानव्यतिरिक्त कार्यपु केष्वप्यधिकमागको नामग्राहं प्रमाणीकृतो न दृश्यते इति उक्तप्रकारेण भाद्रपदशुद्धचतुामेच संप्रतिकाले पयुषणा भवतीति । अथ प्रसङ्गागनत्वात् शेपपयुषणास्वरूपव्यक्तीकरणाय किञ्चिलिख्यते, तथाहि इन्थ उ अणमिग्गहियं बीसइराय सवीसईमासं। तेण परमभिग्गहियं गिहिनायं कत्तिओ जाव ||१|| असिवाइकारणेहिं अहया वासं न मुट्ठ आरई। अभिवडियंमि वीसा इयरंमि सबीसईमासो ॥२॥ निशी० भा० उ०१० इति गाथाद्वयलोकनात् श्रावणेऽपि सांवत्सरिकपर्व न संभावनीय, अन्याधिकारप्रतिबद्वन्यात् तस्य, यतस्तद्वर्पाकालावस्थानलक्षणां पयुषणां प्रतीत्यावस्थानलक्षणाभिग्रहग्रहणे गृहस्थज्ञातीकरणे च प्रतिबद्धं, न पुनः मांवत्सरिकपर्वक्रियायां सर्वचैत्य । सर्वसाधुवंदन २ आलोचनादान ३ अष्टमतपःकरण ४ सांवत्सरिकप्रतिक्रमण ५ लक्षणानुष्ठानपंचकरूपायर्या, यनभूणा पर्वानुष्ठानमध्ये एकमप्यनुष्टानं तत्र न थ्रयने, तथा चैतहाथापचूर्णि:-'इस्थ उ' गाहा, इत्थत्ति आसाहपूणिमाए मावणबहुलपंचमीए वा पोसविएवि अप्पणा अणभिग्गहियं, अहया जदि निहत्था पुच्छति-अजो! तुब्मे इत्थ बरिसाकालं ठिया अहन ठिया ?, एवं पुच्छिएहि अणमिग्गहितंति संदिग्धं वक्तव्यं, इहान्यत्र वाज्यापि निश्चयो न भवतीत्यर्थः, एवं संदिग्धं कियत्काल वक्तव्यं ?, उच्यते, बीसतिरातं मासं जाव अणभिग्गहियं भवति, तेणंति तत्कालात्परतः अप्पणो आभिमुख्येन गृहीतमभिगृहीतं, इह व्यवस्थिता इति गिहीणं पुच्छताणं कहिंति-इह ठिया मो बरिसाकालंति, किं पुण कारणं बीसतिराते बीमतिराते वा मासे गते अप्पणो अभिग्गहियं गिहिनायं वा करिति ? आरतो न करिति ?, उच्यने 'असिवादि'गाधा, कदाचि
ARARKKARARAAZAAAAAAA
॥३॥
For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
श्रीविनागमृतसंग्रहे ॥३८॥
AAAYATATATAAAAAAAA.
| असिवं भवे, आदिग्रहणतो गयट्ठादी, वासं या न मुख आरद्धं वासिउ, एवमाएइहि कारणेहि यदि अच्छंनि गो आणादिया दोसा,
४ पर्युपणा
। विचार: अह न अच्छति तो गिहरथा भणंति-एते सबष्णुपुत्तगान किंचि जाणंति, मुमावायं च भासंति, ठिया मोत्ति भणिता जेण निग्गना,वा लोगो वा भणिज-साथ इन्थ परिसार ठिता अवसं वामं भविम्मति, ततो धचं विकिणाति, लोगो घगदीणि छादति, हलादि-15 कर्माणि वा संपवितंति, अभिग्गहिते गिहिनाए य आरओ कए जम्हा एबमाइया अहिगरणदोसा नम्हा अभिवड़ियवरिसे पीमतिराते गए, गिहिनातं कम्ति, तिमु नंदयसिसु सबीस तिगते पास गने गिहिनानं कति" निजी०१० पु.११ पत्र २१७, किच पर्युषणाशरद: यामान्यतो पथों हयते, कापि २ वर्षाकालाय थानार्थः, कापि २ च प्रतिक्रमणादिविषयप पुषणापर्वार्थ: तथाहि-आपातपणिमापर्यषणामादौ कन्या पंचकपरिहाण्या भाद्रपदामावास्यामवधीत्य चन्द्र संवन्मग्पयनभिगृहीतगृह ग्याज्ञाताय. स्थानरूपं पर्युषणादशकं भवति, अमिवद्धितहये तु श्रावणामावास्यामवधीकृत्य नाट पर्यपणाचतुष्कं स्यात् . तथा चन्द्र संवत्सरनाये भाद्रपद शुद्ध चम्यां अभिवनियोस्तु श्रावणद्रनम्यां, अनेन इह अव्यवस्था (अम्ह ला इन्थ ठिया) इत्यभिगृहीतं गृहस्थजान यावस्थानं क्रियते, एप पर्यपणाप्रकारंप कस्पदशानिशीथणिषु मचिम्नग्मुपदमिना अभिगृहीतानभिगृहानगृहितानाजानवांकालावग्याने पर्युषणाकल्पकथनपूर्वकवकल्पसामाचार्गध्यवधापनदिगिने य युपणाशनदो हठयने. नतु प्रतिकमणादिविषयापपणापर्याधः, तथा ED 'गच्छो उ इग्नि मासे पकने पक्खे इमं परिहावेह । भनटुं समाय बंदणलावं नउ परणं ।।१।। एवं अणुषममनं गाडी दुनि मासे सारखेति, हम पूण गच्छो पक्षे पक्से परिह येति, अणवसमनस्स पवे गने गच्छो गेण सभ भन₹न करेति, चिसियपक्ष ग री ३८।। समाय नेण गर्ग न करेंति, तनियपकने गने नम्स बंदणं नवगति, चाउथपको गर्न आलायपि नेण ममं परिजनि ।। जापनि
AASHARAMAAAAAAAMADAM
For Private And Personal use only
Page #41
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे ॥३०॥
AAAAAAAAAAAAAAA
यो चउमास मुंजइ चउगे य दति मजमायं । चंदणलानं चउगे, नंण पर मूल निन्छभणं ।। || आयरिओ गुण अणुवसमनस्यवि ४ पर्युषणा सचउगे मासे भनपाणदाणग्गहणसंभोगण मं जनि, चउपहंच उपरि भत्तई न फोनि, पउगे समझायं देति, तओ सज्झायं परजेति,TET विचार
वंदणालावपद दावि चउंगे माये कति, तनो बरिस पुष्ण मंधचरिण पहिने मुलं पच्डिन गणाओ य निभगि--एवं बारसमासे दोसु नबो सेसए भवे छेदी। परिहायमाणतहिबग यो मूल पडिकने ।। एवं बाग्म मामा अणुबममंदासु नयी आदिमेसु जाच गच्छेण न वजिओ, सेसेसु दससु मासु दो पंचगनिदियाइओ जाब गंवरे पत्तो, पओसवणगतिपडिताण अहिगरण उप्पन्ने एसो विर्धा, दिवममा परिह विना नहिवसे इति-पजोमवणदिवसे अधिकरण उप्पन्ने नयो मुलं च भवति, न छेदी, पडिकमणकाले वा उपने मूलमेव केवलं पडिकने भवति, एसेवन्यो भण्णनि-एवं इशिवादिणं ठवित्त ठवणादिकवि एमेव । चेहयचंदण सारिय तम्मि व काले तिमासगुरू ।। || भदययसुद्धपंचमीए अणदिने आइथे अहिगण उप संवळगे भवति । छिट्ठीए एगदिगुणो संवच्छरो भवति, एवं इविकदिणं परिहरीण आणेयध्वं जाव ठवणादिनि पज्जोमवणादिवस इत्यर्थः, नंमि ठवणादिणे अणुदिए आदिच्चे अहिगरण उप्प एमेव चोयणा सज्झायपट्टयणकाले चोइजद, पुणो घड्यवंदणकाले चोइर, अणुबसमंतो पुणो पडिकमण वेलाए, एवं तंमि पन्जोसवणकाल दिवसे तिमासगुरू भवति | निसी० ० उ १. पत्र २८२ एवं जुगप्पहाणेहिं चउत्थी कारणेण पयत्तिया, सञ्चेत्र अणुमया सब्बसाहणं' नि० ० उ०१० इह प्रतिक्रमणादिसांचन्मरिककृत्याधारभूता | भाद्रपदशुद्धपंचमीवाचकतया पर्युषणाशब्दोऽस्ति, एवं पर्युषणाया द्वयर्थत्वे दृश्यमानेऽपि कश्चिदाह-यथा चन्द्रसंवत्सरे स्वामिगृहीतगृहस्थज्ञातावस्थानकरणावसरे भाद्रपदशुद्धपञ्चम्यां प्रतिक्रमणतपश्चरणादिसांवत्सरिककृत्योपलक्षितं पर्युषणापर्व क्रियते तथाऽभिव-II ॥३९॥
MARRAAKKARKAAMAAAAAAA
For Private And Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रह ॥४०॥
पर्युषणाविचार
WAAAA
12.2VZEVEYY..
तिसंवत्सरे श्रावणशुद्धपञ्चम्यां तदवसर कमान क्रियते ?, उच्यते, श्रावणशुद्धपञ्चम्यां विहितं चरितं वा प्रतिक्रमणादिकृत्योप- लक्षितं पर्युपणापर्व काप्यागमे न श्यते, भाद्रपद शुद्धपश्चम्यां तु दृश्यते, तथाहि-पजोसवणारातिपडिताणं अहिगरणे उप्पन्ने
पर एसो विही इत्यादि, भवयसुद्धपंचमीए अणुदिते इत्यादि, पूर्वलिखितमेव इति चरितानुवादः, तथा अन्नदा पञ्जोसवणादिवसे आसन्ने | आगए अअकालेण सातवाहणो भणिओ-भद्दवयजुण्हस्स पंचमीए पजोसवणा, रमा भणितो' पर्युचू०, वासावासं प०नो कप्पति | निग्गंथाण वा २ परं पज्जोसवणाओ गोलोमप्पमाणमित्तावि केसा तं स्यणि उबाइणावित्तए, पर्यु० सत्र, अत्र इत्ति:-पर्युषणातः।
परं-आपाढचतुर्मासकानंतरं गोलोममात्रा अपि केशा न स्थापनीयाः, आसतां दीर्घाः 'धुवलोओ अ जिणाणं निचं थेराण वासवाश्री सामु' इतिवचनात, यावत्ता रजनी-भाद्रपदसितपंचमीरात्रि नातिकाम्येत , पञ्चम्या रात्रेागेव लोचं कारयेत् , अयमभिप्रायो-यदि
समर्थस्तदा वर्षासु नित्यं लोचं कारयेत् , तदसमर्थोऽपि तां रात्रि नोल्लंघयेत् , पर्युषणापर्वण्यवश्यं, लोचं विना प्रतिक्रमणस्याकल्प्यत्वात् , उबायणावित्तपत्ति-अतिक्रमयितुं,संदेहविषीषध्यां। नो से कप्पति तं ग्यणिति-भाद्रपद शुक्लपञ्चमीमतिक्रमितुं पयु टिप्प० पत्र ४० इति, विहितानुवादः, कश्चित् पुनराह-श्रावण शुद्धपञ्चम्यां यद्यपि प्रतिक्रमणादिसांवत्सरिककृत्य साक्षात् क्वाप्यागमे कथितं न दृश्यते तथापि आत्माभिगृहीतगृहस्थज्ञातावस्थानरूपविशिष्टकत्यदशनात तत्र प्रतिक्रमणादिकरयमपि संभापमानमस्तीनि, नवं, एवं हि संभावने आसाद पुष्णिमाए पज्जोमविति एस उस्मग्गो. सेसकालं पज्जीसविताणं मव्यो अववादों' नि० चू० उ१०इतिवच
नविशेषितत्वादापादपूर्णिमायामेव करणीय स्थान , यद्वा वर्षाप्रायोग्यसंस्तारकतणादिग्रहणपयुषणाकल्पकथनपूर्वकवर्षाकल्पसामाचारीElथापनरूपविशिष्टतरपयुषणाकल्पकृत्यदर्शनान पंचकपरिहाण्याऽऽपादपूर्णिमादिदशपर्युषणारू पि प्रतिक्रमणादिकृत्यं विशेषतः करणीय
TAKAAAAAAAAAAAAAAA
॥४०॥
For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahava Jain Aradhana Kendra
श्री विचारामृतसंग्रहे
॥४१॥
www.kobatirth.org.
"
,
तस्याः ननु एवमपि क्रियतां की दोष इति चेदुच्यते एवं पर्युषणापर्वणो ऽनयत्यं स्यात् तथा च सति शाश्वतिकसांवत्सरिकपर्वाष्टाहि का देवादयः कुत्र कुर्युः 2, 'तस्थ णं बहवे भवव ४ तिहिं चउमासिएहिं पजोसवणाए य अडाहियाओं महामहिमाओ करिति'त्ति जीवाभिगमे, कथं च गच्छ उनि मासे इत्यादि निशीथगाथावृणी 'तं स्यणि उवाइणाविनए' इति पर्यु मूत्रवृत्ता च प्रतिकमणालोचनादिविनयभाद्रपद शुद्ध पंचमीरूपपपणागोचराक्षराणि सत्यानि स्युरिति, 'पज्जोसवणाकप्पी दिवसओ कट्टिउं न चैव कप्पर, जत्थवि खिनं पद्मकड़िजति जदा दिवमओ आनंदपुरे मूलचेहरे सव्वजण म मक्ख कट्टिजति तत्यवि साहू नो कडूति, पामन्थो कति साह सुणि, न दोमो, पासस्थान कटुस्म असति दंडण वा अम्मथिओ महिं वा ताहे दिवसओ कति, पज्जोसवणकष्ये व सामांयारी अप्पणी उपस्सए पादोसिए आवास कए काले घेतुं काले मुद्दे असुदे वा पढचित्ता कट्टिजति एवं च गई, पज्जीवणारा पुरा कहिए सच्चे साहब समप्यावणियं काउसरगं करिति, पज्जोसवणाकष्पस्य समप्यावणियं करेमि काउन्सरगं, जं खंडियं विराहियं जन पडिपूरियं सधी दंडो कट्टियो जाव बोरामित्ति, लोगम्म उज्जोयगरं चिंतिऊण उस्मारिता पुणो लोगस्सुजोयगरं कट्टित्ता मध्ये साहबो निसीयंति, जेण कहिनो सो ताहे कालस्स पडिकमर, ताहे वरियाकालठवणा ठबिज्जर एसो विधी भणियो, संजइओ य अप्पणो पडिस्सए चैव राओ कर्हिति जदि पुण संजतीण संभोइयाण कतिया न होज्ज तो अहापर्यायाणं कुलाणं आसने सपडिदुवारे संलोए साधु साधुणीण य अंतरे चिलिमिणिं दाऊण कट्टिइति निशीचूर्णि १० उद्देशकवचनात् पर्युपणारात्रेनिंयतता, चतुथीपर्युषणा तु अशठाचरितत्वेन प्रमाणा, श्रीकालकाचार्याणामशठत्वं तु चूर्णिकारादिभिर्युगप्रधानत्वादिगुणविशेषितत्वात् पंचविश्वाचाराचरणशीलत्वमविचल मेवेत्यतोऽभिनिवेशं मुक्त्वा सम्यविचायें,
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
४ पर्युषणाविचारः
॥४१॥
Page #44
--------------------------------------------------------------------------
________________
श्रीविचारामृतसंग्रहे ॥४२॥
AKAAAAAA&&&
'गच्छो उ दोनि मासे' इत्यादिगाथाविषय भद्दवपसुद्धपंचमीए अणुइए आइये' इत्यादिनिशीथचूादिसूत्रातू भाद्रपदस्य शुद्धप
Pal पयुपणा
विचार: अचम्यां 'जुगप्पहाणेहिं चउत्थी कारणेणं पवनिया, सच्चेच अणुमया सन्चमाहणं ति निशी० ० 'नेणउए संवच्छरे काले गई।
नेकशः सा|पयु० मत्रादिवचनात श्रीवीरनिर्वाणात बिनवल्यधिकनवशलवर्षानन्तरं भाद्रपद सितचतुथ्यां पर्युषणापर्व, पत्र मांवत्सरिकादिप्रमा-1 मायिकणचिन्तायामधिकमासः कालचूलन्वानाधिक्रियते इति तात्पर्यार्थसारः पर्युषणाविचारः सपादशतश्लोकानुमितनबंधेन श्रीमुनिच-13 विचार: न्द्रसूरिभिः श्रीदेवनारीणां गुरुभिरनेकान्तजयपताकाललितविस्तगटिप्पनकादिबहुग्रंथमत्रणमबधाः स्यादादरलाकरादिगन्धेप सुविहितसगान्तकादितनदारविशेषणविशेषितरनिश्रितवमनिवासिमिनवकल्पविहारिमित्र मविम्तरमपनिबदनदनुसारेणावापि नायं वि. चारलेशो लिखित इति पर्युषणाविचार:४॥
सामायिकं द्विसंध्यमेव विधेयमिति सावधारणं यन्कनाप्युच्यते तदयुक्तं, द्विवाराधिकस्यापि सामायिककरणस्य दिने दिने दृश्य-1 मानवात , तथाहि-तस्थ मामाइयं नाम यावज्जजोगपस्त्रिज्जणं निरवज्जजोगपरिसेवणं च, नं सावरण कहं काय ?. मो दुविहो-दपिनो अडिपनो य, जो मो अणपिनो यो चेहयघरे वा माधुसमीचे वा घर वा पोसहसालाए, बा जन्थ वा वीसमति | अनानि वा निव्वाबारो सध्यस्थ करेइ, नन्थ(चउसु ठाणसु नियमा कायधनंजहा-चेनियघरे साधुमूले घर वा पोसहझालाए वा आव-15 स्मग करितोनि" आव० ० पत्र ५०१ वृनौ च श्रावकप्रज्ञप्तिवनौ च हारिभद्रीयायां. स चैत्यगृहे साधुसमीपे पौषधशालायां वा
॥४२॥ यत्र वा विश्राम्यनि निर्व्यापारो वाऽऽस्ते नत्र सर्वत्र नत्करोति, चतुर्ष स्थानेषु पुनर्नियमात करोति, तद्यथा-चैत्यगृहे माधुसमीपे] | पौषधशालायां ग्यगृहे वाचायक कर्वाणः, पंचा० १ वृनौ पत्र २.. इह विधमणनिर्यापाग्त्वयोः न गृहस्थानामे कशी द्विविधतुर्वा|
HABAMRAT AARAK MARKARI
&&AAAA
For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥४३॥
AAAMKARAAAAAAAKAARE
|संभवनियमोऽस्ति अतो यावत्कृत्यो विश्रमणनिर्व्यापारत्वसंभवः तावत्कृत्वः सर्वत्र सामायिकं करोति, चैत्यगृहादिस्थानचतुष्टये पुनरुभयकालावश्यकरणीयावश्यकविधानसमये तन्नियमात करोति, तथाध्या-गहिनं पापं महाबोन मावद्यः योगो-व्यापार कायिकादिस्तस्य परिवर्जन-परित्यागः, कालावधिनेति गम्यते, तत्र मा भृत्सावद्ययोगपरिवर्जनमात्रमपापव्यापारासंवनशन्य मामायिकमित्यत आह-निरवद्ययोगप्रतिसेवनं चेति, अथ सावद्ययोगपरिवर्जनवनिरवद्ययोगप्रतिसेवनेऽप्यहनिशं यनः कार्य इतिदर्शनार्थ, चन्दः परिवर्जनप्रतिसेवनक्रियाद्वयस्य तुल्यकक्षतोद्भावनार्थः" आवश्यकवृत्तौ पत्र ३२०. 'सावद्ययोगपरिवर्जनवनिरवद्ययोगप्रतिसेवनऽप्यहनिशं यत्नः कार्यः इति दशनार्थं श्रावक वृत्ती पत्र ८६ 'इन्वराणी'ति तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिक, पुनः पुनरुचायते इति भावना. पौषधोपवासोऽतिथिसंविभागस्तु प्रनिनियतदिवसानुष्ठेयो, न प्रतिदिवसाचगणीयाविनि" आव० १० पत्र ३२३ श्रा० वृत्तौ च पत्र १००, अत्र प्रतिदिनं द्विरुचाय इनि विशेषणं सामायिकस्य नास्ति, तथा यदा एवं मत्तो तदा दममामाइयपि ताव बहुमो कुजा, यस्मादाह-'सामाइयमि उ कप समणो इब०" जीवो पमायबहुलो बहुमोऽविय बहुविहेसु अन्धेमु | एण्ण कारणेणं बहुसो सामाइयं कुज्जा ||३|| बहुमो-अणेगसो बहुबिहेमु अन्धेमु गगदोसादीहि अण्णमणं भाविज्जति तेण पमत्तो सामाइयं करितो अपमत्तो भवति'ति आव०० पो०२३७, इह गृहस्थानामहारान प्रमादस्य द्विसंध्यत्वनियमास्ति अतोऽप्रमत्तत्वाय विश्रमणनिर्व्यापारत्वादिसामय्यामहोरात्रेऽपि बहुशः सामायिकमुक्तं द्रष्टव्यं, यथा जन्मनि बहुशः प्रमादसंभवस्तथाऽहोरात्रेऽपीति मम्यग् विचार्यतां, तथा यथोक्तं 'अनवस्थितस्य सामायिकख निषेधात् तद् द्विसन्ध्यमेय विधेयं', नदत्यन्तबुद्धिविपर्यासनचक, अल्पकालीनस्य यथाकथंचिद्वा कनस्यैव सामायिकस्यान वस्थितम्यानवस्थितन्यभणनात् , नथाहि सामायिकम्यान
SARKARGAAAAAAAAAAAAAAA
॥४३॥
For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
अनेकशः सामायिकं
श्रीविचारा जवस्थितस्य करणं, अनवस्थितस्याल्पकालं करणानन्तरमेव त्यजति यथाकथंचिदब्यवस्थितं करोतीति, उक्तं च-"काऊण तक्खणं मृतसंग्रहे चिय पारेड करेइ वा जहिच्छाए । अणवडिय सामइयं अणायराओ न तं सुद्धं ॥ आव. वृ०, अनवस्थितस्याल्पकालीनस्या- ॥४४॥
नियतम्य वा मामायिकस करणमनवस्थिनकरणम् , अल्पकालकरणानन्तरमेव त्यजति यथाकथंचिद्वा तस्करोतीतिभावः, इह चाद्यत्रयस्थानाभोगादिनाऽतिचारत्वमितरद्वयस्य तु प्रमादबहुलतये"ति उपा० ० अध्य० १, 'काऊण' गाहा व्याख्या, कृत्वा तत्क्षणमेव-करणानन्तरमेव पारयनि, करोति वा यदृच्छया-यथाकथंचिदेवमनवस्थितं सामायिकमनादराद्-अबहुमानान्नव तत् शुद्धं-न |निरवद्यमिति श्रावक वृत्ती०, तथा अनवस्थितस्य-अस्थिररूपस्य सामायिकस्य तथा नेवेनैव प्रकारेण प्रबलग्रमादादिलक्षणेन करणमेव करणक-आसंवनं. या मामायिकं करणानन्तरमेव त्यजति यथाकथंचिद्धा करोति" प्रथमपंचा० ऋ०, एषु ग्रन्थेवनवस्थितशब्दस्यास्थिरम्वरूपस्येनि पर्यायोम्ति, अनियतशब्दस्य यहच्छाशब्दस्य च यथाकथंचिदिति व्याख्यानं चेति, तथा यचाभाणि-'मा
मायिकानिमायामपि सामायिकमुभयसन्ध्यमेवोक्त'मिति, अत्राप्यवधारणमागमविरुद्धं, तथाहि तस्स णं एग अणेगाई वा अणुचसीताई कताई भवंति मामाइयं समं अणुपालेनि जाय तिनि मासा' आव० ० पत्र ४०१, से य सामाइयं देसावगासियं संमं अणु
पालिचा भवति, से य चाउद्दमीअट्टमीउदिट्ठ पूणिमासिणीसु, पडिपुन पोसह नो संमं अणुरालिला भवति" आव० ० दशाSमत्रे च. प्रतिदिनमुभयसंध्यं सामायिककरणं मासत्रयं यावदिति सम० ००. वरदमणवयजुत्तो सामइयं कुणइ जो उ संझासु । उक्को
सेण तिमासं एमा मामाइयप्पडिमा ||" उपा० नौ अध्यय० १, यद्यप्येपा सामायिकप्रतिमा एतस्य प्रकरणस्य दशाश्रुतस्कंइधस्य चाभिप्रायेण अनियतकालमाना नथाप्यावश्यकपर्यभिप्रायेणोपामकदशाभिप्रायेण च प्रतिदिनमभयसंध्यं सामायिककरणनो
AAAAAAAAAAAAA
AAAAMRA
॥४४॥
For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥४२॥
AAAAAAATAA EEAAAAAAAA
भासत्रयमानोत्कर्पण द्रष्टव्या, जघन्यतस्तु सर्वा अपि एकाहादिमाना" इति दशमपंचा० यू०प०११७, इह समवायादिवृत्तित्रये |
अनेकशः श्रीअभयदेवमूरिकृते यदुभयसंध्यं मामायिकमुक्तं तद्भयसंध्यं करणीयमेदेत्यस्यार्थस्य व्यापनार्थ ज्ञेयं, 'चतुर्ष स्थानेषु नियमात
सामायिक करोति चैत्यगृहादिबावश्यकं कुर्वाण' इति वचनान , यदि चेह प्रतिमाधिकारोक्तं यत्र नत्र च्यात्याध्यधारणं काप्यागमे अहमपिब यरच्या कल्पयिष्यते तदा पश्चमप्रतिमायां प्रतिमावर्जदिवसेषु 'असिणाण वियडभोई दिया बंभयारी रति परिमाणकडे' आच। |चू० षष्ठ्यां 'मचित्ताहारे से अपरिन्नाए भवति' आव० ० इत्यादिबहुपु स्थानेषु विकटे-दिवसे भोज्येव दिवेब ब्रह्मचारी रात्रौ | कृतयोपित्संगपरिमाण एव स्यात् सचिनाहारस्तस्यापरिज्ञात एव भवतीत्यादिरूपावधारणकल्पनमपि प्रमज्यते, तथा च सति कदाचिदुपवासकरणे रात्रावपि कदाचिद्योषिद्धोगपरिमाणपरिहारे स्वात्मचिताहारवर्जने च प्रतिमाविराधना भवेत् , तथा चानिष्टापत्तिः स्वादिति, मामायिकं च यंदनकर्यापथिकाप्रतिक्रमणादिवदिने २ बहुशोऽपि कार्य, यतो देवसिकरात्रिकप्रतिक्रमणरूपावश्यकमेवानुयोगद्वारेघूभयकालमवश्यकरणीयमुक्तं, तथा 'सामायिक प्रागुक्तनिरुक्तं इत्वरः-स्तोकः कालो यत्रास्ति तदित्वरिक-मुहर्तादिप्रमाणं गृहिणा-श्रावकस्य' दशमपंचा. वृ०, गिहिणोऽवि सध्यवजं दुविहं तिबिहेण छिन्नकालं तं । काय,आह-सब्वे को दोसो', भण्णए-अणुमई ॥शा "इह परिपूर्णसामायिककरणशक्त्यभावे-संपूर्णमामायिकांगीकारमामाभावे गृहिणाऽपि-गृहस्थेनापि सता | तत्सामायिक छिनकालं-द्विघटिकादिकालमानोपेनं सर्ववर्ज-सर्वशब्दोच्चारणरहितं द्विविधं त्रिविधेन कर्तव्य" विशे० ० उ०पत्र |१६८ "त्यक्तारौद्रध्यानस्य, त्यक्तसावद्यकर्मणः। मुहूर्त समता या तां. विदुः सामायिकवतम् ।।१।। योग 'जाव नियम पन्जुवामामि' जावत्ति-कालावधौ नियम-सावद्ययोगप्रत्याख्यानरूपं पर्युपासे-सेवयामि, जइपि सामनवयणमेयं नहावि जहनओवि अंतो- ॥४५॥
HAZAAZAAAAAAAAAAAAAA
For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥४६॥
SURAKARAKAXAAAAAAaaaz
महत्तं नियमे ठायव्यंति, परओवि समाहीए चिट्ठति प्रतिक चू० पत्र २०२. अतः सामायिकमंगीकारानन्तरं जघन्यतोऽपि अनेकशः द्विघटिकामानं पालनीयं, अन्यथाऽनवस्थितरुपः पञ्चमातिचारः स्यादिति, तथा जइ बावारं न चावारेइ ताहे घरे व सामाइयं काऊण |
सामायिक वञ्चह पंचसमि" इत्यादि "एयाए बिहीए गंता तिविधेण नमिऊण साहुणो पच्छा सामाइयं करेह-करेमि भंते ! सामाइयं सावजं| जोगं पचक्खामि दुविहं तिविहेणं जाव साहू पज्जुवासामित्ति' इत्यादि, जो इहिपत्तो सो सब्बिड्डीए एई" इत्यादि,"आयरिया उडिया |य अच्छंति, तत्थ उद्रुितमणुढिते दोसा विभासियव्वा, पच्छा सो इहिपत्तो सामाइयं करेइ अणेण विहिणा-करेमि भंते ! सामाइयं सावज जोगं पञ्चक्खामि दुविहं तिबिहेणं जाव नियम पज्जुवामामि"त्ति मूलाव० ० श्रावकवृत्तौ च, इह चिद्वये पंचाशकधृतौ श्रावकप्रतिक्रमणचूणां चानृद्धिप्राप्तेन गृहे सामायिकं कन्याऽऽगतेन साधुसमीपे 'जाव साहू' इति भणनं इह ग्रन्थचतुष्टये आवश्यकचूण्ादिषु चन दृश्यते इति, तथाऽवश्यकस्य चूर्णी वृतौ च करेमि भंते इत्यादि पज्जुवासामीति पर्यन उपरिलिखितप्रमाण एवं श्रावकसामायिकदंडकोऽस्ति, 'करेमि भंते ! इत्यादि अप्पाणं वोसिगमी'ति पर्यन्तः संपूर्णः प्रतिक्रमणसूत्रादिष रश्यते, न तु प्रकटसर्वाक्षरं आवश्यकपंचाशकवृत्यादिग्विनि मामायिकविचार: ॥५॥
आवश्यकानि-'मे कितं लोउनरियं भावावस्मयं ?,२,जं न ममणो वा ममणी वा सावी वा माविया या तचित्ते तम्मणे तल्लेसे तदज्झवमिए तदज्झवमाण तदट्ठोबउत्ते तदप्पियकरण अण्णस्थ कत्थाइ मणं अकुब्वेमाणे उभओ कालं आवस्मयं करिति' अनु० सूत्रे,एत
द्वति:-यदिदं श्रमणादयस्तश्चिमादिविशेषणविशिया उभयकालं प्रतिक्रमणाद्यावश्यक कर्वन्ति तहलोकोतरिकं भावावश्यकमिति संटंका.11 ॥४६॥ दापत्र २०, साविगा एगस्म मिच्छादिहियम्म दिण्णा, कालिय आवस्मयं कति पचक्याइ य" आप० ० योगसंग्रहे पत्र ४२२,
IAAAAAAAAAAAMKAKAKKAARY
For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे ॥४७॥
श्रावकाणामावश्यकानि
RAM KAAAAAAAAAAAAARAAZ
"असइ साहुचेझ्याणं पोसहसालाए सगगिह वा. एवं सामाइयं वा आवस्सयं या करेइ"आव० च० प्रत्या०, सर्वेषां चावश्यकसत्राणां | श्रावकस्य पठनं नासंगतं पद्जीवनिकायबत मत्रतोऽप्यनुज्ञातत्वात, साहू जहण्णणं अट्ठ पत्रयणमायाो सुत्लोवि अन्धओवि, उकोसेणं दुवालसंगाणि, सावगस्म जहणणं तं चब,उकोसेणं छजीवणिया मुत्तओबि अत्थओवि, पिंडसणज्झयणं न सुत्तनो अत्यतो पुण उल्लाचे मुणदि" आव ०, आवासगमादियं मुयनाणं जावबिंदुसाराओ। उकमओ वाईतो सो पावति आणमादिणो दोसे ॥१॥ (मादीणि)निशीधभाष्य० १९५० २०२ एतच्चणिरियं-'आवासग'गाहा, जं जस्स आदीए तं तस्स हिडिलं,जं च जस्स उबरिं तं तस्स उवरिलं, जहा दसवेयालियस्म आवस्सगं हिडिल्लं उत्तरज्झयणाण दसवेयालियं हिडिलं, एवं नेयं जाब बिंदुसारत्ति" पत्र | २२९, नन्वेवं पद्जीवनिकाया अधस्तनश्रुतत्वात यतिप्रतिक्रमणसूत्र कस्मात श्राद्धैन पठ्यते ?, उच्यते, मात्र निषेधः, परं विशेषो
पयोगिना श्राद्धप्रतिक्रमणसूत्रेणेव चरितार्थत्वादिति, तथा षट्विधावश्यकान्तगतस्य श्राद्धप्रतिक्रमणमूत्रस्यापि पठनं श्राद्धानामागमोपकादिष्टं दृश्यते, तथाहि-'जस्स णं आवस्सयत्ति पदं सिक्खितं ठितं जितं मितं परिजितं नामसम अहीणखर अणचक्खरं अब्बाइद्ध
खरं अक्खलियं अमिलियं पडिपुत्रं पुडिपुत्रघोसं कंठोडविप्पमुकं गुरुवायणोवगय' अनु० मत्र, एतद्न्येकदेशो यथा 'आवस्सएत्ति पदं ति आवश्यकपदाभिधेयं शाखमित्यर्थः, विज्ञातश्लोकपदवर्णादिसंख्यमिति एकद्वयादिभिरक्षरहीनं हीनाक्षरं न तथा, एकसिमेव शाखेऽन्योऽग्यस्थाननिषद्धान्येकार्थानि सत्राण्येकत्र स्थाने समानीय पठतो व्यत्याग्रेडितं,मत्रतो बिन्दुमात्रादिमिरन्यूनमर्थत-1 स्त्वध्याहाराकांक्षादिरहितं, प्रतिपूर्णमित्यादिशास्त्रोक्तविशेषणविशेषितानि आवश्यकसूत्राणि भवन्ति, न पुनरुक्तविशेषणरहितानि, विवक्षितविशेषणं चापरं श्राद्धप्रतिक्रमणमूत्रं नास्तीति, तथा 'काले विणए बहुमाणे उवहाणे' इति द्वारगाथाव्याख्याने दुग्गतिपड
KAAAAAAAAAAAAA KAKKARH
॥१७॥
For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharya ShakailassagarsunGyanmandir
श्रावकाणामावश्यकानि
॥४८॥
श्रीविचारा-Sणुवधरणा उवधाणं जस्थ जस्थ जं सुते । आगाहमणागाढे गुरुलहु आणादऽसगडपिया ।।१।। निशी भा०, एतच्चूण्येकदेशो यथा 'तं | मृतसंग्रहे च जत्थ जत्थत्ति-एसा सुत्तवीप्सा, जत्थ उद्देशगे जत्थ अज्झयणे जत्थ सुतक्खंधे जत्थ अंगे कालुकालिय अंगाणंगे मुते वा जमिति
जं उबहाणं निच्चियतियादि तं तन्थ सुने-श्रुते कातब्बमिति वक्सेसं भवति' ५०७ "श्रुतग्रहणमभीप्यता उपधान कार्य" व्यव०| वृ० उ०१ "तपोवहाण" इति गाथायां उपधानं आगमोपचाररूपमाचाम्लादि" उत्त० २ ० 'उपासगाणं च सीलव्वयवेरमणगुणपञ्चक्वाणपोसहोववासपडिबजणातो सुत्तपरिग्गहा तवोवहाणं पडिमातो' सम० सूत्रपत्र ३५० एतस्मिन् उपासकस्वरूपप्ररूपणे | वृत्येकदेशो यथा-श्रुतमध्येतुं न कल्पते, तथापि श्रावकाः पञ्चनमस्कारादिकियत्मत्राणि मुश्चन्ति, शेपं मामायिकादि पहजीवनिकांतं | सत्र उपधानमन्तरेण यत्पठन्ति, यचातापधानतपसोऽपि प्रथम नमस्कारादीन , नत्र जीतव्यवहाराः संप्रदायव प्रमाणमिति संभाव्यते, किंच-श्रावकस्योभयकालावश्यके सामायिकादिसूत्रोचारवंदनकचतुष्कज्ञानादि विषयकायोत्सर्गकरणादिक्रम आवश्यकचूर्व्याधुतएवावगन्तव्यः, 'समणेण सावरण य अवस्म कायव्ययं हवह जम्हा । अंतो अहोनिमस्मा तम्हा आवस्मयं नाम।।१।।'अनु०,सू०, जंन समणो वा समणी वा सायओ वा साविया वा उभओ कालं आवस्मयं करिति अनु० स० इत्यादिषु श्रमणस्येव श्रावकस्यापि निर्विशेषमावश्यकाभिधानात् , नन्वावश्यकचूादिपूभयकालावश्यकक्रमः साधुं निर्दिश्योक्तोऽस्ति ततः स कथं श्रावकाणां युज्यते ?, उच्यते, उपलक्षणव्याख्यानाश्रयणान, अन्यथा श्रमण्या अपि तत्क्रमाभाव: प्रमज्येत, यथा 'पंचमहव्वयजुत्तो अणलस माणपरि
वजियमई य । संविग्गनिजरट्ठी किइकम्मको हवइ माह ।।५॥ इति वन्दननियुक्तिगाथायां साधोरुपलक्षणतः श्रमण्यादित्रयमपि Sकेनेतिद्वारे कृतिकर्मकारकतया प्रतिपद्यते तथात्राप्यावश्यकक्रमे इति, केवलं तु श्रावकं प्रतीत्य देवसिकरात्रिकावश्यकसूत्रोच्चाराद्य
AAAAAAAAAAAAAAAAAAAAA
IEAAAAAAAAAAAAAAAAAAAE
॥४८॥
For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahava Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे
॥४९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नुक्रमः काप्यागमसूत्रे नियुक्तियों च न ददृशे न शुश्रुवे चेति ननु आवश्यकस्यैव तेषु चतुर्ष्वपि स्थानेषु विधीयमानस्य 'आवस्यगं करितोसीत्यादिना एसो विही सामाइयस्स' एतत्पयन्तेन ग्रन्धेन समग्रोऽपि विधिरुक्तः, तत्रापि 'जइ साहसगासे करेति इत्यादिना पुच्छर पढ वा इत्यन्तेन साधुमले विधीयमानस्यामलचलं विधिरुक्त इत्येवंरूपात् कस्यचिद्वचनाश्चावश्यकचूणां नवमत्रते श्रावकाणां समुचितः पद्विधावश्यकविधिः समग्रोऽपि दर्शितोऽस्तीति प्रतीयते इति चेन्न तत्र तद्विधेः समग्रत्वायोगेन नवमव्रतचूणी हि सामायिकदंडको बार पिथप्रतिक्रमणं गुरुवन्दनं चैत्यवन्दनं चोक्तानि सन्ति एतावता च पद्विधावश्यकविधेः समग्रस्याभिधानं न स्यादेव यतोश्रो मयकाल विधेयं सकलवतातिचारपिधानरूपं प्रतिक्रमणं, प्रत्याख्यानं च नामतोऽपि न दृश्यते. कदा कतिकृत्वचावश्यकं करणीयमिति विभागथ, तथा कतिकृत्वः कर्तव्यमिति द्वारे 'पडिकमणे सज्झाए काउमरगावसह पाहुणए । आलोयण संत्ररणे उत्तम य वंदणयं ।। १३८ ।। इत्यष्टसु वंदनकारणेषु श्रावकाणां कति कारणानि स्युरिति १ 'चत्तारि पडिकमणे किकम्मा तिनि हुति सज्झाए। पुव्वण्डे अवरण्हे किइकम्मा चउस हवंति।। १३९ ।। ' वंदन नियुक्ती, अत्र चतुर्दश कृतिकर्माणि तत्र कति कार्याणि कति वान कार्याणि २ तथा-दुओणयं अहाजायं, किइकम्मं बारसावयं । चउस्सिरं तिगुतं च दुपवेसं एगनिक्खमणं ।। १४० ।। किकम्मंपि करितो न होइ किइकम्मनिजराभागी । पणत्रीमा मन्नपरं माह ठाणं विराहंतो || १४१ || वंदन० पञ्चविंशत्यावश्यकान्यतरस्थानविराधनायां श्राद्धानां दोषः स्यात् न वा?, यदि स्यात्तदा यथाजातं जन्मश्रवणत्वमाश्रित्य जन्मनिष्क्रमणं च तत्र रजोहरणचोलपट्टकमात्रया श्रमणो जातः, रचितकरसंपुटस्तु योन्या निर्गतः एवंभूत एवं वंदते" आव० वृच्याद्युक्तयथाजातावश्यकस्य कियत्सत्यापयिष्यते कियच्च नेति ३, तथा 'अगाडियं च थ च पविद्धं परिपिंडियं ।' इत्यादिवन्दननियुक्तयुक्ता द्वात्रिंशद्वन्दनकदोषाः
For Private And Personal Use Only
श्रावकाणा मावश्य
कानि
॥४९॥
Page #52
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे। ॥५०॥
PAKKAKAKKAKAAMKARAMER!
परिहार्या न वा?, परिहायश्चित्तदा 'आलिद्धमणालिद्धं रयहरसीसेहिं चउभंगों' इति दोपः कथं परिहियते ? इति ४, तथा
श्रावकाणादेसिय राइय पक्खिय चाउम्मासे तहेव वरिसे य । एएमु हुँति नियमा उस्सग्गा अनियया सेसा ॥१॥ शेषा-गमनादिविषया,
मावश्य
कानि कायो नि०, इह नियताच ये कायोत्सर्गा उक्तास्तेषां मध्ये श्रावकैः कति कार्या इति इति ५, विधिद्वारे च उरंगुल मुहपत्नी उज्जुयए डम्बहत्थि रयहरणं कायग्वं, एएण विहिणा वोसट्टचनदेहो त्ति पूर्ववत् काउस्सग्गं करिजाहित्ति कायो पू०,एतत्कायोत्सर्गविधिमध्यात कियान् कार्यः कियाधन कार्य इति ६, घोडग लया य खंभे कुडे माले य सबरि बहु नियले' इत्यायकोनविंशतिर्दोषाः | श्रावकाणां कायोत्सर्गदोपत्वेन भवन्ति न वा ?, भवंति चेनदा लंबोत्तरादयः कथं परिहार्या इति ७ तथा 'अणागयमइकन कोडीसहियं नियंटियं चेव । सागारमणागारं पडिमाणकडं निरवसेसं ||२४|| संकेयं व अदाए पचक्याणं तु दसविहं। प्रत्याख्याननि०, | एतेष्वेतावन्मितानि प्रत्याख्यानानि श्रावकणामुकविधिना कार्याणीति 'नमुक्कार पोरसीए पुरिमडेगासणगठाणे य । आयंबिल अभत्तऐचरिमे अ अभिग्गहे विगई ।। ६७॥ एषु परिष्ठापनिकाद्याकारोच्चारणं गृहस्थानां कथं संगनं स्वादिति, एकासनादौ च 'जइब तिविहस्स पञ्चक्खाइ ताहे से पाणगस्स छआगारे'त्यादि आव० ०, त्रिविधचतुर्विधाहारप्रत्याख्यानस्य नामग्राहं कथनात् कथं द्विविधाहारप्रत्याख्यानमपि स्यादि १०त्याद्यनेककृत्यानां विधिविभागोऽत्र सामायिकवतचूणी नास्ति, ततोत्र पद्विधावश्यकविधिः समग्रो नास्तीति प्रतिपत्तव्यं, ननु श्रावकानेव केवलान् प्रतीत्येपां विधिविभागः क्वापि मूलमत्रवृर्णिवृत्यादौ न दृश्यते ततो भवंत एव भणन्त्वेषां विधिविभागमिति, उच्यते, तदेव विचारत ! प्रोच्यमाने मनो निधेहि, आवश्यकचूादौ हि पद्विधावश्यकाधिकारे सर्वत्र साधोरुपादानं श्रमण्यादित्रयोपलक्षणत्वेन तेयं, 'जनं समणो वा समणी वा गावो बा साविया वा' इत्यादि 'उभओकालं
IAAAAAKAKKARKAKKKKKAKI
For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
श्रावकाणामावश्यकानि
श्रीविचारा-1वा मृतसंग्रहे
आवस्सयं करेंति' इत्यनुयोगद्वारंषु पड्डिधावश्यककारकन्वेन चतुर्णा निविशेष भणनात , ततः साधोः श्रावकस्य च पट्विधावश्यविधिः ॥५१॥ सदृश एव संभवति, यश्च कापि कर्तव्ये कश्चिद्विशेपो दृश्यते तत्रासेवनाशिक्षामधिकृत्य संपूर्णामेव चक्रवालासमाचारी मदा पाल
यति साधुः, श्रावकस्तु न तत्कालमपि संपूर्णामपरिज्ञानादसंभवाच्च आव० वृ० इति वचनात् सोऽपि प्रमाणमेव, स च कश्रिद्वन्दनभाष्यादिप्रकरणेभ्यः कश्चित्तु पूर्वाचार्यपरंपरातो वाऽवगम्यते, नान्यथेति । किंच-थावकाणां पद्विधावश्यकविधिविषयविभागं| स्वमत्या संभाव्य काप्यागमे पूर्वागमज्ञप्रकरणे पूर्वाचायपरंपरायां चादृश्यमानानुबादं कल्पयति य सतां न प्रमाणं,यदुक्तं-"उस्सुतमणुवदिई सच्छंदविगप्पियं अणणुयाई । परतत्ति पवित्तेति, नियणे(णेओ)हणमो अहाईदो ॥३॥चंदननि 'नियगमईइ विगप्पिय०' उपदेश०, किंच-ननु महानिशीथे ईपिथिकाया महाश्रुतस्कंधवभणनान तावन्मानं प्रतिक्रमणमम्बिनि चेदुल्यते, अस्याः प्रतिक्रमणत्वमविचलमेव, 'गमणागमणविहारे सुत्ते वा सुमिणदंसणे राओ । नावा नइसंतारे इरियावहियापडिकमणं ॥१॥' कायो. | नियुक्तचादिस्थानेषु तथैवोक्तत्वात् , परमेतदीर्यापथिकाप्रतिक्रमणमाद्यव्रतविपयं दृश्यते, यच सामायिकादिक्रमापातं प्रतिक्रमणमस्ति | |तदावश्यकनियुक्तिचूदिौ क्रमसंबद्धदैवसिकरात्रिकरूपं, तत्र च प्रतिक्रमितव्यानि मिथ्यात्वादीन्युक्तानि, तथाहि-'इदाणि पडिकमियचंति दारं, जस्स ठाणस्य पडिकमिजति तं विसेसतो भण्णति, तं पुण ओघओ पंचहं ठाणाण पटिकमियध्वंति, मिच्छत्तपडिकमणं तहेव अस्संजमे य पडिकमणं । कसायाण पडिकमणं जोगाण य अप्पसत्थाणं॥३०॥संसारपडिकमणं च उब्विहं होइ आणुपुवीए। भावपडिकमणं पुण तिविहं तिविहेण नायब्वं ॥३१॥ चूण्र्येकदेशो यथा-संसारपडिकमणं चउविधं नेरयादिभवस्स जं जं कारणं तस्स पडिकमियचं, अण्णे पुण भणंति-संसारपडिकमणं चउन्विहं नेरयाउयस्स जे हेऊणो महारंभादी तेसु जं अणाभोगेणं
YYYYYYYYYYYYYYYYYYYYYY
KAAKAARAAAAAAKAAKKA AAI
॥२१॥
For Private And Personal use only
Page #54
--------------------------------------------------------------------------
________________
ShriMahinyaJain.rachanaKendra
Acharyn Shri Kasagar
Gyanmand
श्रावकाणामावश्यकानि
श्रीविचारा-Sआभोगेण वा सहसकारेण वा पट्टितं वितह वा प्ररूवितं तस्स पडिकमणमिति ते पजेति, तिरिएमु माइलया०, माणुस्सगा देविगा मृतसंग्रहे
दि देऊ न इच्छिजंति, माणुस्सदुग्गतिदेवदग्गतिहेऊ वा जे एतेसु पडिकमति, एयं भावपडिकमणं, एवं पुण तिविहं तिदिहेण पडिक-14 ॥५२॥
। मियब्वं' प्रतिक्रमणनियुक्तिचूणा, उत्तराध्ययने च सकलव्रतानिचार पिधानरूपमुच्यते, तथाहि-'पडिक्मणेणं भंते! जीवे किं जणयह?, पडिकमणेणं वयछिडाई पिहेइ, पिहियवयछिदे पुण जीवे निरुद्वासवे असबलचरिने अहसु पबयणमायासु उवउत्ते अपु-|
हने सुप्पिणिहिए विहरई' उत्त २९ सत्रं, एतत्तिर्यथा-एतद्गुणस्थितेनापि मध्यमतीर्थक्रतां तीथें स्खलितसंभवे पूर्वपश्रिमयोस्तु | वातदभावेऽपि प्रतिक्रमितव्यमिति प्रतिक्रमणमाह-प्रतिक्रमणेन-अपराधेभ्यः प्रतीपनिवर्तनात्मकेन बताना-प्राणातिपातनिवृत्यादीनां
छिद्राणि-अतिचाररूपाणि विवराणि व्रतच्छिद्राणि पिदधाति-स्थगयति अपनयतीतियावदित्यादि तथा यश्च कश्चिद्वक्ति-धूलगं पाणा| इवायं समणोवामओ पञ्चक खाति, से य पाणाइवाए दुबिहे पन्नने, तंजहा-संकप्पओ य आरंभओ य, तत्थ समणो० संकप्पाओ जावजीवाए पथक्खाति, नो आरंभो, लगपाणाइवायवेरमणस्स ममणोवासपणं इमे पंच अइशारा जाणियब्वा, न समायरियब्वा, नंजहा-बंधे बधे छविच्छेए अइभारे भनपाणयुच्छेए इत्यादिप्रत्याख्याननियुक्त्यालापकैः निर्विवादं मूलागमभृतः मकलब्रतातिचाराः प्रतिक्रम्यन्त इति तदविचारितभापित, यतस्ते द्यालापकाःप्रत्याख्यानरूपाः, नचानागतकालविषयमिति, प्रतिक्रमणं स्वतीतकालविषय, तथाहि-तस्य त्रिकालभाविनोऽधिकृतप्राणातिपातस्य संबंधिनमतीनमवयवं, न तु वर्तमानमनागतं वा, अतीत
स्वव प्रतिक्रमणान , भदंतेति गुर्वामंत्रणं प्राम्बत , प्रतिक्रमामि-मिथ्यादुष्कन नत्र प्रयच्छामीति' पाक्षि० वृत्तिः, सामान्यशब्दअवाश्रयणान त्रिकालविषयमपि, तथा पडिकमणं पडिकमी पडिकमियर्व च आणुपृथ्वीए। तीण पचुप्पये अणागते व कालंमि
yyyyyyyyYVVVVVS
AAAAAAAAAAAAAX&&&&&A
॥५२॥
For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥५३॥
श्रावकाणामावश्यकानि
KARAAABXANAXXARXARRAK
॥१॥' आव० खर्व, एतदृश्येकदेशः, आह-प्रतिक्रमणमतीतविषयं यत उक्तं-'अतीतं पडिकमामि पट्टप्पानं संबरेमि अणागय पच्चक्वामिति तत्कथं कालत्रये युज्यते इति उच्यते. प्रतिक्रमणशब्दो हावाशुभयोगविनिवृत्तिमात्रार्थः सामान्यशब्दः परिगृह्यते, तथा च पापरूपेऽतीतविषयं प्रतिक्रमणं निन्दाद्वारेणाशुभयोगनिवृत्तिरेव, ग्रन्युपनविषयमपि संवरद्वारेणाशुभयोगनिवृत्तिरेव, अनागतविपयमपि प्रत्याख्यानद्वारेणाशुभयोगनिवृत्तिरेव, न दोष इति गाथाक्षरार्थः । प्रति० संग्रहणिवृत्ती, प्रतिक्रमणं सर्वत्रातीतविषय, संवरणप्रत्यासयानयोगी त्रिकालविषयावपि दृश्येने, प्रत्याख्यानं त्वनागमविषयमत्रेक्ष्यते" इति, किंच-यत्तेषामालापकानां मिथ्यादुष्कृतादियोजनेन प्रतिक्रमणयप्रसमारोप्यते तदपि न युक्तं, स्यमतिकल्पितत्वात , अपरंच-तथा स्वमतिकल्पने 'अहीणक्खर मित्यादिनाऽनुयोगद्वारादिपु या खत्रपाठशुद्विरुक्ता मा कथं स्थान ?, म्बमतिकल्पकानामतिवैचित्र्येण नियतैकपाठासंभवादिति, तथा| ननु प्रतिक्रमणसत्राणि केन कृतानि ? स्थविरविरचितानीति पश्यामः, तथाहि-'अक्खरसनी' इत्यादिगाथायां तथाङ्गप्रविष्टं गणध-| रकृतमाचारादि अनङ्गप्रविष्टं तु स्थविरकतमावश्यकादि' आव० वृ०, ननु-केणंति अत्थओ तं जिणेहिं सुत्तओ गणहरेहि, तदिति |
सामायिक, इत्यावश्यकवचनेन सामायिकादिसत्राणां गणधरकतत्वात् स्थविरकृतत्वमुच्यमानं कथं संगतं स्यादिति चेद् ,उच्यते, अङ्गवाप्रविष्टकदेशोपजीवनात् श्रुतस्थविरा यद्विरचयन्ति तदनंगप्रविष्टं कथ्यते, तथाहि-पायदुर्ग जंघोरुगायदुगद्धं च दो अबाहू अ । गीवा सिरं च पुरिसो चारसअंगो मुअविसिट्टो ॥१॥ श्रुतपुरुषस्यांगेषु प्रविष्टमंगप्रविष्टं, अंगभावेन व्यवस्थितमित्यर्थः, यत्पुनरेतस्यैव द्वादशांगात्मकस्य श्रुतपुरुषस्य व्यतिरेकेण स्थितमंगवायमेव व्यवस्थितं तदनंगप्रविष्टं, अथवा यद्गणधरदेवकृतं तदंगप्रविष्ट,मूलभूतमित्यर्थः,गणधरदेवा हि मूलभूतमाचारादिकथुतमुपरचयन्ति, तेषामेव सर्वोत्कृष्टश्रुतलब्धिसंपन्नतया तद्रचयितुमीशत्वात् ,न शेषाणां,
SKKKKAKKAKKAKKAKKAKKAI
२३॥
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Va
i n Archana Kenden
Acharyn Shri Kasagar
Gyanmand
श्रीविचारा- मृतसंग्रहे ॥५४॥
MATRAXXARARARARAAAAAA
ततस्तत्कृतं मूलभूतमित्यंगप्रविष्टमुच्यते, यत् पुनः शेषैः श्रुतस्थविरैः तदेकदेशमुपजीव्य विरचितं तदनंगप्रविष्ट, अथवा यत् । श्रावकाणा
मावश्यसर्वदेव नियतमाचारादिकं श्रुतं तदंगप्रविष्ट, तथाहि-आचारादिकं श्रुतं सर्वेषु क्षेत्रेषु सर्वकालं चार्थक्रमं चाधिकृत्य एवमेव व्यवस्थित
कानि ततस्तदंगप्रविष्टमुच्यते, अंगप्रविष्टमंगभूतं मूलभूतमित्यर्थः, शेषं तु यत् श्रुतं तदनियतमतस्तदनंगप्रविष्टमुच्यते, उक्तं च-'गणहरकयमंगकर्य जं कय थेरेहिं बाहिरं तं तु । निययं बंगपविट्ठ अणिययसुय बाहिरं भणियं ॥१॥ नंदिवृत्तौ प०१६९ । इयाणिं अंगपविट्ठ बाहिरं च दुभिवि भण्णांति, अंगपविटुं आयारो जाव दिडिवाओ, अणंगपविट्ठ २ आवस्सगंतव्वतिरिनं च, आवस्सगं सामा
इयमादीयं पचक्खाणपञ्जवसाणं, बतिरित्तं २ कालियं उक्कालियं च, तत्थ उकालियं अणेगविह. तं-दसवेयालियं कप्पियाक-13 | प्पिय एवमादि, कालियंपि अणेगविहं, तं०-उत्तरायणाणि एवमादि, इत्थ सीसो आह-जइ दिष्टिवाए सव्वं चेव वयोगतमथि |तो तस्स एव एगस्स परूवणं जुजति, आयरिओ आह-जतिवि एवं तहावि दुम्मेहअप्पाउयाधिमादीणि य कारणाणि पप्प से| सस्स य परूवणा कीरत्ति'ति आव ० प०१९, गणहरथेरकर्य वा आदेगा मुकवागरणओ बा। धुवचलबिसेनओ वा अंगा| गंगेमु णाणनं ॥१॥ गणहरकतं अंगपबिटुं गगहरकतातो चेव थेरनिव्वद अंगवाहिरं, किंच-आदेमा जहा अजमंगू तिविहं संखं इच्छति एगभवियं बद्धाउयं अभिमुहनामगोय, अञ्जसमुद्दा दुविहं-बद्धाउयं अभिमुहनामगोनं च, अञ्जमुहत्था एग अभिमुहनामगोयं इच्छति, मुक्वागरणा जहा वरिस देव कुणालाए, मरुदेवा अणादिवणस्सइकातिया, एते आदेसा, मुकवागरणा अंगवाहिरा. अहवा धुवा वारस अंगा चला पइण्यागा, कदाइ निजहंति कदाइ नवीत्यर्थः, एस अंगाणंगेमु विसेसो,आह-दिडिवाए सबमेव व
॥५१॥ वायोगतमोतरति किनिमित्तं निजहणा?, उच्यते, 'जति विय भूयावाए सबस्स वयोगतस्य ओयारो। निजहणा तहाविहु दुम्मेहे|
AAKAMKAKKAAAAAKARKARK
For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- वएप्प इत्थी य ॥१॥ भूतावातेत्ति-दिट्ठीवाण, कल्पपीठभाष्यचूर्णा,एवं चागमस्वरूपे स्थिते दशवकालिकादीन परिमितानेव ग्रन्धान्
श्रावकाणामृतसंग्रहे । विमुच्य शेषाणां साधुप्रतिक्रमणसूत्रपाक्षिकसूत्रादिबहुग्रन्थानां विरचयितारः केपि श्रुतस्थविरा नामग्राई न थ्रयन्ते तथापि सर्वेऽपि
मावश्य॥८५॥
| ते ग्रन्थाः प्रमाणमेच, एवं तेषामेव श्राद्धप्रतिक्रमणसूत्रादीनामपि निर्यहकश्रुतस्थविरनामापरिक्षानेऽप्यागमत्वं प्रमाणत्वं चाबिकलमेवो-| कानि भयत्रापि प्रामाण्यहेतूनां समानत्वात् , एवं च गणधरकृतमुपजीव्य श्रुतस्थविरविरचितत्वादावश्यकादिसकलानंगप्रविष्टश्रुतस्य स्थविरक
तस्वमपि सिद्धान्तेऽभ्यधायीति तात्पर्यार्थः, तथा सम्यक्सिद्धान्तहृदयवेदिभिः पूर्वबहुश्रुतैरपि श्रावकाणां प्रतिक्रमणाद्यावश्यक सिद्धाधन्तोपदिष्टतया भणितं, तथाहि नवाङ्गीवृत्तिकारश्रीअभयदेवमूरयः, किं च-'सबंति भाणिऊणं विरई खलु जस्म सव्विया नस्थि । सो
सबबिरइवाई चुकह देसं च सव्यं च ॥१।। इत्यनया गाथया सामायिकसूत्रं सर्वशब्दवर्ज श्रावकस्सोक्तं १,चतुर्विशतिस्तवस्तु सम्यग्दनिशोधकासम्यगदर्शनस्य च श्रावकस्यापि शोधनीयवात कविशेपस्य चानभिहितत्वादाचरितत्वाचोपपन्न एवास्य.किंच-र्यापथि-I काप्रतिक्रमणस्य गमनागमनशब्देन भगवत्यां शंखोपाख्यानके पुष्कलिश्रावककृतत्वेन दर्शितत्वात् ,गमनागमनशब्दस्य र्यापथिकापर्यायतया भगवत्यामेव तेषु तेष्वाख्यानकेष्बोधनियुक्तिचूण्यां च प्रसिद्धत्वात् ,तदीर्यापथिकाकायोत्सर्गे च चतुर्विशतिस्तवस्य प्रायश्चिन्तनीयत्वाचासौ सिद्ध इति २ वन्दनकमपि गुणवत्प्रतिपत्तिरूपत्वाद्गणवत्प्रतिपत्तिवावकस्याप्यविरुद्धत्वात् कृष्णादिमिथ तस्य प्रवर्ति-जा तत्वात् संगतमेवास्थ, ननु 'पंचमहब्बयजुत्तो अणलस माणपरिवञ्जियमई य । संविग्गनिजरडी कियकम्मरो हवइ साह ।।2।। नि अनया नियुक्तिगाथया साधुग्रहणेन श्रावकस्य व्यवच्छेदान्न संगतं तस्य वंदनक, नैवं, यतः साधुग्रहणं तत्र तदन्यवंदनकोपलक्षणार्थ, पानी नतु श्रावकव्यवच्छेदान संगतं तस्य वंदनकं, यदि तु व्यवच्छेदार्थमभविष्पत्तदा साव्या अपि व्यवच्छेदोऽभविष्यत् , न चासौ संगतः ॥१५॥
AAAAAAAAAAAAT AARAAT
KAAAAAAAAAKAAAAAKAL
For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रावकाणामावश्यकानि
श्रीविचारा- मातुविशेषेण चन्दनकनिषेधात् , यदाह-मायरं पियरं वादिः, जिगं वावि भायरं । किनकम्मं न कारिजा, सब्वे राइणिए तहा ॥१॥ मृतसंग्रहे 'पंचमहब्बयजुत्तो' अनेन यथा पंचमहाव्रतग्रहणादनुव्रतयुक्तव्यवच्छेदस्तथा पंचग्रहणाचतुर्महाव्रतयुक्तस्य मध्यमतीर्थमाधोरपि व्य॥५ ॥
विच्छेदः स्यान , न चैतदिष्टमित्यतो निर्विशेष वंदनकमपीति ३१ प्रतिक्रमणं तु सामान्यत ईर्यापथप्रतिक्रमणभणनेनैव सिद्धं, अथ विचि
त्राभिग्रहवतां श्रावकाणां कथमेकेन प्रतिक्रमणमत्रेण तदुपपद्यते ?,यतोऽप्रतिपन्नान्यतरव्रतस्य तदतिचारासंभवस्तदसंभवे च तदुचारणमसंगतमेव, अन्यथा महाव्रतातिचाराणामप्युचारणप्रसङ्ग इति, नैवं, अप्रतिपमान्यतरवतस्यापि तदतिचारोचारणतः श्रद्धानादि.
विषयस्य प्रतिक्रमणस्यानुमतत्वाद्, यत उक्तं-'पडिसिद्धाणं करणे किचाणमकरणे य पडिकमणं । असद्दहणे य तहा विवरीयपरूश्रावणाए य ॥१॥" अत एव माधुरप्रतिप्रन्नाखप्युपासकभिक्षुप्रतिमासु 'एगारसहि उवासगपडिमाहि, वारसहि मिक्खुपडिमाहि' इत्येवं
प्रतिक्रामति, ननु यद्येवं तदा साधुप्रतिक्रमणमत्रेणेव प्रतिकामन्तु,को वा किमाह ?,केवलं श्रावकप्रतिक्रमणमूत्रमणुव्रतादि विषयप्रतिपिद्धाचरणस्य प्रपंचाभिधायकत्वाम्योपयोगतममिति तेन ते प्रतिक्रामन्ति, ननु साधुप्रतिक्रमणादिन्नं बायकप्रतिक्रमणसूत्रमयुक्तं नियुक्तिभाष्यचूादिभिरतंत्रितत्वेनानापरवान , नवं, आवश्यकादिदशशाखीव्यतिरेकेण नियुक्तीनामभावेनौपपातिकाघुपांगानां च | चूयभावेनानार्षत्वप्रसङ्गात . तत: प्रतिक्रमणमप्यस्ति तेषां ४ । कायोत्सर्गम्तु ईर्यापथप्रतिक्रमणात् पंचमप्रतिमाभणनात्सुभद्राश्रावि| कादि निदर्शननश्च श्रावकस्य विधेयतया प्रतिपचव्यो, यदि हि माधवोऽपि भंगभयात साकारं कायोत्सर्ग प्रतिपद्यन्ते नदा गृहिभिः सुतराममौ तथा प्रतिपत्नव्यः, साध्यपेक्षया नेपामनष्टिकत्वादिति ५ | एवं प्रत्याख्यानमपि, ननु परिष्ठापनिकादयः आकाराः साधू| नामेव घटन्ते, ततो गृहिणामयुक्त मेनन , नैवं, यतो यथा गुर्वादयः परिष्ठापनिकस्यानधिकारिणोऽपि तथा भगवतीयोगवाहिनो
YYYYYYYYYYYYYYYYYYY
AXARARAAAAAAAAAAA
॥५६॥
For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ।।५७॥
वर्धमानस्तुतयः
NAAAAAAAKAAMAKKAKAA6I
गृहस्थसं सृष्टायनधिकारिणोऽपि पारिष्ठापनिकाकारोच्चारणेन प्रत्याख्यान्नि.अखंडं मत्रमुचारणीयमिति न्यायात् ,एवं गृहस्थानामपीति नदोषः । तस्मात् पद्विधावश्यकमपि श्रावकस्थास्तीति प्रतिपत्तव्यमित्यलं विस्तरेणेति गाथार्थः ४४ ॥ प्रथमपंचाशकवृत्तौ ।। श्रीमुनि
चन्द्रमरिश्रीहेममूरिश्री विजयसिंहरा रिश्रीदेवेन्द्रमरिप्रमुखालब्धसंख्यपूर्वबहुश्रुतसंविनविरचितेपु योगशासदिनकत्यवृश्यादिबहुप्रकारणेप्यपि श्रावकाणां प्रतिक्रमणं माक्षादुक्तमस्ति ।। इति श्रावकाणां प्रतिक्रमणविचार:६॥
वर्धमानस्तुनयः नाओ य थुईओ एगसिलोगादि वहूतियाओ अ अक्खरादीहिं वा सरेण वा वर्र्तण तिण्णि भणिऊणं ततो पाओसियं करिति,प्रभातावश्यक तु पच्छा निधि श्रुतीओ अप्पसद्देहिं तहेव भष्णंति जहा घरकोइलियादी सत्ता न उहिति,कालं वंदित्ता निवेटिंति, जइ चेइयाणि अस्थि तो वंदंति" आव ०५३८२,'आवासय काऊणं जिणोबइदं गुरुवएसेण । तिण्णि थुती पडिलेहा कालस्स विही इमो तत्थ ।।१।। आवश्यके निशीथे व्यवहारे च, अत्र चूर्णि:-जिणेहिं गणहराणं उबदिई,ततो परंपरएण जाव अम्हं गुरूव | एसेण आगनं काउं आवस्मगं अण्णे निष्णि थुतीओ करिति, अहबा एगा एगसिलोगिया- तेसि समसीए कालबेलापडिलेहणविही इमा कायव्या" आव० चू निशीथ०3०१९ चूणों च, जिणेहिं उवदिटुं गणहराणं, गुरूवएसेणंति-अम्हं आयरिउवज्झाएहिं जहा| उबदिट्ट तिणि थुतीओ पढमा एगसिलोगिया चिनिया बिसिलोगिया ततिया तिसिलोगिया" व्यव० चू० उ ७, "प्रतिक्रमणप-| रिसमाप्तौ ज्ञानदर्शनचारित्रार्थ स्तुतित्रये दत्ते सति एतेषां मुखवखिकादीनां प्रत्युपेक्षणासमात्यनन्तरं यथा सूर्य उद्गच्छत्येष प्रत्युप्रेक्षणकालविभाग" इति ओघ वृत्तौ पत्र ९९, इह यात्रिश्लोकिकाद्याः स्तुतयो याश्च पदाक्षरादिमिर्वर्द्धमाना वर्द्धमानस्वरेण वा भणनीया उक्ताः सन्ति ता नामग्राहं काप्यागमचूर्णिवृश्यादौ न दृश्यन्ते, परमाचार्यपरंपरागतं 'नमोऽस्तु वर्द्धमानाये'त्यादि 'वि
AAAAAAAAAAAAAAAAAAZ
|
॥
७॥
For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥५८॥
बादश्रुतंदवादिकायोत्साः
AAKAAAAAAAAAAAAAAAAKATA
शाललोचने'त्यादि 'संसारदावे'त्यादि च पृथक पृथक स्तुतित्रयं, पादाक्षरादिवृद्धा बद्धमानस्वरेण भयंते इति, यच 'तित्थयरे भगवंते' इत्यादिस्तुतित्रय केनचिगण्यते तत्पदाक्षराभ्यामपि बर्द्धमानं नास्तीतिज्ञेयमिति ।।इतिश्रीवर्द्धमानस्तुतित्रयविचारः
श्रुतदेवतागुत्सर्गाः-आयरणा मुयदेवयमाईणं होइ उम्सग्गो।।४८९||वृत्तिः-आचरणदानीं श्रुतदेवतादीनां भवति कायोत्सर्गः, आदिशब्दात् क्षेत्रभवनदेवतापरिग्रह इति गाथार्थः,पंचवस्तुकवृत्तौ श्रीहारिभद्रीयायां,श्रीवीरनिर्वाणात वर्षसहमे पूर्वश्रुतं व्यवच्छिन्नं, श्रीहरिभद्रसूरयस्तदनु पंचपंचाशता वषदिवं प्राप्ताः,ग्रन्थकरणकालाचाचरणायाः पूर्वमेव संभवात् श्रुतदेवतादिकायोत्सर्गः पूर्वधरकालेऽपि संभवति स्मेति,तथा श्रुतदेवतादिकायोत्सर्गकरणं सम्यग्दृशान युज्यते इति यस्य कस्यचिद्वचनं तद्धि न युक्तं,आगमे तस्योपदिष्टत्वात् , तथाहि-"चाउम्मासिय बरिसे उस्सग्गो खित्तदेवताए । पक्खिय सिजमुरीए करिति चस्मासिए वेगे ॥शा आव० कायोनियु०. "चाउम्मासिय संवच्छरिएसु सम्वेऽवि मूलगुण उत्तरगुणाणं आलोयणं दाऊण पडिकमंति, खित्तदेवताए य उस्मग्गं करिति, केड पृण चाउम्मासिगे सिजादेवताएवि काउस्सग्गं करिति" आव० वृ०,'चाउम्मासिए एगे(हिं उबस्सयदेवताए काउस्सग्गो कीरति,संबच्छरिए खित्तदेवयाएबि कीरति अम्भहिओ" आव:चूतथा श्रुतदेवतायाश्चागमे महती प्रतिपनिदेश्यते, नथाहि'सुयदेवयाए आसायणाए' सुतदेवता जाए मुयमहिडियं तीण आसातणा, नन्थि सा, अकिंचित्करी बा, एवमादि" आव० चूक, 'जा दिहिदाणमित्तेण देड पणयाण नरसुरसमिद्धि। सिवपुररत्थं आणारयाण देबीइ तीइ नमो।।१"आराधनापताकायो, यत्प्रभावादवाप्यन्ते, पदार्थाः कल्पनां विना। सा दंवी संविदे नस्तादस्तकल्पलतोपमा ॥१॥ उत्तरा० बृहदृ० 'प्रणिपत्य जिनवरेन्द्रं वीरं श्रुतदेवतां गुरुन् साधन' आव० दत्तौ, 'यस्याः प्रसादमतुलं संप्राप्य भवन्ति भव्यजननियहाः । अनुयोगवेदिनस्तां प्रयतः थुन
AASAAAAAAAAAAAAAAAAACKE
।।५८॥
For Private And Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥५९||
AAAAAAAAAAAAAAAAAAA&&&
देवतां बन्दे ॥१॥' अनुयोगपत्तौ "पंचविहायारविसुद्धिहेतुमिह माहु सावगो बावि । पडिकमणं सह गुरुणा गुरुविरहे कुणइ इको-1 श्रुतदेवाऽवि ।।१।। बंदित्तु चेहयाई दाउं चउरादिए खमासमण । भृनिहिय सिरो सयलाइयारमिच्छुकडं देइ ।।२।। मामाइयपुवमिच्छामि RT दिकायोठाइउ काउस्मग्गमिचाइ इत्यादिगाधाः १२, पुण पणवीसुस्सास उस्सगं कुणइ पारण विहिणा । तो सयलकुस लकिरियाफलाणा त्सगाः सिद्धाण पदइ थयं ॥१॥ अह मुयसमिद्धिहेउं सुयदेवीए करेइ उस्सग्गं । चितेइ नमुकार मुणइ य देह य तीइ थुई ॥ १५ ॥ एवं खित्तमुरीए उस्सग्गं कुणइ सुणइ देइ थुई । पढिऊण पंचमंगलमुत्रविसइ पमज संडासे । १६।। पुष्वविहिणेच पेहिय पुति दाऊण वंदणं गुरुणो। इच्छामो अणुसहिति भणिय जाणूहि तो ठाइ ॥१७।। गुरुथुइगहणे थुइ तिण्णि बद्धमाणक्खरस्सगे पदइ । सक्कन्थयं थर्व पदिय कुणइ पच्छित्तउस्सगं ॥१८॥ एवं ता देवसियं राइयमवि एवमेव नवरि तहिं । पढमं दाउं मिच्छामि दुकडं पदइ | सकथयं ॥१९|| उट्ठिय करेइ विहिणा उस्सग्गं इत्यादि गाथाः २६, इच्छामो अणुसहिति भणिय उवविसिय पहइ तिण्णि थुई। मिउसदेणं मक्कथयाइ तो चेइए वंदे ॥२७।। अह पक्वियं चउद्दसिदिणंमि पुच्वं व तत्थ देवसियं । मुर्ततं पडिकमिउं तो सम्ममिमं कम कुणह ॥२८॥ महपोती वंदणय संबद्धाखामणं तहाऽऽलोए। बंदण पत्तेयं खामणं च वंदणयमह मुत्तं ॥२९|| मुत्तं अ
भडाणं उस्सग्गो पुत्ति बंदणय तहय। पतियखामणय तह चउरो छोभवंदणया ॥३०॥ पुष्यविहिणेव सवं देवसियं बंदणाह | तो कुणइ । सिजमुरी उस्सग्गे नेओ संतित्थयस्स पढणे य ॥३॥ एवं चिय चउम्मासे वरिसे उ जहकर्म विही पणेओ । पक्षियच| उमासवरिसेसु नवरि नामस्स नाणतं ॥३२॥"योगशा० तृ० प्र० वृत्तौ, श्रुतदेवतादिकायोत्सर्गविचार:८॥ I तथा “ओघाडपोरिसिं जा राइयमावस्सयस्स चुण्णीए । ववहारामिप्पाया भणंति पुण जाब पुरिमहूं ॥२॥" पाक्षिकसप्तयां, ॥५९॥
AAAAAAAAAKAAKASAKARMA
-
For Private And Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahava Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे ॥६०॥
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
एवं दिवसओ बंदणगविहाणं भणियं, रतिमाइसुवि जेसु टासु दिवसग्गहणं तत्थ राइगादी भाणियव्वा, पादोसिए जाव पोरि सीओ, २ न उघाडइ ता देवसियं भण्णति, पुव्वण्हे जाव पोरिसी न उग्वाडति ताव राड्यं " ति आव० चू० अध्य० ३५० ३६० 'बीपि वसंताणं' इत्यादि 'अह हत्थसयस्स बाहिं बसही लद्धा ताहे आयरियमगासे आलोहत्ता सकाए वसहीए वैयालियावस्सयं करिंति, गोसे आवासयं काउं आयरियसगासे गंतुं आलोइत्ता पञ्चक्खाणं गिष्हंति, दूरेति-जति अण्णगामे ठिता होऊ ताहे जदि गुरुसगासे ऐतर्जतगाणं पोरिसीभंगो ण हुआ ताहे उग्घाडाए पोरिसीए आगंतुं आयरियसगासे आलोएंति, पञ्चक्खाणं पुरिमडिया गिव्हंति, एवं दूरडियाण अविसेसियं भणियं, कई पुण विसेसितंति ?, तेसि अत्थि कोति गीयत्थो सहाओ तो ते अगीया तस्सेवंतिए आलोएंति, जो सो गोतो उघाडाए पोरसीए गुरुसगासमागंतुं वियंडेति, अह नत्थि कोति तेसिं गीयत्थो ताहे उग्घाडाए पोरिसिए गुरुसगासमागंतुं पत्तेयं २ आलोएंति दूर इति वर्तते, जदि दूरे वसही लढा हुआ तत्थ जड़ इमं हुआ एंताण य जंताण य पोरिसीभंगो ततो गुरू वयंति धेरे अजंगमंमि व मज्झरहे बावि आलोए, जदि उग्घाडपोरसीए इंतजंताण पोरसोभंगो भवति तो आयरिएण चैव अकयसुयाणं सगासं गंतव्यं, अह आयरिओ वुट्टत्तणेणं गेलणेण वा न सक्केति गंतुं ताहे अघडसुया मज्झ आयरियसगास मागंतु आलोएंति" व्यव० भाग्यचूणी, इह मध्याह्नेऽपि रात्रिकालो चनमुक्तं, मध्याह्नशब्दार्थः पौरुप्यनन्तरकाले प्रयुक्तो दृश्यते, तथाहि पडिलेतचिय बेटियाओ काऊन पोरिसि करिति । चरिमा उग्गाहेउं सुना मज्झण्डे वञ्चति ||१|| ओघ० सूत्रे, इह च देवसिकादीनामयं कालनियमः, यथा देवसिकं मध्याह्नादारभ्य निशीथं यावद्भवति, रात्रिकं निशीथादारभ्य मध्याहं यावद्भवति, पाक्षिकचातुर्मामिकसांवत्सरिकाणि पक्षायन्ते भवन्ति" योगशास्र० प्र० वृत्तौ इति रात्रिकदैव सिककालविभागः ९॥
For Private And Personal Use Only
AAKAR
९ रात्रिकदेवसिक
कालः
॥६०॥
Page #63
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥६ ॥
KKAAKAAAAAAAAKAARREAR)
उजितादिस्तुतिः-यत्कत्रिदाह-सिद्धस्तवस्तुतित्रयानन्तरं 'उजितसेलसिहरे' इत्यादिस्तुतिद्वितयभणनं यत्सर्वत्र रूह तन्न श्रुतसंमतमिति, तदयुक्तं, बहुश्रुतस्तस्य श्रुतसंमतत्वभणनात् , तथाहि-नव अहिगाग इह ललियवित्थरावितिमाइअणुसारा । तिष्णि | सुयपरंपरया वीओ दसमी इगारममो ।।४६।। प्रयो बहुश्रुतपरंपरया, द्वितीयो 'जे अईया सिद्धा' इति, दशमः 'उजिनसेल' इति,
एकादश 'चत्तारि अट्ठ'इति, 'आवस्सयचुण्णीए जं भणिय सेसया जहिच्छाए । तेणं उजिताइबि अहिगाग मुयमया चेव ॥४७॥ द्राश्रीदेवेन्द्रगरिकतभायेपु, 'इकोऽपि नमुकारो' गाथासूत्रं ओपओ किर कंट, विभागतो पुण अणेगनयभंगगमगहणं गुरु भणंतित्ति,
तिण्णि सिलोगा भणंति, मेमा जहिच्छाप" आव: च. अध्य. ५ पत्र ४८१, एतास्तिनः स्तुतयो नियमेनोच्यन्ते, केचिदन्या अपि पठन्ति, न च तत्र नियमः" आव० ० "एतास्तिस्रः स्तुतयो नियमेनोच्यन्ते, केचिच्चन्या अपि पठन्ति. न च तत्र नियम इति न तयाख्यान क्रिया" ललितविम्तरायां, एतालिम्घः स्तुतयो गणधरकतत्वानियमेनोच्यन्ने, केचिचन्या अपि स्तुनीः पटंति. यथा 'उजितमेल' इत्यादि" योगशात. प्र. वृत्ती, अत एषा स्तुनिर्णिकागदिभिः 'मेसा जहिच्छाए' इत्यादिवचनादम्तिवेन यथायोग कथनीयत्वेन चोपदिष्टाः गीतार्थपूर्वाचार्यसंप्रदायागताश्च तस्मात् संमता इति उजितसेलस्तुतिद्वयवि०१०॥
ननु वैयाश्रयकरादीनां कायोत्सर्गकरणं सम्यग्दृशानामनुचितमिनि, नवं, ललितविस्तराख्यचैत्यवंदनामूलवृत्तौ बहुश्रुतकृतप्रकरणेष्वपि च चैत्यवंदनप्रतिबद्धं सर्वत्र व्याख्यानावसरे तस्योक्तत्वान् , यथा "उचितेधूपयोगफलमेतदितिज्ञापनार्थ पठन्ति-वेयावचगगणं यावद्रोसिरामि' व्याख्या पूर्ववत, नवरं वैयावृत्यकराणां-प्रवचनाथं व्यापृतभावानां यक्षाम्रकुष्मांड्यादीनां शान्तिकराणां क्षुद्रोपद्रवेषु सम्यग्दृष्टीनां सामान्येनान्येषां समाधिकराणां स्वपरयोस्तेपामेव, स्वरूपमेतदेवैपामिति पद्धसंप्रदायः, एतेषां संबं
AAAAAAAAAAAAAAAAAAZ
॥६
॥
For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे ॥६२।।
KAAKXZXEXKAHAKAKKAKAT
धिनं, सप्तम्यर्थं पष्ठी, एतद्विपर्य-एतानाधित्य करोमि कायोन्मग, कायोत्सर्गविस्तरः पूर्ववत , स्तुतिध नबरमपा वैयावृयकराणां,
बा११.१२. तथा तद्भाववृद्धरित्यभिप्रायः" ललितविस्तग़यां, उचितेष्वौचित्यन प्रनिरिति ज्ञापनार्थ पठति पठन्ति वा वेयावश्चगराणं करेमि |
यावृत्यस्तु
तित्रयकाकाउस्सगं, वैयाकृत्यकराणांप्रवचनार्थ व्यापूतभावानां गोमुखयक्षप्रभृतीनां शान्तिकराणां सर्वलोकस्य सम्यगदृष्टिविषयसमाधिक । योन्मगों राणां एषां संबन्धिन-पष्ठयाः सप्तम्यर्थत्वादेन द्विपयमेतान वाश्रित्य कगेमि कायोत्सर्ग" योगशालतप्रवृत्ती ललितविम्लगतेच मूलसूत्रप्रतिवद्धत्वेनावश्यकवृत्यादीनामिवागमत्वं मन्तव्यं, तथाविधदेवतानिमित्तं च पूर्वश्रुतधरैरपि कायोन्मर्गः कृतः श्रूयते, | यथा “तस्थ य अब्भासे अन्नो गिरी, तं गया, तत्थ देवयाप काउस्सग्गो की, या अम्भुट्टिया, अणुग्गहोनि, अणुनाय" आव० न०प० २१९, अत्र श्रीव चस्वामिभिः, गोष्ठामाहिल प्रबंधे श्रीसंपेन मुभद्रया मनोरमया च देवताकते कायोत्मगः कुन:, शुद्रमम्यन्यधारिणा ते इति वैयाक्यकरादिकायोत्मर्ग. वि. ११॥
ननु कल्पभाग्यादौ यतीनां स्तुतित्रयेणेव चैत्यवन्दनमुक्तं, नवं, तथाहि-पचिट्ठाण य चेहयवंदणे समोसरण य विधि भणइ-णिम्सकडमणिम्सकडे वात्रि चेतिए मवहिं थुई तिणि । वेलं व चेहयाणि ब नाउं इकिकिया वावि।।।।" कल्यभा००१, जिनायतने बनिन विधेयेत्याधिकारे 'दुभिगंधपरिम्पात्री तणुरपेनडाहाणिया । दुहा बाउवहो चेव, नेणइंति न येइए ॥१॥ तिष्णि वा कट्टए जाच, युईओ तिसिलोइया। ताव तत्थ अणुवाय, कारणमि परेणविधानमा एपा तनुः स्थापितापि दुरभिगंधप्रवदपरिश्राविणी तथा द्विधावायुपथ:-अधोवायुनिगम उच्छासनिगमच, तेन कारणेन चैत्ये-चैत्यायतने साधवो न तिष्ठन्ति, अथवा श्रुतस्तुत्यनन्तरं ॥६२।। तिसः स्तुतीखिश्लोकिकाः श्लोकत्रयप्रमाणा यावत्कर्षन्ति तावत् तत्र-चैत्यायतने स्थानमनुज्ञात"मिति व्यव० ० उ०९पः
SAMBAKAAAAAAAAAAAAAKAAL
For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा मृतसंग्रहे ॥६ ॥
AAAABEERABARARARKAKAL
२७६, पाक्षिकादिपु जिनभवनादौ चैत्यदको गवा यदा स्नानादिदर्शन निमित्तमर्यापथिकी प्रतिक्रम्य विश्राम्यति तदा केवलं गमनमेव प्रतिक्रमणीयं, ततः स्वोपाश्रये प्रत्यायातावागमनं, विश्रमणासंभवे गमनागमनमिति" व्यव: पू०पी: प. ३३, यदिह स्तुतित्रयमुक्तं तत् शेपचैत्यवन्दनमत्रीपलक्षणं,यनोऽत्र नमस्कारशकस्तवचैत्यस्तयादीनि चैत्यवन्दनविधिश्व,अपरं च-तास्तिसः स्तुतयोऽपि नामग्राहं नोक्ताः, अधावश्यकचांदिगतप्रतिक्रमण विधेरनुसारेण लोगस्य पुकरबखर. सिद्भाणं इत्येवंरूपं स्तुतित्रयं यदि संभाव्यत तदा कायोन्सर्गस्य पक्षविंशत्युदामादिमानत्वं प्रसज्येत, तन्ग्रोक्तत्वाविशेषादित्यतः कल्पभाष्यादौ समग्रचैत्यचंदनविधिसंग्रहाभावात् स्तुतित्रयेणव चैत्यवंदनमित्यवधारणं युक्तिरिक्तं, ननु चैत्यवंदने कायोत्सर्गकरणं तस्य चाष्ट्रोच्छासमानत्वं च कुतोऽवगतमिनि?, उच्यते, ललितविस्तरातः, नथाहि-अत्र भावना-कार्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य व्युत्सृजामि-नमस्कारपाठं यावत प्रलंबभुजो निरुद्धवानसरः प्रशस्तभ्यानानुगतस्तिष्ठामि, ततः कायोत्सर्ग करोति, जघ-1 न्यतोऽपि च ताबदष्टोन्ट्रासमान" ललित, उकं च -"उद्देसमुद्देसे सत्ताबीसं अणुनवणियाए । अद्वेव य ऊपासा पठ्वण पडिकमणमाई ॥१।। अत्र अपं न गृहीत इति चेत् न, आदिशब्दावरुद्धत्वाद् ,उपन्यस्नगाथामत्रस्योपलक्षणस्यात् , अन्यत्रापि चागमे एवंविधसूत्रानुक्तार्थसिद्धेः, उक्तं च-"गोसमुहणंतगाई आलोइय देवसिए य अइयारा। हियए ममाणहना हियए दोमे ठविआहि" अत्र मुखवखिकामात्रोक्तेरादिशब्दाच्छेपोपकरणपरिग्रहोऽवसीयते, सुप्रसिद्धत्वात् प्रतिदिवसोपयोगाच न भेदेनोक्त" इति ललितविस्तरायामिति स्तुतित्रपकायोत्सर्गप्रमाणविचारः १२॥
चैत्यवन्दनकायोत्सर्गचेष्टाया अन्ते स्तुतयो या रूढा वर्तन्ते ताः क मन्तीति चेत् , उच्यते, यवागमे चैत्यवन्दनसूत्राणि व्याख्या-
SAXAAAAAAAAAAAAAAAAAA
॥६३|
For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
HARMANA
श्रीविचारा- तानि कायोत्सर्गः तत्प्रमाणादि तद्विधिश्चोक्तस्तत्र, 'अथ सन्ति बहवस्तत एक एव स्तुतिं पठति, अन्ये तु कायोत्सर्गेणैव तिष्ठन्ति मृतसंग्रहे यावत् स्तुतिपरिसमाप्तिः, अत्र चैवं बुद्धा वदन्ति यत्र किलायतनादौ वन्दनं चिकीर्पितं तत्र यस्य भगवतः संनिहितं स्थापनारूपं ॥६ ॥
तं पुरस्कृत्य प्रथमं कायोत्सर्गः स्तुतिश्च, तथा शोभनभावजनकत्वेन तस्वोपकारित्वात् , ततः सर्वेऽपि नमस्कारोचारणेन पारयRन्तीति, कायोत्सर्गचर्चा पूर्ववत् , तथैव च स्तुतिः, नवरं सर्वतीर्थकराणां, अन्यथाऽन्यः कायोत्सर्गोऽन्या स्तुतिरिति न सम्यक, | 1-तथैव च स्तुतियदि पर श्रुतस्य,समानजातीयवृहकत्वाद् ,अनुभवसिद्धमेतत्तज्ज्ञानां.चलति समाधिरन्यथेति प्रकट.ऐतियं चैतदेवमतो न बाधनीयमिति, स्तुतिन नवरमेपा वैयावृत्यकराणां तथा तद्भाववृद्धरित्युक्तपाय, तदपरिज्ञानेऽप्यस्मात् शुभसिद्धाविदमेव वचनं सापक" ललितविस्तरायाम् । अत्रान्त्यवाक्यटिप्पनकमिदं-'तदपरिज्ञाने त्यादि,तवयावृत्यकरादिमिरपरिज्ञानेऽपि कायोत्सर्गः स्यात् . तस्मात कायोन्मत् तस्य कायोन्सर्गकर्तुःशुभसिद्धौ-विनोपशमपुण्यवन्धादिसिद्धाविदमेव कायोत्सर्गप्रवर्तकं वचनं ज्ञापर्क-गमकं | आप्नोपदिष्टत्वेनाव्यभिचारित्यात" ललित टिप्प. श्रीमुनिचन्द्रसारिकते, लहुगा य सपक्वमि गुरुगा परपक्वि उदिसंतम्ग ।
अंगं मुयखधं वा अज्झयणुदेसथुनिमाई ॥१।। यदि विकृष्टं उद्घाटपौरुषीलक्षणे सपक्षे उद्दिशति, संयतः संयतस्योदिशतीत्यर्थः, तदा तस्य प्रायश्चिनं चत्वारो लघुकाः,परपक्ष:-संयतस्य संयती संयत्याः संयत इत्यादि,अङ्गं श्रुतस्कंधमध्ययनमुद्देशं स्तुतिं स्तवं च, | तत्र स्तुतिस्तत्रयोविशेषमभिधित्मुराह-"एगदुगतिसिलोगा युती स अन्नेसि होइ जा सन । देविंदन्थयमाई तेणं तु परं थओ होइ ॥१॥ एकश्लोका द्विश्लोका त्रिश्लोका वा स्तुतिर्भवति, परतश्चतुःश्लोकादिकः स्तवः, अन्येपामाचार्याणां मतेन एकश्लोकादिसप्तश्लोकपर्यन्ता स्तुतिः, ततः परमष्ट लोकादिकाः स्तवाः, यथा देवेन्द्रस्तवादयः, आदिशब्दान कर्मस्तवादिपरिग्रहः, व्यव० भाष्यवृत्ती
AAAANAMMAAAAAAX
TAXAAAKAAAAAAAAAAAAAAA
॥६४॥
For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
श्रीविचारामृतसंग्रहे ॥६५॥
१३ चूलिकस्तुतिः
KAKKAANEMALE685843SAK
उ० ९ पत्र ३७९ कायोत्सगवाष्टोन्डासमात्रः,न त्वत्राध्ययननियमोऽस्ति कार्यात्मग, तां च यर्थक एव ततो "नमो अरिहंताण'मिति नमस्कारेण पारयिस्या यत्र चैत्यवन्दनं फुर्षभस्ति तत्र यस्य भगवतः संनिहितं स्थापनारूपं तस्य स्तुतिं पठति" इत्यादि योगशा वृ० प्र० १०, 'वंदर उभओकालंपि चेइयाई थयथुईपरमो' श्रावको वन्दते उभयकालं चैत्यानि मवाः स्तुतयः चैत्यवन्दनादिप्रतिबद्धकायोत्सर्गपर्यन्तेप याः पश्यन्ते श्रूयन्गे च तत्परमः-जदध्ययनप्रधान'मित्यादि उ० कर्णिकावृत्ती, इरिय नमुकार नमुत्थुण रिहंत शृद्ध लोग मध्यथई । पुकवर धुड सिद्ध वेया नमुन्धु जावंति थय जपची ।।६।। श्रीदेवेन्द्रगरिकृतभाष्येषु 'पारिय काउम्मग्गो परमेट्ठीणं च कयनमुकारो । वेवावञ्चगराणं दिन (ई जक्वपमुहाणं ।। || बागाये, सर्वाध चूलिकास्तुतयः सामा
न्यतोव चतुःसंख्याप्रमाणा भाप्य ०,संघा,अष्टोत्तरशतनमस्काराणामिवापरापराणामपि स्तुतीनां कथने न दोपोऽभुवत्वेनानुPा पदेशः,तथा "आपग्यिपरंपरगण आगये आणुपुब्बीए,जहा वद्धमाणसामिणा मुहमस्स सुद्दम्मेण जंबुनामस्स जाव अम्ह वायणायरिया
आणबीग-कमपडिवाडीग आगतं सुचतो अन्धतो करणतो य" आव० चू०, सर्वबहुश्रुतपरंपरया स्तुतिचतुष्ककथन करणतोइपिसहमति, तदन्यथाकरणे च महान दोपः, नयथा 'रायणियपरिभामी थेरोवघाइए' सम० म०, तथा रानिकपरिभापी-आचार्यादिपज्यपुरुषपरिभवकारी, म चारमानमन्यावासमाधी योज्यत्येव, तथा स्थविरा-आचार्यादिगुरवस्तान आचारदोषेण शीलदोपेण च ज्ञानादिभिर्वोपहन्तीत्येवंशीलः म एव चेति स्थविरोपघातकः ६" सम०, चूलिकास्तुतिचतुष्कविचारः।। इति विचारामृतसंग्रहः श्रीकुलमण्डनसूरिभिरुनः श्रीजिनागमात १३॥ १४ अधिकचत्यवन्दनः-यच्चाह कश्चिन्-श्राद्धानां चैत्यवन्दनं नमस्कारशक्रस्तवप्रमाणमेव नैयाधिकमिति,तन्न,अधिकस्यापि प्र.
TAAREKKKAMERARAAAAAKAL
॥१५॥
For Private And Personal use only
Page #68
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
मृतसंग्रहे
सिद्धत्वात् ,तथाहि-'गंधारजणचदाओ व सावओ पवइयउकामी सध्यतित्थगगणं सब्बग्यणचिंचइयाओ जम्मणनिक्खमणकवलुप्पा-मा१४ अधिः दनिश्वाणभूमी उई पडिनियत्तो पव्ययामित्ति, नाहे मुनं वेयरगिरिगुहाए रिसभादीण सम्वनिन्थकराणं गवरयचिचिझ्याओ कणग-al
कनत्य| पडिमाओ, साहुसगासे सुणित्ता ताओ दच्छामिनि तन्थ उ तिन्थदेवनाराधणं करिना बिहाडियाओ पडिमाओ, नन्थ मो साचओ थयथु
चंदनं तीहिं थूणतो अहोरत्तं निबसिओ" निशी चू. उ०१०,पहजीवनिकायाः पूर्वश्रुतत्वात् पड्डिधावश्यकान्तर्गतम्याच श्रुतस्तबादीनां चैत्यचंदनमूत्राणां पठनं श्राद्धानाश्रित्य निर्विवाद प्रत्तिपत्तव्यं, ननु शऋद्रौपद्यादिभिरक्तप्रमाणमेव कृतं दृश्यने इनि, सत्यं, परं चतिरूपत्वात् तत्रालम्बनहेतुः, किन्तु विहितं. नद्यथा 'नए णं या दोपई गयपरकमा० कग्यलजावक एवं वधामी-नमोन्धुणं अ रिहंतागं भगवंताणं जावसंपत्ताणं, वंदइ नममह ज्ञाता, अध्यः १६,अत्र निर्यथा "तत्र यन्वने चैत्यवन्दनविधिना प्रसिद्धन,नमस्थति-पश्चात् प्रणिधानादियोगेनेति वृद्धाः, न च द्रौपद्याः प्रणिपातदंडकमात्रं चैत्यवन्दननभिहितं मने इति मात्रामाण्यादन्यस्यापि श्रावकादेस्तावदेवेति मन्तव्यं. चरितानुवादरूपन्वादस्य, न चरितानुवादवचनानि विधिनिषेधमाधकानि भवन्ति, अन्यथा मरिकामादिदेववक्तव्यतायां बहूनां शखादिवस्तुनामचनं श्रयने इति नदपि विधेयं स्यात् . किश्च अविरतानां प्रणिपातदंडकमात्रमपि चैत्यवंदनविधिभवति, अन्येषां तथाभ्युपगमः संभाव्यते, यतो बन्दने नमस्पतानि पदद्वयस पृद्धान्तरव्याख्यानमेवमुपदर्शितं जीवाभिगमवचिकृता-"विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषां तथाभ्युपगमपुरम्मरकायोत्सासिद्धे, ततो वन्दते सामान्येन नमस्कगेति-आशयबद्धः प्रीत्युत्थानरूपनमस्कारेणापि". किंच-समगण मावरण य अवस्सकायव्ययं हवइ जम्हा । अतो ॥६६॥ अहो निगस्सा तम्हा आवस्मयं नाम ||१|| जपणं गमणो त्रासमणी वा सावथो वा साविया वा तश्चिने तम्मणे उभओकाले आव
KARAAKAAAAAAAAAAABAR
For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे ॥६७॥
BBAABKAKAR AAAAAAAAAKH
स्सए चिट्ठति तन्नं लोउत्तरिए भावावस्मए' इत्यादरनुयोगद्वारबचनान , तथा 'सम्यग्दर्शनसंपन्नः प्रवचनभक्तिमान पड़ियावश्य-मा१५ द्रव्याकनिरतः पदस्थानकयुक्तश्च श्रावको भवती'न्युमास्वातिवाचकवचनात् आवकम्य पद्विधावश्यकान्तगतं चैत्यवन्दनं सिद्धमेव भवतीतिबाहगाथादि ज्ञाता० . अध्य० १६ पत्र ८६, ननु कतपश्चैत्यन्दनविधिः प्रमिदोऽस्ति ?, उच्यते,यो ज्ञाताधर्मकथाजीवाभिगमवनिकुद्दयां कायोत्सर्गादिगर्भ इहैव पूर्वलिखितः प्रदर्शितो,यश्च विहितःकरणमार्गागनश्च तद्यथा व्याख्यातं प्रणिपातकदंडकमूत्रं "नदेनदसौ साधुः श्रावको वा यथोदितं पठन पंचांगं प्रणिपातं करोति" ललित०, 'श्रावकम्त संपादयन्नप्येती भावातिशयादधिकसंपादनार्थमाह' ललित०, एवं भगवन्तमभ्यर्य-पूजयित्वा ईर्यापथिकीप्रतिक्रमणपूर्वकं शक्रन्तबादिभिर्दडकचत्यवन्दनं कृत्वा स्तवनैः-स्तोत्रैरु. नमः-उनमकविरचितेः स्तुयात्-गुणोत्कीर्तनं कुर्यादित्यादि योगशात प्रकाशत्ती, नथा श्रावकाणां साधूनां चकरूपं सम्यक्वं, ततस्तद्विशुद्धिजनकं जिनवन्दनमपि तुल्ययुक्तिकमेवेति श्रावकाणां चैत्यवन्दनविधिः १४ ।।।
१५शक्रस्तवः-तथा प्रणिपातदंडको 'नमुत्थुणं अरिहंताणमित्यादि 'जियभयाणं' पर्यन्तयखिंशत्पदनमाणो ललितविस्तरायामस्ति, 'जे य अईया सिद्धे'त्यादिगाथादि बहुश्रुतपरंपरागतंप्रणिपात दंडकांने पठ्यते,वीओ सुयत्थयाई अस्थओ अभिओतहिं चेव । साथयंते पदिओ दब्बारिहवसरि पयस्थी॥१॥ भाष्येन चैवं सूत्रसंधानदोषः संभावनीयः,द्वितीयाधिकारस्वेनाभिधानात् ,शकस्तवसंपत्पदाक्षरसंख्यायामगणनाच, यतोऽन्यत्रापि मूलमत्रनियुक्तीनां बहुश्रुतकृत्यभाष्यचादिमिश्रितानां पठनं वाचनं च अजितशान्तिस्तवान्ते 'पक्खिय चाउम्मासे' इत्यादिकियगाथानां भणनं च न विरुद्धमुच्यते, तथा च भगवत्यावश्यकाभिप्रायेणेव नमस्कार भणन्ति ते नमस्कारे चूलिकागाथया संधानमेवाङ्गीकृत्य नवपदात्मकत्वं प्रपेदिरे,किंच कैश्चित 'संपत्ताणं ति पर्यन्तः पथ्यते, तादृशः ॥६७॥
AAAAAAAAAAAAAAAAAAAA
For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
१५ द्रव्याईद्गाथादि
श्रीविचारा-ISशक्रस्तवः कापि मूलमत्रनियुक्तिभाष्यचूर्णीषु न दृश्यते, तथाहि-बहुश्रुतपरंपरागतप्रसिद्धचत्यपन्दनरात्रे 'नमो जिणाणं जियभयाणं' मृतसंग्रहे
इति पदयं तदनु 'जे य अईये'त्यादिगाथाभणनं चाधिकं, कल्पसूत्रे 'जीवदयार्ण दीवो ताणं सरणं गई पइट्ठा नमो जिणाणं ॥६८॥
जियभयाण'मिति पदान्यधिकानि, तथा भगवतीजंबूद्वीपप्रज्ञयावश्यकचूादिष्वपि प्रायः शक्रस्तवस्य यावत्करणेनातिदेशो दृश्यते, यत्रापि च नास्ति तत्रापि कापि कान्यपि पदानि न्यूनानि वापि कान्यपि पदान्यधिकानि दृश्यन्ते, न त्वेनावन्त्येवेति, ननु जीवाभिगमवृत्तौ राजप्रश्नीयवृत्तौ च श्रीमलयगिरिकृतायां 'संपत्तागं'ति पर्यन्तः पाठोऽन्यूनाधिकः प्रती व्याख्यातोऽस्ति,वृत्तिकृतः अतिदेशान् व्याख्यानयन्तो(न्ति)यानालापकानन्यवान्यत्र सूत्रेषु चूर्णीषु च दृष्टा न भवन्ति ते तथैव प्रमाणमेयेति,सत्यं परं प्रष्टच्यमस्ति, ने आलापकास्तथैव प्रमाणमित्यत्रालापकानां प्रमाणत्वं यत्र ग्रन्थे दृष्टास्ते लिखिताः तत्प्रामाण्यमङ्गीकृत्य दृत्तिकृतां वा प्रामाण्यं प्रतिपद्य प्रोच्यमानमस्ति ?, तत्रायभेदे सूत्रचूर्यादयः पश्चचत्वारिंशदादिकल्पितनियतसंख्यान्तर्गता एप ललितविस्तराचैत्यवन्दनभायादयो बा विवक्षिताः ?, तत्राद्यविकल्पाभ्युपगमे दर्यतां स ग्रन्थो यत्रयविधः संपूर्णः शक्रस्तवोऽस्ति, द्वितीयपक्षे तु ललितविस्तराभाष्यादीनामागमन्वं प्रतिपद्यता, तत्प्रतिपत्तौ च तेषु विशेषविस्तरेणोक्तानामष्टप्रकारपूजावयायकायोत्सर्गमुखबखिकाप्रतिलेखनपूर्वकवन्दनादिकृत्यानां निःशंकं प्रामाण्यं स्वीकार्य, अथ दृत्तिकृतामातत्वं प्रतिपद्यते तदा श्रीशीलसूरिश्रीअभयदेवरिश्रीमलयगिरिप्रमुखाप्तात्तिकृपजत्तिषु दृश्यमानाष्टप्रकारादिपूजाश्रावकप्रतिक्रमणोपधानकायोत्सर्गादिगर्भश्राद्धचैत्यवन्दनादीन्यपि मविस्तरमुक्तानि करणीयतया प्रतिपत्तव्यानि, आप्तोपदिष्टत्वात, न चाप्तोपदिष्टमप्येक मत्यमेकं नेति वक्तुं युक्तं धर्मकांक्षि| णामिति, यच्च कश्चिदाह-शिरःसंस्थापितकरसंपुटैनैव शक्रस्तवो भणनीय इति, तदपि न यौक्तिकं, थयपाटो होइ जोगमुदाय-स्तुतेः
HakkAAAAAAAAAA..
ABARAMAKKARA KARNAAKAA
॥६८॥
For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
शकस्तवमुद्रा
श्रीविचारा-1 पाठः शक्रस्तवादिस्तबनभणनमिति भाष्यवचनान् , तथा यदपि 'करयलपरिन्गहियं सिरसावनं दमनहं मन्या अंजलि कटु गवं| मृतसंग्रहे
Pावपासीति कल्पादिपृक्तं दृश्यते, तदपि यत्रोचारस्यादौ विनयविशेषदर्शनपरं, न पुनः नथास्थितस्यैव मत्रोचारण्यापनपरं, अन्यदा ॥ ९॥
पितृपादादिविज्ञपनादावष्यादौ प्रतिपत्तेर्भणनान, तथास्थितम्य विज्ञपनादेरदर्शनान, पूर्वकालभावविधिवाचिनः कुत्बेत्यत्र त्याप्र-1 त्ययस्योत्तरकालभाविविध्यन्तरसूचकवाच भाष्यवृत्ती, 'मत्तट्ठ पयाई ओमरिना दसंगुलिं अंजलिं करिय मन्थगंसि पयतो अडसयवि-19 मुद्धगंथजुत्तेहिं महावितेहिं अपूणरुत्तेहिं अन्य जुनेहिं संधुणड २ वामं जाणुं अंचे २ जाव करयलपरिग्गहियं मत्थए अंजलिं कट्ट एवं बयासी-नमोन्थ ने सिद्ध पद नीग्य समण ममाहियत्तमण समत्त ममजोगि मलगनण निम्भय नीरागदोस निम्मम निम्मंग निसट माणमरण गुणरयण सीलसागरमणतमप्पमेय भवियधम्मवरचाउरेनचकवट्टी नमोऽन्धु ने अरहतोत्तिकट्ट वंदति नमसति" अंवृद्धीपप्रजनौ आवश्यकचू च, यथा पयुषणाकल्पादौ प्रणिपातदंडकपूर्वमंजलिरुक्तान्ति नथात्र नमस्काराणामप्यादौ दृश्यते, अथ यदि नमस्कारकथनावसरेऽपि करसंपुटं शिरःस्थमेवाम्तीति मतं तर्हि नमोत्थु ते इत्यस्यादौ पुनरंजलिकरणकथनं कथं मार्थकमिति वाच्य ?.विचार्य विमच्याभिनिवेश मिति, अतो नमस्काराणां नमोऽस्तु ते इत्यादिशकस्तवानन्तरस्य प्रणिपातदंडकस्य चादौ विनयविशेषदर्शनार्थमंजलिकरणं चिहिततया प्रतिपत्तव्यं, पूर्वथुनेस्तथैव समर्थितत्वात् करणमार्गागतत्वाच्च, न त्वंजलिवाचिना, अनभिधानात् , तथैव शक्रस्तबभणनमायातीति चेदेवं 'धम्मकहा जाव आणाए आराहए भवति, तते णं ते समणोवासगा समणस्म भगवतो महावीरस्म अंतिए धम्म सुचा तुट्ठा उटुिंति २ ममणं भगवं महावीरें वंदनि नमसंति २ जेणेव संखे समणोवामए | तेणेव उवागच्छंति" भग० १० ११. उ०१२ बचना स्थितेनैव वन्दनं विधेयमिति प्रसज्यते इति, तथा "साधुः श्रावको वा
SAAAAAAAAAAA&&&&&&&&&
AAAAAAAAAAAAAAAAAAKA
॥६९॥
For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Sa
n
Archana Kenda
Achary Shri Kasagar
Gyanmand
.
..
.
..
..
.
.
श्रीविनाग- मृतसंग्रहे ॥७०॥
AAAAAAAAKKKAARI
ना | परमगुरुपणीतेन विधिना त्रिः प्रमाय च क्षितितलनिहितजानुयुगलः करकमलसत्यापितयोगमद्रः प्रणिपातदंडकं पठती ति यदक्ता१६चन्दमहानि० अध्य. ३ 'हरियतणवीयजंतुविरहियभूमीए निहियउभयजाणु मुपदिट्ठसुविड्यनीसंकजहत्थमुत्तत्थोभयं पए पए भाव-R
नकविंचारः माणेणं जाव चेइए बंदियव्वे नि तत्रैव चोक्तं 'सकस्थवाइयं चेइयवंदणे'ति, यत्पुनः ‘वामं जाणुं अंचेईत्याधुक्तं तत तत्प्रभुत्वादिकारणाबितत्वान यथोक्तविधियाधकतया प्रभवितुमर्हति, चरितानुवादन्याच" भाप्यरत्तौ ।।इति प्रणिपानदंशकविचारः १५॥
वन्वनकविचार:-यचाह कश्रित-पर्यायज्येष्ठस्य द्वादशाववंदनमपि दीयते,नैवं,आवश्यकत्तिादौ पुरुषविभागेन विविधबन्दनस्य म्फुटमदृश्यमानत्वात ,वंदनकभाध्यायुक्तस्य करणमार्गागतखव च तद्विभागस्य प्रामाण्यात, नथाहि-आयरिय उपज्झाए पवित्ति धेर तहेव रायणिए। एएगि कितिकम्म कातच निजाए॥१॥-उद्धावणापहायणसित्तोपहिमग्गणागु अविसाई । सुत्तस्थतभयविऊ गणवच्छो एरिसो होइ ॥१३२।। आवश्यकमत्र पुस्तकेषु आयरिय उवज्झाए गाहाग ने विभामियन्या, तत्थ आयरिया बंदियवा सम्वेहिवि. जइवि ओमरायणिया पथक्खाणआलोयणासु, तंमि दिए हमवि अनिसेमियत्ति तेऽवि वंदयितय्या, पच्छा उबज्झाओ ओमराइणिोवि, पत्तीवि पवनयतीति सीदंत, धेग धेरीकरति सामायारीए पच्छा सो ओमोऽवि,गणावमंदिओ सो गच्छस्स वत्थपायाईहिं उबम्गहं करेति, एते किर ओमावि बंदिजंति एएसिं आदमो. अण्णे पुण भणंति-अण्णोवि जो तहाविहो गयणिओ नाम जो दंसणनाणचरणसाधणेसु मुह पयतो" आव० ० "गणावच्छेदकोऽत्रापि मलग्रन्थेऽवगन्तव्यः साहचर्यादिति, स चेन्धंभूतः 'उद्धावणापहायण' इत्यादिगाथा, अस्याप्यनपर्यायस्वापि कृतिकर्म कर्तव्य,वाधिक:-पर्यायज्येष्ठः, एते
11७०|| पामुक्तकमेणैव कृतिकर्म कर्तव्य" आव००, अत्र वन्दननियक्तिपरत केषु तरचणी च कृतिकमाहस्थाचार्यादिपंचकरस व्याख्याने
ARAXXXARAKKAARABAZAR
For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥७ ॥
KRAKKARAAAAAAAAXAH2
पंचमस्थाने गणावच्छेदिको व्याख्यातोऽस्ति, चूणों वन्यपी मतेनापि तथाविध एव रखाधिको भणितो, न पर्यायमात्रज्येष्ठ इति, IST १६ वन्दवृत्तौ तु पञ्चमः पर्यायज्येष्ठ उक्त इति । ननु त्यभिप्रायेण पर्यायज्येष्ठस्य द्वादशावर्तवंदनं भणस्थिति, न, अन्न सामान्यन बन्द- नकविचार: नामिधानात , तस्य च वयो भेदाः,तेषां च मध्ये पुरुषादि विभागेन तत कापि किमपि वंदनं भवति, पुरुषादिविभागश्चाय मंजतीओ न बंदिअंति, कारणे बंदिजा जदि बहुस्सुत्ता महंती अपुवं मुत्तक्खधं घरति, नं च योच्छिअति नाहे तीसे मगासाओ घिप्पति, तथा 'फिट्टाबंदणएणं चंदिअति उदिसणादिसु" कल्प० चूत पत्र ३०४, संथारं दुरुहंतो किडकंमं कुणइ बाइगं मायं । पाओविय पणिवायं पडिबुद्धो इकमिकस्स ॥१॥ वृच्चकदशोऽयं-बाचिकं कृतिकर्म नमः क्षमाश्रमणेभ्य इतिप्रतिबद्धः मन्त्रककस्य माधोः प्रणिपातबन्दनं यथारत्नाधिकं करोति 'गुरुवन्दणमह तिविहं तं फिट्टाछोभवारसावत्तं । सिरनमणाइसु पदम दुन्नि खमासमणदुगि बीयं ॥१।। तइयं तु छंदणदुगे तत्थ मिहो आइमं सयलसंधे। बीयं तु दंमीण य पयट्ठियाणं च तइयं तु ||बंदनकभाष्ये,इहावश्यकवृत्याद्यागमे कापि क्वापि रलाधिकवन्दनं सामान्येनाभिहितं तथापि विशेषविभागोपदेशकागमाद्विपयविभागेन ज्ञेयं, यथा | प्रतिक्रमणं सामान्येनोपदिष्टमपि क्वापि अन्यत्र विभागेनोपदिष्टं विभागेनैव क्रियते, तथाहि-"गमणागमण विहारे सायं पाओ| य पुरिमचरिमाणं । नियमेण पडिकमणं अतियारो होउ वा मा वा ॥१॥ क० उ०प० १६१, पडियमणं देसियं राइयं च इत्तरियमावकहियं च । पक्खिय चाउम्मासिय संवच्छर उत्तमढे य ।।१९। आय० अध्य० ४ 'गमणागमणविहारे सुत्ने वा मुमिणदंसणे राओ । नावानइसंतारे इरियावहियापडिकमणं ||आव०अध्य०५,अरिडुनेमिसामी समोसरिओ,रायाभिगमो, अट्ठारस्सवि समणसाहम्सी,वासुदेवो वंदिउकामो भट्टारयं पुच्छति-अहं साह कयरेणं बंदणएणं बंदामि?,केण पुच्छसि-दमयंदणएणं भाववंदणएणं?, ॥७२॥
AAAAAAAAAAAAZAKSZANAX
For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahava Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे
॥७२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सो भणति जेण तुम्भे वंदिया होह, साभी भणति भाववंदणएणं, ताहे सच्चे साहुणो बारसावत्तेणं वंदणएणं बंद, रायाणो परिसंता टिया, वीरओ वासुदेवाणुवतीए वंदइ" आव० चू० अध्य०३, 'उकालिये अणेगविहं पनतं, तं०-दसवेयालियं कप्पियाकपिय'मित्यादि, कालियं अनंगपनि अणेगविहं पन्नत्तं, उत्तरज्झयणाई दसाओ कप्पो वबहारो निसीहं महानिसीहं" इत्यादि पुप्फचूलियाउ वहीदसाओ एवमाइयाई चउरासी पन्नगसहस्याहं भगवओ अरहओ उसभसाभिस्य समणस्स परिमाणं, मज्झिमगाणं जिणाणं संखिआणि यपष्णगसहस्वाणि चोहम पयन्नगसहस्माणि भगवओ अरहओ वृद्ध माणसामिस्स, अथवा जस्स जत्तिया सिस्मा उत्पत्तियाए वे इयाए कम्मियाए परिणमियाए चउचिहाए उबवेया तस्स तनियाई पष्णगसहरमाई, पत्तेयबुद्धावि तत्तिया येव" नंदिनं, अत्र वृत्येकदेशो यथा- 'अत्र द्वे मते, एके सूरयः प्रज्ञापयन्ति इदं किल चतुरशीतिसहस्रकमृषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानमूत्रविरचनममर्थान् श्रमणानधिकृत्य वेदितव्यं इतरथा पुनः सामान्यश्रमणाः प्रभृततरा अपि तस्मिन् ऋषभादिकाले आसीग्नू, अपरे पुनरेवं प्रज्ञापयन्ति-ऋपभादितीर्थकृतां जीवतामिदं चतुरशीतिसहस्रादिकं श्रमणपरिमाणं, प्रवाहतः पुनरेकैकस्मिन् तीर्थ भूयांसः श्रमणा वेदितव्याः तत्र ये प्रधान विरचनशक्तिसमन्विताः सुप्रसिद्धतदृष्टा अन्यकालिका अपि तीर्थे वर्तमानास्तत्राधिकता द्रष्टव्याः, एतदेव मतान्तरमुपदर्शयन्नाह यस्य ऋषभदेवादेस्तीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या ४ बुद्धया उपपेता आमीरन तस्य तापन्ति प्रकीर्णकसहस्राणि अभवन् प्रत्येकबुद्धा अपि तावन्त एव अत्रके व्याचक्षते इहेकैकस्य तीर्थकृतः तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, तत्कारिणामपरिमाणत्वात, केवलमिह प्रत्येक वृद्धपरिमाणप्रतिपादनात् अन्ये पुनरेवमाहु:"सामान्येन प्रकीर्णकंस्तुल्यत्वान प्रत्येकवृद्धानामत्राभिधानं नतु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति" श्रीनंदिश्येक
For Private And Personal Use Only
AAAAAAAAKA
१६ बन्दनकविचारः
॥७२॥
Page #75
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥७३॥
KAAAAAAAAAAAAAAAAAAA&&
देशः' पत्र १७६, एपा च साधुमाध्वीनां वहनदीक्षिताना संख्या द्रष्टथ्या, न गणधरदीक्षितानामिति गुरवः' आव० वृनिटिप्प-11६ पर्यायनके, एवं तीर्थकतां श्रमणसंख्यायां दृश्यमानायामपि कशिदाह-श्रीनेमिनाथस्य सर्वसंख्यायां अप्यष्टादशसहस्रप्रमाणा एवं श्र-152 ज्येष्ठवन्दनं मणाः, नेपां च कृष्णेन द्वादशानिकृतिकर्मकरणात शेषाणामपि युज्यते इति, परमेतन्मताभ्युपगमेऽपि कृष्णकतालम्बने सर्वमाधूनां द्वादशावर्तवन्दनं न यौक्तिकं,तीर्थकनकारितत्वात तीर्थकदादयश्चाव्यवहारिणस्तेषां चाचरितं न परव्यवहरणीयं, तथाहि-ऊणहि नस्थि चरणं पव्वायितोऽपि भम्मती चरणा । मलावरोधिणी ग्वल नारभने वाणिभो चिट्ठ ॥शा पवापिति जिणो खलु चोदसव्वी य जो य अतिसेसी । एते अव्ववहारी गगते इच्डिमो नाउं ॥शा जिणो चउद्दमपुयी अतिसेसी वा पब्बावेति. शिष्य आह-अहं एते अश्ववहारी, जहा गण्डगभी पब्बायेंति तहा अक्खह, के वा जिणादीहिं पवाचिया, अतो भणनि-सन्थाए - मुनो मण भी सिजभवेण पुण्यविदा । पश्वाविओ। दस वाऽऽउविवागदमा अट्टमवरिमाई दिकख पढमाए । सेसामुवि छसु दिक्वा प
भागदिसु मा न भवे ॥१॥ जं जंमि काले आउयं उकोसियं तं दमहाविभत्तं दस आउविवागदसा भवंति, ताओ य दसाओ दसपरिमपरिमाणाओ दस बरिससयाउसो भवंति, पाला किडा मंदाबला पण्णा य हायणि पवंचा । पम्भारा (तह चेव)य मुम्मुही सायणी य तहा ॥शा एयाओ य जहानामाणुभावा, पढमदसाए अहमवरिसोवरि नवमदसमेसु दिक्खा,आएसेण बागभट्ठमस्स दिक्खा,जमणओ अहमवरिसे (किराडि एणं च एवं च पअंतामु छमुवि दिक्खा अणुष्णाया, पम्भारादियासु बुद्धोनि काउंनाणुनाता । केमिचि पर्वचादी बुद्धो उकोसगो उ जा सयरी । अहमदसावि मज्झे नवमी दसमीसु य जहण्णे ||शा उकोसो द©णं मज्झिमओ | ठाइ वारिओ संतो। जो पुण जहष्ण बुद्धो हत्थे गहिओ नबरि ठाइ ।।२।। असामायारिं करितो, मत्थाण पृथ्यपिया चोदसपुव्बीण ॥७३॥
ABAZAAALAAAAAAAAAA
For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
आवश्यकी
M
श्रीविचारा-बायकोला
जंबु नाम पिया । तम्मझेणं जणओ दिक्खिओ रविखय जेणं ॥३॥ मज्मणति नवपुषिणा" निशी०भा०११ चूयेकदेशच इति मृतसंग्रहे
पर्यायज्येष्ठादिवंदनविचार: १६ ॥ ॥७४||
१७ वन्दनविधि:-नवरमय विशेषः-'खाममि खमासमणो' इत्यादि सर्व सूत्रमावश्यकादिविरहितं नत्पादपतित एव भणति आव० | वृ०अध्य०३, वंदने सत्यपि द्वितीयवन्दनमूत्रमुत्थाय कुतोभण्यते?,उच्यते,आवश्यकचूण्यादिवचनात् सर्वत्र तथैव करणमागांगतत्वा
च,जबणि पुन्हा गता, इयाणि अवराधखामणा ताहे सीमो पुन्छिना पादेसु पडितो किंचि अवरदंतं खामेउकामो भणति-खामेमि | खमासमणो! देवसियं बइक्कम, बहकमो नाम अतिकमस्स बीओ अवगधो, यो य वइकमो जे अवसं करणिता जोगा विराहिया तन्थ भवतिनि आवस्सियाए गहर्ण, दिवसे भवो, देवसियग्गहणेण राइयोवि गहितो, ताहे आयरिश्रो भणनि-अहमवि खामेमि तुमे, पच्छा एगनिक्खमणं निकखमती, सीसो ताहे भणति-पडिकमामि खमासमणाणं देवसिपाए आसायणाए इत्यादि यावत वोसिरामि, एवं पुणोऽवि इच्छामि खमासमणो तहेव जाव बोसिरामित्ति" आव० चू० अध्य०३ पत्र ३६९, इह द्वितीयवंदने निष्कामवजः सवापि विधिः प्रथमवन्दनपदुक्तोऽस्ति आवस्पियाए इतिपदं च करणमागानागनत्यान्न भण्यने द्वितीयवन्दने,यदुक्तं प्रत्याख्यानभाज्ये 'तह मज्झपचक्रवाणेमु तंपिछ सरुग्गयाइ वोसिरह । करणविहिओ न भण्णइ जह आवमियाइ विअछंद ।।९।। एवं खामइत्ता पुणो तत्थडिओ चेव अद्धावणयकाओ एवं भणइ-इच्छामि खमासमणो! इच्चाइ मव्वं मु आवस्सियाविरहियं पायपडिओ चेव भणइ"त्ति चंदनचणां श्रीयशोदेवकृताया, एवं च 'तत्रस्थ एवाद्धविनतकायः पुनरवं भणति-इच्छामि खमाममणो हत्या-ता दारभ्य यावद्रोमिरामीति, परमयं विशंप:-प्रवग्रहान् वहिनिष्क्रमणरहिन आवश्यकीविरहिनं दंडकरावं पठति' योग. शाल वृत्ती,
AAAAAAAAAAAAAAAKAL
AAAAAAAAAAA&&&&&&&&&
७४॥
For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
SheMahavt Jain ArachanaKendra
आवश्यकीवजन
श्रीविचारा-1क्षाकरणमागर्माणामकरण च महदसमंजसमापयत, नथाहि-मूरे उम्गए उग्गए परे इत्यस्य वा पोमिरईत्यस्य च भणनं पौरुप्यकासननिमृतसंग्रहे
विकृतिकादिप्रत्याख्याने प्रत्येक प्रमज्यत, यदुक्तमावश्यकवृनौ प्रत्याख्यानसूत्रे 'मरे उग्गए नमुकारसहियं पच्चरवाह चउब्बि||७||
हपि आहारं असणं ४ अनन्थ० सहसा० योसिरई'ति, पौरुमि पचस्वाइ उग्गए गरे चउविहं० अमणं० अनन्ध महसा पच्छन्न | दिसा: साहु० सव्व० बोसिरामि' पुरिमा चेदं मत्रं 'सूरे उग्गए' इत्यादि,'एकामण'मित्यादि चउ: अन्न मह० मागा: आउं० गुरु. पारि० महा० सय बोसिरह' 'निग्विगतियं पञ्चक्खाति' इत्यादि अन० सह. लेवा गिह उक्विः पट्ट पारि० मह० सव्य बोसिरई' आव० वृत्ती, "नमुकार पक्खाति मरे उग्गए चउबिहपि आहारं असणं ४" आव: चू०, एताबति प्रत्याख्यानमत्रपत्तौ चूणां च साक्षाल्लिखित्वा व्याख्यानानि सन्ति, एपु नमस्कारसत्रे विधाऽस्ति, एकासननिर्विकृतिप्रत्याख्यानयोध इत्यायेवंरूपशब्दाकृष्टत्वादादौ उग्गए परतिपदं लभ्यते, एवं सति यदि करणविधि परित्यज्य एकशोऽपि क्रियमाणानां सर्वप्रत्याग्थ्यानानामन्ते प्रत्येकं बोसिरह इतिपदं कथयिष्यते नहिं आदौ प्रत्येकं उग्गए सूरे इतिपदं निर्षिकतिकादकासनस्य पूर्वभणनं नमस्कारसहितस्य वा नियनसूत्रन्वं प्रमज्यते विकृतिप्रत्याख्यानोच्चाराद्यभावति, तथा 'दो चेव नमुकारे' १ 'सत्तेगहाणस्स०२ 'पंच | चउरो अभिग्गहिय०' ननु निर्विकृतिक एवाकाराभिधानाद्विकृतिप्रमाणप्रत्याख्याने कुत आकारा अवगम्यते ?,उच्यते, निर्विकृतिकग्रहणे विकृतिपरिमाणस्यापि संग्रहो भवति, त एव चाकारा भवन्ति, यथा एकासनस्य पौरुष्याः पूर्वार्द्धस्यैव च सूत्रेऽभिधानेऽपि द्वया
सनकस्य सापौरुप्या अपास्य च प्रत्याख्यानमदुष्ट, अप्रमादवृद्धिसंभवात् , आकारा अप्येकासनादिसंबंधिनः एव न्यायाः, आसBI नादिशब्दयाम्यान , चतुर्विधाहारपाटेऽपि द्विविधत्रिविधाहारप्रत्याख्यानवत् , ननु घासनादीन्यभिग्रहप्रत्याख्यानानि नेषु चत्वार |
KAAAAAAAAAAAAAAAAA
KAKKAKARAAAAKKAKKAKRA
For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ||७६॥
AAAAAAAAAAAAAAAAAAAAAA
एवाकाराः प्रामुवन्ति, न, एकासनादिभिस्तुल्ययोगक्षेमत्वात् , अन्ये तु मन्यनो-एवं हि प्रत्याख्यानसंख्या विशीयत तत एका-Ei १७ चन्दसनादीन्येव प्रत्याख्यानानि, तेषु चत्वार एवाकाराः प्राप्नुवन्ति, अशक्तस्तु यावत्सहिष्णुस्तावन्पौरुप्यादिकं प्रत्याख्याति, तदुपरिनकविधिः ग्रन्थिसहितादिक"मिति योगशा० त० प्रका० वृत्ती, वासनादिवभिग्रहप्रत्याख्यानत्वमभ्युपगम्य यदि चत्वारः चत्वार एवा-] काराः कथ्यन्ते तदाऽऽकुंचनादौ तद्भगः स्वादिति, 'पंच चउरो अभिग्गह' इति वचनात् , अभिग्रहप्रत्याख्यानेऽधिककरणं चायुक्त-| मिति सम्यग्बिचार्यते, तथा चूणों वृत्तौ च द्वितीयबंदनविधेरसहग्वादिसंवाददोपो न आशंकनीयः, यतः आगमे द्रव्यक्षेत्रादीनि तानि तानि बहुश्रुतावगम्यानि कारणानि प्रतीत्य क्वापि क्वापि कम्मिन्नप्यनुष्ठानेऽनेकधा विधिरुपलभ्यते,तथाहि-उद्देस समुद्दे से सत्तावीसं अणुण्णवणियाए । अद्वैव य ऊसासा पट्ठवण पडिकमणमादी ॥१।। अण्णे भणंति-कालगिहणे पट्ठवणे य पंच उस्सासा, का| लपडिकमणे सुयस्कंधपरियट्टणे य एतेसु अट्ट" आव० चू०पत्र ४८३ 'थोवाव'गाहा, उत्तराहुत्तो-उत्तरामुखः दंडधारीवि वामपासे रिजुतिरियदंडधारी पुवाभिमूहो ठायति कालग्गहणनिमित्नं च अहस्सामकालियं काउस्मग्गं करेति, अन्ने पंचुस्सासियं कगिति" निशी० चू० उ०१९ पत्र २२४, आव० ० च पत्र ४६४,'ठागस्सासति विंदू गिण्हइ बिट्ठोऽवि पच्छिम कालं । पडियरह चाहि एगो एगो अंतडिओ गिण्हे ॥शा जति बसहिस्स बाहिं कालगाहिस्स ठाओ नत्थि ताहे अंतो छन्ने उद्धडिओ गिण्हा इत्यादि, एस पाभाइए गच्छुवग्गहट्ठा अववाद विही, सेमा काला ठागासती न पित्तव्वा, आइमओ वा जाणियव्यं" निशी चू० उ०१९
आव० ० च, इति द्वितीय वंदनविधिप्रत्याख्यानादिविचार: १७॥ | इह नमस्कारेऽषष्ठ्यक्षरप्रमाणत्वं सप्तषाध्यक्षरप्रमाणत्वं चापि रूढं दृश्यते,परमष्टपाट्यश्वरत्वमागमे दृश्यते, न तु सप्तषष्ट्यक्षरन्वं,
AAAAAAAAAAAAAAAAAAAA
1.७६॥
For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे
||99|1
www.kobatirth.org.
Acharya Shri Kailassagarsun Gyanmandir
अत्रावश्यकाभिप्रायेण सप्तपष्ठ्यक्षरप्रमाणमस्ति, नवं, तथाहि - 'तत्थ नेगमो अणेगविहो, तत्थ आदिनंगमस्स अणुष्यन्नी, कई ?, जहा पंच अत्थिकाया निचा एवं नमुकारोऽवि न कयाइ नासी एस के उप्पाइएनिकटु, जदा हि भरहेवएहिं बुच्छिजति तयावि महाविदेहे अवुच्छिभो" आव० ० मो पुण नमुकारो कति पदानि छ वा दस वा तन्थ छप्पयाणि नमो अरहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो सव्यमाहणं एते छप्पया, इमाणि दस पदाणि नमो अरहंताणं नमो सिद्धाणं एवं दस" आव० ०, तथा नमस्कार नियुक्त 'अरिहंतनमोकारी जीवं मोएड भवमहस्साओ' इत्यादिका नमस्कारमाहात्म्यप्रतिपादिका एकविंशतिर्गाथाः सन्ति परं तामां मध्यादेकाऽपि नमस्कारावयवतया नवशा (व्याख्या) साक्षात् प्रोक्ता न दृश्यते, तथाऽऽवश्यकसूत्रनिर्युक्तिचूण्यांदिषु लोग इति पदं च न दृश्यते, अन आवश्यकाभिप्रायेण नियुक्तिरूपत्वेन 'एमो पंचे' त्यादिगाथापि नमस्कारसंबन्धिनी कथं स्यात् ? नन आवश्यकाभिप्रायेण ममपल्य्यक्षरत्वं नमस्कारस्येतिवचनं युक्तिरिक्तं, ग्रामो नास्ति कुतः सीमेति न्यायात् नतु नमस्कारनिर्युक्तिस्था 'एमो पंचे'त्यादिगाथा नमस्कारान्ते पठ्यते माहात्म्य प्रकाशिका शुभप्रणिधानहेतुश्चेयमिति कृत्वा, एवं चेनदा द्वित्र्यादिसंख्या अपि नमस्कारनिर्युक्तिस्थाः किं न पठ्यंते नमस्कार माहात्म्यप्रकाशना विशेषात् तथा शुभप्रणिधानहेतुत्वात् नमो तित्थस्स नमो चडवीमाए तित्थयराणं उस भाइमहावीरपजवसाणाणं, तित्थयरे भगवंते, इत्यादीन्यपि यथावसरं नमस्कारांते किं न पठ्यते, अपरं च आवश्यकादशेषु हवइ होइ इति पाठद्वयमपि दृश्यते तथोपांगच्छेदग्रन्थकर्मग्रन्थाद्यनेकागमानुयोगसूत्रधारैः श्रीमलयगिरिभिरावश्यकं विवृणद्भिः 'अरहंतन मुकारो' इत्यादिका 'एसो पंचे' तिपर्यन्ताः पड् गाथा: 'हवाइ मंगल' मिति पाठत एव लिखिताः सन्ति, छन्दोभंग एवमिति च नापोधं यत आगमे नवाक्षकपदानां छंदसां बहूनामपि दृश्यमानत्वात्,
For Private And Personal Use Only
१८ नम स्कारासरविचार:
॥७७॥
Page #80
--------------------------------------------------------------------------
________________
श्रीविचारा- मृतसंग्रहे ॥७८॥
KAMAALAAAAAAAAAAMAAREE
.. .... तथाहि-जहा दमम्स पुफमु भमरो आवीयहरसं।' अहं च भोगरायम्म, चमि अंधगवहिणो' 'जहा से कंबोयाण,आइन्ने कथए ।
१८ नम
स्काराक्षरसिया। आसे जवेण पवरे, एवं हवइ बहुस्मुए ॥ एकादशोनराध्ययने नवाक्षरतत्पदपर्यन्ताः १४ गावाः मन्तीति,तथा नमस्कारस्य
विचार: सप्तषष्ठयक्षरन्यप्रमाणब मूलमत्रनियुक्तिभाप्यचूर्णिवृत्तिटिप्पनकादिषु कापि निर्दिष्टं न दृश्यते न यते च, अष्टषष्टिवर्णप्रमाणत्वं महानिशीथादिषु स्पष्टमेव, तथाहि-तहेव तदन्थाणुगमियं इकारसपयपरिच्छिन्नं तिआलावगं तिनीसक्खरपरिमाणं एसो पंचनमकारो,सब्बपावपणासणो । मंगलाणं च सव्वेसि,पदम हवइ मंगलमिय चूलनि अहिजंती"ति महानि,तथा 'एयं तु जं पंचमंगलमहामुयस्कंधस्स बक्खाणं तं महया पधेण अर्थतगमपञ्जवेहि सुत्तस्म य पिहुभ्याई निज्जतिभासणीसु, इश्री य वर्धतेणं काल-19 समएणं महद्धिपत्ते पयाणुसारी वयरसामी नाम पुव्वदसंगमुयहरे समुप्पन्ने नेणमो पंचमंगलमुयकबंधम्म उद्धागे मूलमुत्नम्म मज्झेर लिहिओ" इति महानि०,तथा नवकारपंजिकासिद्धचक्रादौ पंचपयाणं पणतीम वा चलाइवण तेतीसं । एवं इमो समप्पति फुडमक्स्वर अदुसडीए ॥१॥ तथा अष्टमकाइयां आमेयादिविदिग्व्यवस्थितषु दलेप चलापादचतुष्क एसो पंच नमुकारो ३ पदम र हवा मंगलमिति ध्यायेत, तथा बृहन्नमस्कारफले 'मन पण मत्त सत्न य नववरयमाण पयडपंचपयं । तिनीसक्खर मूलं| | समरह नवकारवरमंनं ।।।। इत्यायनकानि स्थानानि अष्टपष्टिवान्मकनमग्कारदर्शकानि, तथा भगपल्या आदौ नमस्कारपदान्येवं| दृश्यन्ते. तथा 'नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो सम्बसारणं, नमो बंभीए लिबीए, कचिनमो लोए सम्बसाहणं पाठ इति तदत्तिः, इहावश्यकगणों पंचविंशतिखयस्त्रिंशद्वा वर्णा नमस्कारे दृश्यन्ते,भगवत्यादिमंगलस्थाने ॥७८॥ सार्वत्रिकपाठामिप्रायेण तु पंचविंशन महानिशीथादिषु अष्टपटिरिति, परमनेष्वन्येवपि अंधेए सप्तपरिवर्णप्रमाणत्वं न दृश्यते, अतो
For Private And Personal use only
Page #81
--------------------------------------------------------------------------
________________
ShriMahinyaJain.radhanaKendra
Acharyn Shri Kusagas Gyanmand
श्रीविचारामृतसंग्रहे ॥७९॥
AAAAAAAAAAAAAAAAAAA
महानिशीथागमं ये न प्रतिपद्यते तेषामभिप्रायेण नमस्कार 'एसो पंचे'त्यादिचलिका न सिद्धान्तीका. तनश्च नमस्कार होह मंगल
१९ पौपचे हामिति पाठः सिद्धान्तोक्त इत्यभ्युपगमो युक्तिरिक्त इति नमस्कारविचारः १८ ॥
भोजन१९ पौषधे भोजन-पोसहोचवासो चउबिहो-सरीरसक्कारपोसहो देसे सव्वे य, देसे अमुगं बहाणादिन करेति.मब्बे हाणमहणव-S | विचार नगविलेवण पुष्फगंधाणं वत्थाभरणाण य परिचातो,अब्बावारपोसहो नाम देसे सम्वे य,देसे अमुगं वाचारण करेमित्ति,सब्बे ववहारसवाहलसगडपडपरिकम्ममाइया न कीरंति, वंभचेर २ दिवसे दिवारति वा इकर्मि या दो पा, सथ्ये अहोर भयारी,आहारे २ दसे | अमुगा विगई आयंबिल वा इकसि वा दो या सम्बे चउबिहा आहाराई अहोरतं, जो देसण पोमहं करइ सो सामाइयं करेति चा नवा, जो सच्चपोसह करेति सो नियमात्करोति इहरा वंचिजति' आ००, सामायिका विरुद्धाहारादिदेशपौषधे सामायिक करोति, नापरे, आहारपोसहो खलु सरीरसकारपोसहो चेव । बंभव्वाबारेसु य तइयं सिक्वावयं नाम ॥१॥ देसे सय्वे य तहा इषिको इत्थ होह नायच्यो। सामाइए विभासा देसे इयरंमि नियमेण ॥२॥" श्रावकमज्ञप्ती,तथा योगशाचे 'चतुष्पव्यी चतुर्थादी'ति श्लोकवृत्ती श्रीहेमसरिः खोपज्ञायां-"द्विविधं हि पौषधवतं-देशतः सर्वतश्च. तत्राहारे पौषधो देशतो विवक्षितविकृतेराचाम्लस्य या सकृदेव| द्विरेच वा भोजनमिति, सर्वतस्तु चतुर्विधस्याप्याहारस्थाहोरात्रं यावत् प्रत्याख्यान"मित्यादि, तथा पौपध-पुष्टिं कुशलधर्माणां धचे यदाहारत्यागादिकमनुष्टानं तत् पौपचं तेनोपवसनं-अवस्थानमहोरात्रं यावदिति पौषधोपवास इति, अथवा पौषध-पर्वदिनमष्टम्यादि | तत्रोपवास:-अभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्य आहारशरीरसत्काराब्रह्मचर्य व्यापारपरिवर्जनेविति" समवा०, आहारादिपरिवर्जनं चावश्यकचूादिषु देशसर्वभेदेन द्विधा साक्षादेवोक्तमस्ति, देशसर्वविशेषत आहारादिचतु- ॥७९॥
NAAMKAKKAA AKAKKKAKAKK
For Private And Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
१९ पौषधे
श्रीविचारा- मृतसंग्रहे ॥८ ॥
भोजन
विचार:
AAABAAAAAAAAAAAAAAAAA
पदानामेकद्वयादिसंयोगजा अशीतिर्भङ्गा भवन्ति, तेषां मध्ये सांप्रतं केपि श्रावकैः स्पष्टमस्वीक्रियमाणा अपि एकादशव्रतरूपा एव, आगमप्रामाण्यात् , तथा पौषधव्रताधिकारे 'तं सत्तिओ करिजा तबो उ जो वनिओ समणधम्मे । देसाबगासिएण व जुत्तो सामाइएणं वा ॥१॥ आव००,श्रमणधर्मे चैवं तपो वर्णितं पूर्वमत्रैव ग्रन्थे-साहुणा य किर चिंतेयवं-छम्मासखवणं जाव करेमि, न करिजा, एगदिवसेण ऊणगं करेउ, जाय मास पंच ५४३२१ अद्धमासो चउत्थं आयंबिलं एवं एगहाणं इकासणं पुरिमई
निव्वीयं पौरुमी नमुक्कारोति, अजतणगाउ किर कल्लं जोगवडी कायव्वा, एवं बीरियायारो न विराहियो भवर, अण्णे भणंति, हाएवं चिंतेयव्यं-किंमए पञ्चक्वायव्यं?, जदि आवस्यगमाइयाणं जोगाणं सक्केति संथरणं काउं तो अम्भत्तटुं.[असति असतितो
पुरिमहायंबिलेगहाणे, अमक्तितो निबीय, असकिंतो पोरसिमाइविभासा" कायोत्सर्गनि००, यद्वा दसविहे समणधम्मे इत्यत्र | नवो दुविहो-बज्झो अभंतगे य, जहा दसवेयालिए' आव० चू०, तथा 'जदि देसओ आहारपोसहिओ भत्तपाणस्स गुरुमकि वयं पाराविना आवम्मई करिता इरियासमिइए गंतुं घरं ईरियावहियं पडिकमह आगमणालोयणं करेइ चेइए बंदेइ,तो संडासयं पमजित्ता पाउंछण निमीयह, भायणं पमजइ, जहोचिए य भोयणे परिबेसिए पंचमंगलमुच्चारेइ,पञ्चक्खाणं,तो बयणं पमजिचा असुरमुरं अचवच अदुयमविलंबियं अपरिसाडि मणवयणकायजुतो भुंजह साहुब्ध उवउत्ती, जायामायाए भुचा फासुयजलेण मुहसुद्धि काउं नवकारसरणेण उहाइ, देवे बंदइ, बंदणयं दाउं संवरणं काऊण पुणोऽपि पोसहसालाए गंतुं सज्झायंतो चिट्ठई" श्रावकप्रतिक्रमणचणी श्रीविजयसिंहाचायकृतायां, पंचाशकादिवायनेकेषु ग्रन्थेषु पौषधदैविध्यमस्ति, तथा पौषधोच्चारणदंडके सबओ इति पदानि देशापेक्षाणि 'पढमे भंते! महचए अम्भुडिओमिसबाओ पाणाइबायाओ' इत्यादिवत, अन्यथा व्यवच्छेद्याभावे तन्त्र
AAAAKARAAKASALAMA&&&&
॥८
॥
For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे
॥ ८१ ॥
AAAAARA
www.kobatirth.org
Acharya Shri Kailasagarsun Gyanmandir
योगाभावप्रसंगात्, तथा भगवत्यादौ तुंगिकानगरी श्रावकवर्णकादौ 'पडिपुत्रं पोसहं संमं अणुपालेमाणा' सूत्रं 'पडिनं पोस आहारादिभेदाच्चतुर्विधमपि वृत्तिः, अत्रापि परिपूर्णशब्दोऽपरपौषधमेदं साक्षादाक्षिपति, 'जे भिक्खू असणादी दिजा गिहि अहव अनतिन्थाणं । सो आणा अणवन्थं मिच्छत विराहणं पावे ||१|| जे भिक्खु बस्थाई दिजा गिहि अक्षय अण्णतित्थाणं । पडिहारियं च तेसिं पडिच्छए आणमाईणि ||२|| सवेवि खलु गिहत्था परप्पवादी य देसविरया य । पडिसिद्धदाणकरणे समणे परलोकंखिमि ||३|| जुनमाणममीले कडसामइओ उहोइ समण इव । तस्मन जुनमदाणं चोदग! गुण कारणं तत्थ ||४|| कामी सघरंगणओ धूलपन्नासु होति दासु । छेदणभेदणकरणे उद्दिकर्डपि सो भुंजे ॥५॥ त्ति, कडमामाइओवि सो मध्यविरओ न लब्भति, किंचा न्यत्- 'कामी' गाहा, पंच विमया कामेइति कामी, सह गृहेण सगृहः अङ्गना-बी सह अंगनया सांगनः धूलपतिना-देसविरतित्ति वृत्तं भवति, साहूणं मध्यविरती वृक्षादिच्छेदने पृथिव्यादिभेदने च प्रवृत्तः सामायिकभावादन्यत्र, जं च उद्दिकडं तं कडसामाइ यओवि भुंजति, एवं मो सव्यविरतो न भवति एतेण कारणेण तम्स न कप्पति दाउं" नि० भा० ० उ० १५, अशनादिवत्रादिदाननिषेधयानन्तरं नोदक प्रसंगापोहाय कामीत्यादिगाथोक्तानि क्रनमामायिक गृहीत्यादिविशेषणानि हेतुखत्राणि तेन उकिर्डपि सो गुंजे इत्यत्र वस्त्राशनादीनां ग्रहणं स्यात् सर्वेषामपि उद्दिष्टकतानां तं सत्तिउ करिजा' इत्यादि आव० पृ०, अतो देशपौषधे सामायिकभावेऽपि यथोक्तविधिना भोजनमागमानुमतमेव दृश्यते ॥ इति पौषधे भोजन विचारः १९ ॥ २० अपर्वपोषधः ननु 'चाउदसमुद्दिपुष्णिमामिणीसु पडिपुण्णं पोमहं' इत्याद्यावश्यकचूर्णदशा दिवचनात् अष्टम्यादिपर्वखेव पौषधः कार्यों, न शेपदिवसेध्विति, नाय मेकान्तः सुबाहूयादिभिर्दशभिः श्रावकः पर्णान्यदिनेऽपि कृतत्वात् तथाहि 'तते णं से सुबाहुक
:
For Private And Personal Use Only
१९ पौषधभोजनं
॥८१॥
Page #84
--------------------------------------------------------------------------
________________
श्राविचारा- मारे अण्णदा कदाइ चाउद्दसट्टमुद्दिपुण्णिमासिणीसु जेणेय पोसहसाला तेणव उवागच्छति २ पोसहसाल पमजति २ उच्चारणपागवणभू
२० पर्यामृतसंग्रहे
न्पदिन ॥८२॥ हामि पडि० दब्भसंथारं संथरति २ दब्भसंथारं दुरुहति २ अट्ठमभचं पगिण्हति २ पोसहमालाए पोसहिए अट्ठमभत्तिए पोसह पडिजा
पौपधः गरमाणे विहरति' विपाकांगद्वितीयश्रुतस्कंधेऽध्यय०१,न च 'अणागयमतिकन मिति प्रकारेणैषां पौषधत्रयं समर्थनीय,सूत्रवृश्यादिषु प्रकापि तथासमर्थनस्थानुपलंभात् , किंच यदि-पर्चान्यदिने पौषधकरणमविधिरेव स्यात् , तदाऽभयकुमारश्रीविजयादीनां तत्र कार्यो
त्पत्ती कथं नामेष्टसिद्धिर्बभूव ?, यतोऽविधिकरणे हि प्रत्युत प्रत्यपाय एव संभाव्यते,यथाऽकालस्वाध्यायकरण इति,न चात्राभयकु|माराद्यधिकारे पौपधशब्दोऽभिग्रहमात्रवाचीति वाच्यं, दर्भसंस्तारादिपौषधविधेस्तत्र निर्विशेष भणनात् , तथाहि एवं संपेहेइजे.
व पोसहसाला तेणेव उवागच्छति २ पोसहसाल पमअति २ उच्चारपासवणभूमि पम जति २ दब्भसंथारयं दुरूहह २ अट्ठमभनं पगिण्हति २ पोसहसालाए पोमहिए भयारी जाव पुख्यसंगइयं देवं मणसि करेमाणे चिइतए णं तम्म अभयकुमारम्स अट्ठमभने परिणममाणे पुष्वसंगहयस्स देवस्स आसणं चलई" प्रथमज्ञाते, "मंतीहिंवि सा बेसमणपडिमा पगतिसमम्गेहिं अभिसित्ता,सेविजए ग-1 ओवयाग्ण, सिरिविजओवि दम्भसंथारोवगो सत्तरनं परिचत्तारंपरिग्गहोभयारी संबिम्गो पोसह पालेड, सचमे य दिवसे समंतओ मेहा पाउम्भूया सलिलभारगया पवणवेगपबिथरमाणा विज्जुओवियपासा भयजणणा निरगजियस्मणा, ततो मज्झ-1
बहकाले पहया मद्देण पासायं वेसमणपडिमं च षणयंती इंदासी पडिया, राया अहिनंदिओ पगईहिं, नमो अरिहंताणंति भणिउं| हा निग्गओ पोसहसालाउनि, दिवो य तुडेण परिजणण" वसुदवहिंडौ,अत्र च श्रीविजयसेनेन सप्तमेऽहि प्रातरगृहीतपौषधेन पूर्वदि-II
11८२॥ Pानग्रहीतपौपधेनैव पूर्वदिनगृहीतः पौषधो मध्याह्न पारितः इत्यपि वचनं न यौक्तिक,यतः पूर्वदिन गृहीतपौषधस्य मध्याह्ने पारणं न l
AAAAAAAAAAAAAAAA
WAAAAAAAAaaaaaaaaaa
For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥८३॥
२१आचरणाप्रामाण्य
KAA KAKARRAANAAKANKAKAT
दृश्यते इति, 'सब्बेसु कालपब्बेसु पसत्थो जिणमए तहा जोग्गी । अहमिपन्नरमीमुं नियमेण हविज पोसहिओ ।।१।। आव ० इहोपलक्षणत्वाचतुर्दश्यपि शेया, यत आगमे पौषधालापकाचतुर्दशीरहिताः प्रायो न दृश्यन्ते, अत्र गाथायामेष पर्वमु नियमेन | पौषधाभिधानात् शेषदिवसेष्वनियमेन पौषधग्रहणमायातीति दृश्यते इति पर्वान्यदिवसेष्वपि पौषधग्रहणविचारः २० ॥ २१आचरणाप्रामाण्य-दह गच्छ भेदन काधन सामाचार्यः,परस्परं काश्चित् २ मिना उपलभ्यन्ते ता अपि नाप्रमाणं, आचरणालक्षणोपेतत्वान,यदुक्तं "असढेण समाइपणं जं कत्थह कारणे असावजं । न निवारियमभेहि य बहुमणुमयमेयमाइ॥शा"अशठन-रागद्वेषरहितेन कालिकाचार्यादिवत् प्रमाणस्थन सता समाचीर्ण-आचरितं यद्भाद्रपदचतुर्थीपर्युषणावत् कुत्रचित्-द्रव्यक्षेत्रकालादौ कारणे-पुटालंबने असावयं-प्रकृत्या मूलोत्तरगुणाराधनयोरयाधकं न च-नैव निवारितमन्यैस्तथाविधैरेव तन्कालवर्तिभिगीतार्थ ः अपि तु बहु-- | यथा भवत्येवमनुमतमेतदाचीर्णमुच्यते" कल्पवृत्तौ उ०३ खंडे ३ पत्र १३ 'अस्थि णं च समणावि निग्गंथा कंखामोहणिजे कम्मं बेइंति ?,हंता अस्थि,कहनं भंते ! समणा निग्गंथा कंखामोहणिजं कम्मं वेइंति?,गो० तेहिं तेहिं नाणंतरेहिं दसणंतरेहिं चरितंतरेहिं लिंगतरहिं पवयणंतरहिं कप्पतरेहिं मग्गंतरेहिं मयंतरेहिं भंगंतरेहिं नयंतरेहिं नियमनरेहि पमाणतरेहिं संकिया कंखिया विचिगिच्छिया मेयसमावना,एवं समणा निग्गंथा कंखामोहणिशं कम्मं वेइंति" वृत्येकदेशो यथा-तथा प्रवचनमधीते वेत्ति वा प्रावचन:-कालापक्षया बवागमः पुरुपस्तत्र एकः प्रावचनिक एवं कुरुते अन्यस्त्वेवमिति, समाधिश्वेह चारित्रमोहनीयक्षयोपशमविशेषेण उत्सर्गा
पवादादिभावितत्वेन च प्रावचनिकानां विचित्रा प्रवृत्तिरिति नासौ सर्वथापि प्रमाणं, आगमाविरुद्धप्रपरेव प्रमाणत्वादिति, तथा Blमार्गः-पुर्वपुरुषक्रमागता सामाचारी, तत्र केषांचित् द्विश्चैत्यबंदनानेकविधकायोत्सर्गकरणादिकाऽऽवश्यकसामाचारी, तदन्येषां तु न|S
AAAAAAAAAAAAAAAAAAAKI
1८३॥
For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे ८४॥
२१ आचरणाप्रामाण्यं
SABKAAAAAAAAAAAAAAAAA
तथेति किमत्र तच्चमिति, समाधिश्च गीतार्थाशठप्रवर्तिताऽसौ सर्वापि न विरुद्धा, आचरितलक्षणोपेतत्वाद् , आचरितलक्षणं चेदं'असटेण ममाइण्णं जं कत्थइ केणई असावा'मित्यादि भग० शत. १ उ०३ प०३३ । जो जं आवण्णो तवं छेद वा तं वा तं दाउं चकवालसामायारी कहेयच्या. किं कारणं ?, अवगीतमुतधराणं चोदिजंताण मा हु अचियत्तं । मेरासु त पत्तेयं मा संखड पुवकरणेणं ।।१।। जे गीतस्था बहुस्सुया गणिणो वायगा वा तेसि मा पडिचोदजंताणं अचियत्तं होहित्ति,अण्णेसिं गच्छाणं पत्तेयं २ काओवि मामायारीओ अण्णारिमाओ नाहे पुण्यभासेणं ने सामायारि करिताणं मा पडिचोदियाणं असंबड होआ तेण अप्पणिजिया मेरा कधिजति" कल्पभायणी प० १३३, जहियसं उवहातिनो तद्दिवसं केमिचि अभट्ठो भवति फेसिंचि आयंबिलं केमिचि | निबीय केमिचिवि न किंचि, जस्स या जं आयरियपरंपरागयं छहमादियं कराविति, मंडलिसंभोगडा सत्त आयंबिले कारा|विअति निबित्तिए वा जस्म या जं परंपरागय" निशी० चू० उ०११,"आचार्यपरम्परात इदानीमपि तथाऽधिगमो भवति, न चाचायपरम्परा न प्रमाणं, अविपरीतार्थव्याख्यातत्वेन तस्याः प्रामाण्यस्थापाकर्तुमशक्यत्वात् , अपिच-भवदर्शनमपि किमागममूलमनागममूलं वा?, यद्यागममलं तहिं कथमाचार्यपरंपरा न प्रमाणं, आचार्यपरम्परामन्तरेणागमार्थस्थावबोमशक्यत्वात् , अथानागममृलं तर्हि अप्रमाणमुन्मत्तकविरचितदर्शनवत" नन्दिवृत्ती, ननु यद्याचायपरम्परागता मामाचारी प्रमाणीक्रियते तदा पार्श्वस्थयथाछंदादिप्रवनिताऽपि कम्मान प्रमाणम् ,उच्यने, आचरणालक्षगाभावात, तदभाववाशुद्धपिण्डादिग्रहणादीनां माक्षारसावचत्वात केपांचित न च मा प्रमाणमशठन्यासंभवान,नथादि-आगमे अष्टम्यादौ चैत्यावन्दने प्रायश्चित्तमिति भावार्थ सति शतपद्यां चतुर्दशे |विचारे माधनां पर्वम्वेव चैत्यवन्दनमिति १, ललितविम्तरादौ कायोन्मगचतुष्टयादिप्रकारेणावश्यकचर्यादौ वर्द्धमानस्तुत्यजि
AAAAAAAAAAAAAAAAAAAA
॥८॥
For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shin Mahathin Aradhana Kendra
Acharya Shri Kasagar
Gyanmandi
२५आचरणाप्रामाण्य
श्रीविचारा-या
वातशान्तिस्तवादिभिश्व चैत्यवन्दनविधिदर्शनेऽपि पञ्चदशे विचार आगमे यतीनां स्तुतित्रयेणव चैत्यवन्दनोकेति २ आवश्यकचू-1 मृतसंग्रहे ॥८५॥ यादावीपग्रहिकरजोहरणादीनि साक्षादुक्तान्युपलभ्य आबकाणां पंचविधाभिगमेन प्रवेशदर्शनाविंशतितमविचारे कृतसामायिक
पौषधानां वस्त्रांचलेनैव प्रमार्जनमिति ३ आवश्यकण्यादी कृष्णादिवंदनाधिकारे मुग्यानंतकवस्त्रांचलयोनामग्राहमनमिधाने तुल्ये बिंशतितमे विचारे अत्र मुखपोतिप्रत्युपेक्षणस्याभावात् कृष्णो वखांचलेनैव वंदन कुनवानिति, अत्रैव विचारे प्रदेशिवरुणरधमंढरादीनामंचलग्रहणे काप्यागमे साक्षाददृश्यमानेऽपि तहणविषया बहवोऽबधारणप्रयोगाः सन्ति ४ सूत्रकदंगवृत्तिआवश्यकवृत्तिद्वितीयवरवरिकाटिप्पनमा रिमंत्रकल्पादिषु तदुपलंभेऽपि अष्टत्रिंशत्तमविचार कल्याणकान्यागमे तावन्न विधियादे नापि चरितानुवादे न वा कापि रश्यन्ते इति ५, आगमे अनवस्थितातिचारस्य तत्क्षणपारणे यथाकथंचितकरणरूपन्योपदंशेऽपि एकोनचन्वागि। शिनमे अनवस्थितसामायिकस्य निषेधात् तर द्विसम्ध्यमेव विधेयमिति ६ पदपहितमे विचारे साधना पर्वसु भोजनानुजायै श्रावकाजाणामावश्यकचूायुक्तं देशभोजनं दृष्टान्तीकृतं,पत्रिंशत्तमे विचारे कथं चातुर्मासिकपाक्षिकेण श्रावकाणां पौपधभोजननिषेध उक्तः |७ आगमे कापि पाक्षिकस्य पञ्चदश्यां साक्षादनुपलम्मेपि द्वादशाधिकशतसंख्यविचारे कथं चातुर्मासिकपाक्षिके न चतुर्दश्यामिति ?, उच्यते, आगमे पश्चदश्यामेव तयोर्भणनादिति, जीतव्यवहारेण पूर्वाचार्याचरणायाः प्रमाणितत्वाजिनाज्ञान्त तत्वेऽपि एकोनरशतविचारे कथं पूर्वाचार्याणामाचरणा न मन्यन्ते ?,सतां सा जिनाज्ञेव प्रमाणमिति इत्यादीनि बहनि कान्यपि स्वरूपतोऽप्यागमेऽवर्त-|
मानानि कान्यपि चारश्यमानावधारणानि आगमपूर्वबहुश्रुताचरणोच्छेदकानि बहुधा सर्वपूर्वाचार्यपरिभवकारीणि शतपद्यादिषु नबी-1 RIनकल्पितात्ममतस्थापनाय प्रयुक्तानि दृश्यन्ते,अत एपां वचनानां यो बक्ता स पूर्वापरासमीक्ष्यभापी,सम्यग् अशाते सति चावधार-IS
MARAAAAAAAAAAAAKAMABE
AAAAAAAAAAAIIMKAKKAKAR
॥८
॥
For Private And Personal use only
Page #88
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा-बाणभाषी कथं नामाशट उच्यते, यदुक्तं-"आलएणं विहारेणं, ठाणाचकमणेण य। सका मुविहिआ नाउं, भासावेणइएण य
आचरमृतसंग्रहे आलयो-वसतिः प्रमार्जितादिलक्षणः अथवा स्त्रीपशुपंडकविवर्जित इति तेनालयेन, नागुणवत एवं खल्यालयो भवति, विहारो
बाणाप्रामाण्य ॥८ ॥
मासकल्पादिम्तेन विहारेण स्थान-ऊर्ध्वस्थानं चंक्रमण-गमनं स्थानं च चंक्रमणं चेत्येकवद्भावः तेन च,अविरुद्धदेशकायोत्सर्गकरणेन | युगमात्रावनीप्रलोकनपुरासराद्रुतगमनेन चेत्यर्थः शक्यः सुवहितो ज्ञातुं, भापाचनयिकेन च विनय एक पैनयिक समालोच्य भाषणेन आचार्यादिविनयकरणेन चेति भावना, नैतान्येवंभूतानि प्रायशोऽसुविहितानां भवन्तीति आव० वृत्तौ० अध्य०३। तथा रानिकपरिभापी आचार्यादिपूर्वपुरुषपरिभवकारी, म चात्मानमन्यांचासमाधौ योजयत्येव ५ स्थविरा-आचार्यादिगुरवः तानाचा|रदोपेण शीलदीपेण च जानादिमियोपहन्तीत्येवंशीलः स एव चेति स्थविरोपघाती 'अमिक्खं ओहारइत्त'ति अभीक्ष्णमवधारयिता शंकिनस्याप्यर्थम्ब निःशंकितस्पेव एवमेवायमित्येवं वक्ता ११" समवायवृत्ती, अममाधिस्थानकेषु 'अबहुम्सुएदि जे केह, सुरणं पविकन्थई । मज्झायवादं बदति, महामोह पकुब्धती ॥१॥ अबहुश्रुतश्च यः कश्चित् थुतेन प्रविकन्यते-आत्मानं श्लाघते, श्रुतवानहमनुयोगधरोहमित्येवं, अथवा कस्मिंश्रित्य त्वमनुयोगाचार्यों वाचको वेति पृच्छति प्रतिभणति-आम, स्वाध्यायवादं वदति-विशु| द्धपाठकोऽहमित्यादिकं च, ग महामोह श्रुतालाभहेतुं प्रकरोतीलि" अयोविंशतितममम० पृत्ती, अतस्तेन तजातीयेनान्येन वा प्रव-| |तिता सामाचार्यकाप्याचरणात्वेन न पटते अशठाचीर्णत्वासंभवात् , पूर्वपूर्वतरैः पावात्यैव गीतार्थरागमहदयवेदिभिस्तेषु स्वोपज्ञ| अन्धेपु पर्वक्रमायातसामाचारीप्रामाण्यदर्शनेन तदुग्छदकपुरुषपरिपतसामाचार्याः प्रामाण्यनिराकरणात, श्रीहेमवरिप्रमुखधीसंघेन
॥८६॥ नवीनकल्पम्याग्रहमपरित्यजतां पूर्णमतप्रपमानां निर्विपयकरणाच, न च तथाकरणे तस्य संघस्यानागमिकत्वं, यदुक्तं-"परिणामिय
MAAAAAAKAAAAAAAAAZA&
KALAXRAZARAKATEAREKA?
For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा
लायुद्धीण उपयेओ होइ ममणसंधी उ। कनियकारी सुपरिच्छियकाग्गो संघो ।शा सुष्टु देशकालपुरुष्यौचित्यंन श्रुतवलेन परी-बापर मृतसंग्रहे क्षिन सुपरीक्षितं तम्य कारक: संघो, न यथाकथंचनकारकः, किह सुपरिच्छियकारी?-इकसि दो विनियापि पेमविए न निविग्व- णाप्रामाण्यं ॥८७|| वए महमा, को जाणइ नागतो वेण?,एवं द्वौ श्रीन वारान मानुपे प्रेषितेऽपि तमनागच्छन्तं सहसा संघो न निक्षिपति-न संघबाह्य
करोति,केन कारणेन?-नाग परिभवणं नागद्धति जर ततो उनिजहणा। आउट्टे ववहारो एवं सुविणिच्छकारी उशापरिभवेन
नागनीति शान्वा तस्मिन्ननागनि नतः संपन निग्रहणा-निष्काशनं कर्तव्यम् , तम्मिन्नावृत्ते व्यवहारो दातव्यः, एवं सुबिनिश्चिदानकारी, यस्तु भीतो नागन्छनं प्रतीदं वक्तव्यम्-आमामो वीसासो सीयघरसमो य होइ मा भाहि । अम्मापिईसमाणो संघो सरणं नु वासबमि ॥शा व्यव० भाग्यवृत्ती पत्र ३४३ उ० ३.नन्वेकस्मिन्नेव गछे या काचित सामाचारी दृश्यने सा कथं वहुमता स्थान ?,
उच्यते, अन्यगन्छीया यद्यपि तां नाचगन्ति तथाप्यमाठाचीणाचरणेयं प्रमाणभृनेति तां मन्यन्ने इत्यवं मापि बहुमता, परं पूर्वाचार्यपरंपरागतसामाचारीममुच्छेदकैः प्रयनिता या सामाचारी तस्यां कस्याप्यागमरहस्याभिज्ञस्य नायं प्रत्ययः संभाव्यते यत् इयं आचरणालक्षणोपेता प्रमाणमिति अशठाचीर्णसामाचारीप्रामाण्यविचार: २१॥
२ महानिशीथप्रामाण्यंः- महानिशीथस्य यदि प्रामाण्यं स्वीक्रियते तदा तदभिप्रायेणैव प्रायश्चित्तं किंन प्रदीयते ?,उच्यने,अधुना मन्दमः मञ्चः कल्पव्यवहारनिशीथमहानिशीथादीनामेकतरस्यापि ग्रन्थस्याभिप्रायेणैव प्रायश्चित्तानि यथावतोढुं न शक्यन्ते,अतः
मर्वगडेषु जीतव्यवहारेण प्रायश्चिनान्यनुचरन्तो दृश्यन्ते,नथा ननु निशीथादिभिःमहास्य कथं न विरोधो? यतः एकस्मिन्नेवापराधे निहशीथादीनामभिप्रायेणान्यत प्रायशिनं महानिशीथाभिप्रायेण वपरमेवोपपद्यते,तयोश्च महदन्तरं दृश्यते,अत्रोच्यते, एतद्भन्थानां पूर्वाप- ॥८७॥
KARNAKAAMKAAMKAKARKAA
AKAKKAAAAAAAAAAAAAAAZ
For Private And Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥८८॥
२२महानिशीथप्रामाण्य
KAAAAAAAAAAAAAAAAAAAAI
रसूत्राभिप्राये परिज्ञाते सति विरोधगंधोऽपि नोपलभ्यते, तथाहि-अहवा मुत्तनिबंधो ओहो अन्थो य होइ ववहारो। अविसमुत्तिव | ओहो जो उ विसेसो स वित्थारो ||१|| निशीथ भा० उ०२० पत्र ३३१ नृत, इह निशीथे रात्रमात्रबद्धं ओघः यथाविवक्षितसूत्रे तदुक्तापराधे मासगुरु, शेषश्चार्थविभागो यथा प्रथमपौरुष्यां विवक्षितापराधे मुलं द्वितीयायां छेदः तृतीयायां पड्गुरुः चतुथ्या चतुगुरुः पञ्चम्यां मासगुरु:, एवं चेव सव्वमुत्तेसु जो अणुवाई अत्थो सोवि सव्वो विभागो, अथवा द्रव्यादिपुरुषरविशेषितः स ओघः, द्रव्यादिविशिष्टं पुनः सर्व विस्तारः, ओहेणिन्थं सन्थाण सट्ठाण विभागओ य विधागे। चरणविमुद्धिनिमित्तं पछि सुपु. रिसजाते य ॥शा तत्र ओघनिष्पन्नं स्वस्थानं यत् सूत्रे निबद्धं प्रायश्विनं प्रतिसूत्र च करणकारणानुमतिरूपा सातिजणाए य, एतानि |त्रीण्यपि प्रायश्चित्तान्योघोपनिबद्धानि, एताउ परं जं विभागेण दंसिजति मुनमुइयं सव्वं वित्थागे, एयपि बहुपिई वभेन्तो जत्थ जन्थ मुत्सनियाओ सोवि ओहो, सेसं विस्थारो, तं ओहविभागपच्छित्तं पडिसेवणापगार जाणित्ता आयरियादिपुरिमविसेमं च जाणिना मालिण्णविसोहिनिमिनं च दिति, मुत्तभणिया अन्थभणिया वा जे अबराहपदा ते सम्वेवाणिजा.एस निच्छियन्था निशीथनर्णिपर्थः, एवं मासियं सेवित्ता उत्चरिएगुत्तरबुद्दीए दुतिचउजावपारंचियं पावइति मण्णामि-किं चाहं मण्णे तहत्ति-तेण पगारेण मासियं पडिसेविता मिण्णमासादो हिहाहुत्ति परिहाणी भवति जावपणगंति, अहवा पारंचियाओ हिट्ठाहुत्ती परिहाणी जाब पणगंति, तथा मासासहअज्झवसाणट्ठाणा तडिएण मासे पडिसविए अपलिउंचिउं आलोएमाणम्स मट्ठाणंति-मासं थेव दिति, अह आलोएइ पलिउंचिउंदुमासादियाण जे अरुहा अज्झवसाणट्ठाणा तट्टिएण मासो पडिसेविओ तो इत्थ दुमासतिमासे हि वि सुज्झिहिइत्ति ताहे जिणा-18 मुपपवहारिणो या गुरुपएसेण अहिगंपि दिति पच्छितं' निशी० ० उ० २० 'सचिने लहगादी अभियगमणमि अदुहिं मपर्य।
AKANT TANAAKAAAAAAAAAAA
11८८॥
For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
२८ उपधा
नविचारः | महानिशीथ प्रामाण्य च
धीविनारा- सिन्हामीसेचुदए मासादी दहिं चरिमंतु ॥२॥ निशी भापीठे, एजेणं भिक्षु सुताइपमेणं कालाइकमे आवास कुवीजा मृतसंग्रहे तस्मणं कारणिगम्स मिच्छुफाई गोयमा ! पायर्या उपदिसिजा, जे अणं अकारणिगा तेमि तु पंजहाजोगं चउन्थाइ उपएसेजा"| ॥८९|| महानि०प० २.१ किं बहुणा? जावट्याई रिमालचिइयंदणाद ओ पायच्छित्तहाणाई पन्नत्ताई नावइयं च णं पुणो विसेसेणं गोयमा
| असंखेजहा पंन विजनि" महानि पत्र २१० इत्यापनेकत्राणि, कियन्ति नियन्ते?, अत एपां ग्रन्थानामभिप्रायेण एकस्मिन्नन्यपिराधे मिश्पादकतभिन्नादिपारांचिताले प्रायश्चित्रं तन्पद विभागापेक्षया दृश्यने, सत्रे तु एकमेव निबद्धमस्ति, अपरं च-अविय हु। सुन भणिय, गुर पिममंनि मा भणह, मुने। एवं-संगवड, न मो हेऊ अत्ता जेणालिय या ॥१॥" व्यव० पीठे निशीथे च उ० २०, नन्वत्र ग्रन्थ केचनाप्यर्था यथा दृश्यन्ते न तथाऽन्वेष, किमत्र तत्त्वं, उच्यते, तनवं विशिष्टज्ञानवन्त एव विदन्ति, इतरे
नभिर्णयस्य कतमशक्यत्वान, दृश्यते चैवमन्यत्रापि यथा-व्याख्याप्रज्ञप्त्यां चतुरशीतिपदसहखाणि पदाग्रेण-पदपरिमाणेन, इह | Kाच यत्रार्थीपलब्धिस्तन्पदं, मतान्तरेण तु अष्टादशपदसहस्रपरिमाणत्वादाचारस्य, एतद्विगुणत्वाच्छेषांगानां व्याख्याप्रज्ञसेर्द्विलक्षी 11 अष्टाशीतिसहस्राणां पदानां भवति" इति सम. वृत्ती, इह शीतलजिनस्य व्यशीनिर्गणा गणधराच उक्ताः, आवश्यक त्वेकाशीति
रिति मतान्तरमिदं सम-वृ०, तथा कल्पचूणा आवश्यकचूणां च समवसरणाधिकारे श्रमणा निपीदन्ति श्रमण्यः श्राविका वैमानिकदेव्यश्च न निपोदन्ति,शेषा नब सभा यथाक्रमं तिष्ठंतीत्युक्तं,आवश्यकवृत्तौ तु साध्व्यो वैमानिकदेव्यश्च न निषीदन्ति केषांचिन्मतेन दोपदेवीत्रयमपि न निपीदति, शेपाः सप्त निपीदन्ति",भगवत्यां पुनः९ शतके ३३ उ० देवानंदा टिना चेवत्ति ऊर्श्वस्थानस्थितवानुपविष्टेत्यर्थः, तथा 'सासणभावे नाणं विउवगाहारगे उरलमिस्सं । नेगिंदिसु मामाणो नेहाहिगयं सुयमयंपि ॥२॥ पडशीतिके
RAAAAAAAAAAAAAAAAAAKAA
ZAAAAAAAAAAAAAAAAAAA
॥८॥
For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
श्रीविचारा- मृतसंग्रहे ॥९ ॥
&&&&AAAAAAAAAAAAMAR
इत्यादि भूयांसोऽप्यर्था अल्पश्रुतानवगम्यविभागा आगमसमुद्रे दृश्यन्ते, तथा अस्स ग्रंथस निशीथादिवत् प्रामाण्य पूर्वबहुश्रुतः
GI२८ उपधा| तेषु तेषु खोपशग्रन्थेषु प्रतिपन्नमेव, तथाहि-इयाणि पभुत्ति, पच्छिते दायब्वे पभुत्ति जोगोनि ओहिनाणजिणा । चौदसदस
नविचारः
महानिशीथ नवपुग्वी पकप्पधर कप्पधारी य ॥१॥ किं च-घिप्पंति चसद्देणं निज्जुनी मुत्तपेडियधरा य । आणाधारणजीए हुंति पभुणो अS
प्रामाण्यच पच्छित्ते ॥१।। सुत्तधरा निसीहकप्प०ववहारपेढ०गाहा, सुत्तधरा य अहवा मुत्तं धरति मुत्तधरा जे महानिसीहं महाकष्पमुयादि अज्झ-TE
यणे य धरति, आणाव्यवहारी धारणावबहारी जीयववहारी य एते पच्छित्तदाणे पभुणो पभवंति" निशी० चू० उ०२० पत्र ४७३ S'कप्पपकप्पा'गाहा, कप्पेति दसाकप्पबबहारा पकप्पोति निसीहं तुशब्दान्गहाकप्पमुयं महानिमीहं निज्जुनी पेडियधरा य एव-15
मादि सच्चे सुयववहारिणो" निशी०० उ०२०, बहुरय पएस अव्बत समुन्हा दुगतिग अबद्धिगा बेन । सत्तेए निमाया खलु तित्थंमि उ बद्धमाणस्म ॥शा एकेन समयेनेत्यादि सप्तैते अनन्तरोदिताः,उपलक्षणमेतत् तेनोपधानाद्यपलापिनोऽपि 'निहया खलु'नि तीर्थकरभापितमर्थ मलिनावेशवद्यान निहनुवते-प्रपंचतोऽपलपन्तीति निहवा, अन एते च मिथ्याश्या मुत्रीतार्थापलपनान् . उक्तं च-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्थ भवति नरः । मिथ्याष्टिः सूत्र हि नः प्रमाणं जिनामिहिने ।।शा खल्विनि विशेपणा, किं विशिनष्टि ? एते साक्षापाता उपलक्षणमूचिताच देशविसंवादिनो Bध्यलिंगेनाभेदेन निवाः, बोटिकास्तु वक्ष्यमाणाः सर्वविसंवादिनो द्रव्यलिंगतोऽपि भिन्ना निन्हवा" इति आवश्यकवृत्तौ श्रीमलयगिरिकतायां, नाणकस्थाने 'सीओदगं न सेविआइत्यादि पठन्तः क्षुल्लकावस्थायामेव संविधीभूता नाणकगच्छे गुरुभिः स्वयं चैत्यवासिभिः अपि चैत्यवासिनां निषेधयतामपि यः कोऽपि निस्त
॥९ ॥ रारति स निस्तरत्विति सर्वसिद्धान्तान् पाठयित्वा कुत्रापि ग्रामादो चैत्यवासिभ्यः स्वप्रतिष्ठामलभमानेरवुदगिरिच्छायायां आविहरटे-15
For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
२८ उपधानविचारः महानिशीथ प्रामाण्य च
श्रीविचारा- लीग्रामयोरन्तरे वटवृक्षस्थाधो गोमयकसरैराचार्यपदे प्रतिष्ठिताः श्रीसर्वदेवमूरयः, तेभ्यो वटगच्छ: समजनि, स च धनाचार्यबाहु- मृतसंग्रहे भल्याद् वृहद्गच्छ इत्यभिधीयते, तैव वृहद्गच्छायपुरुपेत्यवासिस्वं परित्यज्य महानिशीथोक्तोपधानादिक्रियाप्रतिपनिपुरस्सर सुवि॥२१॥ हितसामाचारी समाधिता, तथा मुममयीमाला तत्रोक्तास्ति तत् कथं यौक्तिकं, उच्यते, 'से नूर्ण भंते! तमेव सचं नीसंकं जं।
जिणेहिं पवेइयं ?, हंता गोयमा! तमेव सच्चं निस्संक जंजिणेहिं पवेइयं भगवत्यां, अवराहे लहुगतरो आणाभंगंमि गुरुतरो किहणुन आणाए चिय चरणं तभंगे किंन भगंति ? ॥१॥ निशीथे०, अपरं च 'अनन्तगमपर्याय, सर्वमेव जिनागमे । सूत्र'मिति ललितविस्तरादिवचनादनन्तार्थत्वमस्थापि मूत्रस्य, अतः सुममालाविषयाक्षराणाममुका अर्था अमुकष्मिन् द्रव्यक्षेत्रकालभावपुरुषादी निपनन्तीति सम्यग् नावगम्यते अल्पश्रुतैरेतद्भाष्यचूर्ध्यायभावात् , तस्मात् पूर्वबहुश्रुतसंप्रदायेन योऽर्थो यादृशेन विधिना ममागतः, स तेन विधिना विधीयमानः प्रमाणं, दृश्यते चैवमन्यत्रापि, यथा चातुर्मासकान्यागमे पूर्णिमायां दृश्यन्ते, संप्रदायागनानि तु| चतुर्दश्या, निशीथादिषु यान्येव नामानि महत्तमप्रायश्चित्तानां तान्येव जीतसंप्रदाये अल्पतरप्रायविनानामिति, किंच-दृश्यते हि तत्तद् द्रव्यादिकरणमपेक्ष्य [से न] सावधमिश्रितकृतस्यापि करणं, यथा वनस्वामिना कुसुमानयनं, माहेसरीउ सेसा पुरियं नीया हुयासणगिहाउ । गयणयलमइबइना बहरेण महाणुभागेण ||१|| आव०नि०, एवं सति एपामक्षराणामर्थस्य सम्यगनवबोधे अर्थलेशावबोधाभ्युपगमेऽपि च सोऽर्थलेशः कान् द्रव्यक्षेत्रकालभावपुरुषादीनपेक्षते काश्र नेत्यनवगमे सति आप्तसंप्रदायागतत्वात् क्वचिद्र | रजतादिकुसुममिश्रा कचिदन्यथापि वा मूत्रमयीमाला सर्वत्र प्रमाणीभूता,नाविधिरिति ।। तथाऽऽवश्यके नमस्कारस्य सामायिकांग-1 | तया भणितस्यात्र ग्रन्थे महाश्रुतस्कंधत्वं भण्यमानं कथं युक्तं ?,उच्यते,यथावश्यकप्रथमाध्ययननिर्युक्तौ पृथगधिकृतं सामायिकं पृथग
AAAAAAAAAAAAAAAAKAASA
AAAAAAAAAAAAAAAKAAKA.
For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shin Mahava Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे
॥९२॥
www.kobatirth.org.
Acharya Shri Kailasagarsun Gyanmandir
"
ध्ययनमुच्यते, तदेव चतुर्थाध्ययने प्रतिक्रमणसूत्रैकदेशतया दृश्यते इदाणिं सुत्ताणुगमो, जावगं च तं सुत्तं 'करेमि भंते' इत्यादि चूर्णिवचनान एवं नमस्कारोऽपि यदा सामायिकादौ भव्यते तदा सामायिकांगं यदाऽनुशयनाशनं दृश्यते (तु शयनादौ तदा पृथ मध्ययनं प्रथपदानामध्ययनत्वे श्रुतस्कंधत्वं सर्वश्रुतानामादौ भणननियमात् आराधनोपयोगाच्च महाश्रुतस्कन्धत्वं ) यथा अपरयोगानां महानिशीथे अन्यत्र वा क्वापि अस्पष्टदृष्टविधीनां ग्रामाण्यमस्ति जीतरूपत्वात् तथोपधानानां विशेषतः प्रामाण्यमस्ति, जीतरूपत्वादागमोक्त विधित्वाथेति किंच पाक्षिकत्रादौ महानिशीथं यदुच्यते इदं तत्र भवतीति न वाच्यम् एवं आचारांगोपपातिकादिग्रन्धानामप्यधुना वर्तमानानां पाक्षिकसूत्रोक्तान्यत्वप्रसंगो भविष्यति, न चैप युक्त इति, तथा असमीक्ष्यभावणेन शातनाकारिणां न कोऽपि जिनादिरस्य विषयः, तथाहि - 'नत्थि अरहंता तिहिं नाणेहिं जाणंता वा किं घरवासे भोगे भुंजंति' तत्रोत्तरं भोगनिवर्तनाय गुणप्रकृतिबलादिति, भणति वा-तिन्धकरो केवलनाणे उप्पन्ने देवमणुएहिं पागारतिगं धृवपृष्फोवयारबलिमादीयं उवणीयं पाहुडियं किं उपजीवति दोसे जातो ? तत्रोत्तरं ज्ञानदर्शनचारित्रानुपरोधकारकस्य अवातिकशुभप्रकृतेः तीर्थक्रामक मंद याद दोषः, वीतरागन्याचादोष इति देवाणं अविउच्चिए न तरंति किंचि कार्ड, कामगद्दभा अणिमिया य, अणुत्तरा वा निचिट्ठा, सामत्थे वा सति किमिति निगं पवयणरसुन्नतिं न करिंति ? एवमादि, कालस्स आसायणा-किं कालग्गहणेणं, किंवा पडिलेहणादिणा कालो आराहिञ्जति ?, सुत्तस्य आसायणा को आउरस्म कालो मइलवरधोवणे य को कालो ? । जइ मोक्खहेउ नाणं को कालो तस्सकालो वा ॥ १ ॥ सुतदेवता जीए सुयमहिडियं तीसे आसायणानत्थि सा, अकिंचिकरी वा, एवमादि" आव० चू०, तथा 'लोकायिता वदन्त्येवं नास्ति जीवो न निर्वृतिः । धन विद्येते, न फलं पुण्यपापयोः ॥ १ ॥ एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे !
For Private And Personal Use Only
२८ उपधा न विचारः महानिशीथ प्रामाण्यं च
॥९२॥
Page #95
--------------------------------------------------------------------------
________________
श्रीविचारामृतसंग्रहे ॥९ ॥
२३कल्याण कादितपः
AAAAAAAAAAAAKAAKAAL
कपदं पश्य, यद्वदन्ति बहुधुनाः ॥॥" इत्यादि.एवंविधोखलवचन न किमपि सुव्यवस्थितं स्पान ,इत्यतस्तानि परित्यज्य य- | थोक्तमहायुतम्कंधाध्ययनादिपरिभाषोपेनान्युपधानानि जिनवचनप्रामाण्यात प्रमाणतया प्रतिपत्नब्यानि उपधानादिविचारः२।।
२३ कल्याणकादितपः-अप्प०एगावलितवोकर्म पडिवण्णा,एवं मुनादि कणगावलिं रनणावलि खुडगसीहनिकीलियं खुडागसय्यतोभदमहालयं मयोभई आयंबिलं बद्धमार्ग अप्प. मासिय भिक्खुपडिम जाव अप्पे० एगराईदियं अपे० मनमत्तमियं पडिमं| जाव अप्पे : दसमदसमियं अप्प० खुड़ियं मोयपडिमं एवं महालियं जबमसं चंदपडिमं बहरमझं चंदपडिमं अप्पे० भद्दपडिम एवं | सुभदं महाभई सब्बतीभई भदुनरं विवेगपडिमं एवं विउस्सग्गं उबहाणपरिसंलीणे एवं जाव अप्पे एकाहविहारपडिमापडिवण्णा'
आव इत्यादिनाणियादिषु दृष्टेभ्यः प्रतिनियननपोम्योपगणि न कर्नव्यान्यागमोक्तिवावस्यादिति यस्कस्यचिद्वचनं नन. | स्यैवानागमन्वनचकं, आगमे अनेकतपःप्रकारोपदयात , तथाहि-"तिन्नि मयाणि मट्ठाणि, नबोकमाणि आहिआ। उग्गनक्वत्तजोगम, नेसिमन्नयर करे ॥१॥" गणि विद्याप्रकी,जो सो इनरियनयो मो ममासेण छबिहो होइ। संदितवो पयरतवो घणे य तह होइ वम्गो य ॥१॥ तनो य वग्गवग्गो य,पंचमो छट्टओ पदण्णनबो। मगइच्छियचित्नत्थो,नायब्बो होहनरिओ ॥२॥"पष्टकं प्रकीर्णकं सपो यत् ण्यादिनियनरचनाविरहितं म्वशक्त्यपेक्षं यथाकथंचिद्विधीयने, तच्च नमस्कारादिसहितपूर्वपुरुषचरितं यवमध्य| वनमध्यचंद्रप्रतिमादि वा. मनसः ईग्मिनं-दष्ट चित्र:-अनेकप्रकारार्थः स्वर्गापवर्गादिस्तेजोलेश्यादि पम्मान" उत्तरा०वृहदश्येकदेशः, "एमो बाग्ममेओ सुत्तनिबद्धो नवो मुणपब्बो । एप विमेमोऽपि इमो पदण्णगोऽणेगमेउति ॥१॥ एतद्विशेषस्तु-अनन्तरोक्कतपोभेद एव 'दणमो नि इदं वक्ष्यमाणं तपः प्रकीर्णकं व्यक्तितः यत्रानिबद्धं, न मिकाबुप्रतिमादिवत् पत्रे निषद्धमित्यर्थो, न
SKKAKKAKKARARAKKAKKKAT
॥९॥
For Private And Personal use only
Page #96
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा-चोमवारसदार | चोत्सूत्रत्वमस्य, द्वादशभेदे तपस्यन्तभावात् ,तथा नकभेदमनेकविधालम्बनत्वादिति । तिन्थयरनिग्गमादी सव्वगुणपसाहणं तवो होइ।
|२३कल्यामृतसंग्रहे
णकादितपः ॥१४॥
| भव्वाण हिओ नियमा विसेसओ पढमठाणीणं ।।१।। तीर्थकरनिर्गमादि-येन तपसा तीर्थकरा निष्क्रान्ताः, आदिशब्दात् तीर्थकर-2 ज्ञाननिर्वाणादिपरिग्रहः, किंभूतमित्याह-सर्वगुणप्रसाधक-तीर्थकरनिगमनालम्बनस्य शुभभावप्रकर्षरुपन्वेनैहलौकिकाद्युपकारकारित्वात् तपो भवतीति व्यक्तं, अत एव भव्यानां हितं नियमादिति व्यक्तं, विशेषतः पुनः प्रथमस्थानिना-अव्युत्पन्नवुद्धीनां, म्युन्पनयुद्धीनां हितवादेव, निरालम्बनतयाऽपि शुभभावप्रकर्षसंभवात , सर्वमपि हितमेवेति गाथार्थः ।। चंदापणार य नहा अणुलोमविलोमओ तबो अवरो। भिक्खाकवलाण पुणो विष्णेओ बुडिहाणीहिं ।। || चंद्रायण मिव चंद्रायणं तदादि च, आदिशब्दाद् भद्रामहाभद्रासर्वतोभद्रारबावलीकनकावलीसिंह निष्क्रीडितद्वयाचाम्लबद्धमानगुणरत्नसंवन्मरसप्तसप्तमिकादिचतुष्टयकल्याणिकादिनपसामागमप्रसिद्धानां ग्रहः, तथेति वाक्यान्नरोपक्षेपाथों गाथादौ रश्यः, अनुलोमविलोमतो-गतप्रत्यागततया नपाऽपरं-अन्यत् . कथं?भिक्षाकवलाना-प्रतीतानां पृथग्भेदन वृद्धिहानिभ्यामिति गाथार्थः ।।" पंचायक ५९ कयमिस्थ पसंगणं नबोचहाणाइयादि नियकाममए । अणुरूपं कायब्वा जिणाण कहाणदियह ॥शा कृत-अलमत्र-दानामाघातप्रक्रम प्रसगन-प्रसक्तचा नपउपधानादिका।
अपि-तपःकर्मशरीरसत्कारप्रभृनिका अपि भावाः, न केवलं दानमित्यपिशब्दार्थः ॥२९॥" पंचायके ९ वृनौ, नथा "चतुर्दश्यष्ट| म्यादितिथिपु उद्दिष्टासु-महाकल्याणिकसंबंधितया पुण्यतिथिन्येन प्रख्यातामु पौर्णमामीसु च तिमृवपि चतुर्मासिकतिथिबित्यर्थः"। इत्यादि मय वृत्ती, 'वाससहस्संगाहा इत्यादि. "अत्र च कल्याणकैः साई क्वचिद्वयभिचारोऽपि दृश्यते, स तु न प्रतिहन्यते, के. ||१४|| | बलिगम्यन्वाननिर्णयस्वेति" आव० दृनिटिप्पन्यां द्वि० बरबरिकायां, "गाधनारंभश्च वृपभस चन्द्रप्रभस्य वर्द्धमानस्य वा जन्म
IAAAAAAAAAAAAAAAAAMKAL
IAR AAAAAAAAAAAAAAAMAKK!
For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
श्रीविचारामृतसंग्रहे ॥९५
२५ रोहिण्यादितपः
&AASSAARASSA
कल्याणकदिने ज्ञानकल्याणके वा" रिमंत्रकल्प इति कल्याणिकतीर्थकर दीक्षाचालम्बन विचित्रप्रकीर्णकतपोविचार: २३| रोहिण्यादितपः-अण्णोऽपि अस्थि चित्ती तहा नहा देवयानिओगेण । मुद्धजणाण हिओ खलु रोहिणिमाई मुणेयष्यो।१।।अन्यदपि अस्तिवियते चित्र-विचित्रं, तप इति गम्यते, तथा तथा-तेन तेन प्रकारेण लोकरूढेन देवतानियोगेन-देवतोदेशेन मुग्धजनानां| अय्युत्पत्रवृद्धिलोकानां हितं खलु-पक्ष्यमेव विषयानुष्ठानरूपत्वान ,रोहिण्यादिदेवतोदशन यनद्रोहिण्यादि, मणयच्या ॥ देवता एच
|दर्शयन्नाह- रोहिणि अंपा तह मंद उणिया सध्यसंपया मुक्खा । मुय संति सुरा काली सिद्धाईया तहा चेव | १|| रोहिणी अंचा तथा 5. मंद पर्णिका सर्वसंपत् सर्वसौगया श्रुतदेवता शान्तिदेवता चैत्यर्थः, सुयदेव संतिमुरा इति पाठान्तरं व्यकं, काली सिद्धायिका इत्येता।
नब देवताः, तथा पेति समुपयार्थ । ततः किमित्याह-एमाइदेवयाओ पडुच अवऊसगा उ जे चित्ता । नाणादमपसिद्धा ते सच्चे चेय होइ तयो ।।१।। एवमादिदेवताः प्रतीत्य, एतदाराधनायेत्यर्थः, अवऊसगति-अपयसनानि अवजोपणानि या, तुः पूरणे, ये चित्रा नानादेशप्रसिद्धास्ते गये चव भवन्ति तप इति स्फुटमिति । तत्र रोहिणीनक्षत्रदिने एव सप्तमासाधिकसप्तवाणि यावत, तत्र च वासुपूज्यजिनप्रतिमायाः प्रतिष्ठा पूजा च विधेयेति, तथा अंबातपः पंचसु पश्चमीवेकाशनादि विधेयं, नमिनाथांबिकापूजा चेति, तथा श्रुतदेवतातपः एकादशवेकादशीपूपवासो मौनव्रतं श्रुतदेवतापूजा ति, शेपाणि तु रूदितोऽवसयानीतिगाथार्थः।। अथ कथं देवती शेन विधीयमानं यथोक्तं तपः स्थादित्याशंक्वाह-'जस्थ कसायनिरोहो भं जिणपूपर्ण अणसणं च । सो सथ्यो होइ | तवो बिसेसओ मुद्धलोयमि ॥१॥ यत्र तपसि कपायनिरोधो ब्रह्मचर्य जिनपूजनमिति व्यक्त, अनशनं च-भोजनत्यागः, 'सो'ति तत्सर्व भवति तपो, विशेषतो मुग्धलोके, मुग्धलोको हि तथाप्रथमतया प्रवृत्तः सन्नभ्यासात्कर्मक्षयोदेशेनापि प्रवर्तते, न पुनरादित
KAAAAAAAAAAAAAAAAAAAAI
1॥१०॥
For Private And Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे ॥९ ॥
२५श्रावक मुखबसिखा
ZAAZAAZAARAZAXE DA
एव तदर्थं प्रवर्तितुं शक्रोति मुग्धत्वादेवेति" पंचा० ९ वृत्तौ । कृष्णेन चन्दनभेयर्थ अभयकुमारणकस्तंभधवलगृहाधर्थमष्टमादि- | तपः श्रीवैरस्वाभ्यादिभिः अवग्रहार्थं कायोत्सर्गो व्यधायीत्यागमे श्रूयते, सांप्रतमपि साध्वादिभिः क्षेत्रदेवतादिकायोत्सर्गः क्रियने इत्यतो यथोक्तदेवतोदेशेनापि तपः सम्यग्दृशां नाकल्प्यमिति । इहलोकार्थिनामपि वांछितसिद्धये आगमे तप उपदिष्टं दृश्यते,तथाहि| 'ममं पुण उवायं माहिउँ पसीयह जेण अहं विभवं पावामि, अवितण्डकामभोगो इहलोइयसुहाई इच्छामिनि, तओ नेण लवियं
अस्थि जिणसासणे बहवे उवाया दिहा विजाफलदेवयप्पसाया य, तत्थ देवयाउ उववासेहि भत्तीए य आराहियाओ जहाचितियं फले दिति, विजआओ य पुरचरणवलिविहाणेहिं सिझंति, उववासविहीओ य बहुविहापयाराजा इहलोए पग्लोए य फलं दिति, तन्थ पुण अमोहो उबवासो, माहुणो भणनि-जो छम्मासे आयंबिलं करेद तस्म इहलोइया इच्छियफलसंपत्ती होइत्ति' अगडदनकवली धम्मिलाग्रे इदं प्रोवाच, वसुः प्रथ. खंडे, आव० चूर्णी च, कथमिति चेदुच्यते, जहा बसुदेव हिंडीए इत्यालापकेन धम्मिलोदाहरणस्य वमुदवहिंडिनिर्दिष्टम्प तत्र संगृहीतन्वात् । एमेव य अनियाणं वेयावच्चं तु होइ कायव्यं । कापडिकईघि जुइन कुणइ सम्बत्थ तं जइवि ॥१।। व्यव. भा० उ. नांगवृत्तिकारकश्रीअभयदेवमरिकृतायां नवनवभाष्यवृत्ती श्रीवासुपूज्यचरित्रादिपु च गहिण्यादिनः प्रोक्तमम्नि मुजयुद्धीनां तपःप्रत्यर्थमिति रोहिण्यादिनपोविचार: २४॥
"श्रावकनुग्ववत्रिकाः अथाह कश्चित-श्रावकाणां मुखवखिकारजोहरण कागमे स्तः इति, उच्यते, यत्रानुयोगद्वारवन्दननियुतिवनिचूादौ पद्विधावश्यकवन्दनविधिरुपदर्शितोऽस्ति तत्रस्थ इति, से किन्तं लोउत्तरियं भावावस्मय, जन समणो वा ममणी वा समावोबा माविया वा तचिन तम्मणे तल्ले से तदझवसिए नदज्झवसाणे तदट्ठोवउने नदप्पियकरणे अणन्थ कन्या मणं अब्बमाणे |
ZIKAZAAEEETKARBAHAR
॥९६॥
For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Achary Shirt Kasagar
Gya mandi
श्रीविचारा- मृतसंग्रहे ॥१७॥
AXBAZARALARAAAAAAZ
उभी कालं आवस्सयं करिति" अनुपूत्रे, एतदप्येकदेशो यथा-तदपितकरणः करणानि तत्साधकतमानि दहरजोहरणमुखपत्रिका-IS२५ श्रापकदीनि, पुणोवि गुरुं वंदित्ता पडिलेहिचा निविट्ठो पुच्छह पदहवा" आव चूर्ण सामायिकाधिकारे,पोतशब्देन च मुखवखिकाप्युच्यते, य- मुखबखिका धावासत्ताणावरिया निकारण ठंति कजि जयणाए। हत्थच्छंगुलिसन्नाए पुनावरिया व भासंति ॥"निष्कारण-कारणाभावे वर्षात्राणं-कम्बलमयः कल्पस्तेन सौत्रिककल्पान्तरितेन सर्वात्मना आवृतास्तिष्ठन्ति, कामपि लेशतोऽपि चेष्टां न कुर्वनिल, कायें तु समा-13 पतिते यतनया हस्तसंज्ञया अक्षिसंशया अंगुलिसंज्ञया वा व्यवहरन्ति, पोतावरिता वा भाषन्ते, ग्लानादिप्रयोजने वाकल्याटता गच्छन्ति' व्यव०भाष्यवृत्ती उ०७ पत्र १९०,अत औपग्रहिकरजोहरणाभावे कार्य मुखबखिकावखप्रान्तादिनापि विधयमिति पूर्वगरयः, तथा "इह प्रमार्जनं शय्यादरासेवनकाले यस्रोपान्तादिनेति" आव० वृत्तौ पौपधाधिकारे, अत्राप्यादिशब्देन रजोहरणायुक्तं द्रष्टव्यं, अत्रादिशब्दसूचनाहखान्यस्यागमेऽश्रयमाणत्यात् , एवं च सति “काप्यागमे उतरीयपरिहारेण कापि च रजोहरणाचंगीकारेण कानि कान्यपि कृत्यानि नामग्राहं दर्शितानि सन्ति तत उत्तरासंगमुद्रैव सर्वानुष्ठानेषु श्रावकाणा"मिति यदुक्तं तत् आगममार्गविरुद्धमिति | ज्ञेयं, किं च-कृतोत्तरासंगस्य हस्तगृहीतांचलस्य वा श्रावकस्य सामायिकबंदनावश्यकाद्यन्यतरानुष्ठानमपि क्वाप्यागमे विहितं । |चरितं वा न दृश्यते, पंचविधाभिगमस्य साधूपाश्रयादिप्रवेशे प्रथमकत्यतयोक्तत्वात अन्यथा अंजलिमोचनमपि साध्वन्तिके कदापि न कार्यमिति प्रसज्यते, तथा च सति बन्दनावर्ताद्यपि कर्तुं न शक्यते इति, किंच-साधूपाश्रयादौ प्रविशन श्रावक उत्तरासंगं
करोतीत्यागमे दृश्यते, न पुनः प्रविशन्नपि यखांचलं हस्ते गृणाति तेन प्रमार्जनवन्दने तदुपरि वन्दनावर्तादि वा करोतीति RI मूलयवनियुक्तिभाष्यचूादौ वापि रष्टुं श्रुतं वेति, ततः पंचविधामिगमान्तर्गतोत्तरासंगमात्रबलात् वन्दनादि वखांचलेनेच वि-पा ॥९७॥
KAPAAAAAAAAAAAAAAAA
For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
२५थावकमुखवखिका
IBLEBARE
धीविचारा- धेयमिति यत् केनाप्युच्यते तनिर्मूलमिति ज्ञेयम् ।। नथा-खिने समाणदेसे कालंमि य इककालसंभूत्रो। पवयण संवेगयरो लिंगे मृतसंग्रहे बस्यहरणमुहपत्नी ॥२॥ देस ससिहागा सावय पवयण साहम्मिया न लिंगेणं । लिंगेण उसाहम्मिय नो पवयण निण्हगा सव्वे ॥२॥ ॥९८॥
पिंडनियुक्तिवचनादेकादश्याः प्रतिमायाः अर्याक साधोः श्रावको न लिंगमाधर्मिकः,ततः कथं श्रावकस्य रजोहरणामुग्ववखिकाग्रहणे मति न लिंगसाधर्मिकत्वं ?, उच्यते, मुखबस्विकारजोहरणे साधोलिंगतयोक्ते, ते चानुयोगद्वारावश्यकनिशीथभाष्यादिषु श्रावकाणामपि निर्दिष्टे, अतः श्रावकस्यौपग्रहिकन्यात ने लिंगं न भवत इति बहुश्रुता आहुः, अवश्यंग्राह्यस्योघोपधेर्लिंगत्वेनोपदेशात् , तथाहि-'ओहोवहीं'ति ओघः-संक्षेपः स्तोकलिंगकारकः अवश्यं ग्रायः उबगहोवही औत्पत्तिककारणमपेक्ष्य संयमोपकरणमिति गृह्यने" निशीच०3०२, रजोहरणमुखपोतिके चथावकाणां नौयोपधिः, कारणमपेक्ष्येवरकालग्रहणेनौपग्रहिकत्वात , यदुक्तंJ"अह परे तो से उपग्गहिरो स्थदरणं अन्थि" आव० नर्णिः, लिंग तदुच्यते यल्लिगिनं न व्यभिचरति, व्यभिचरति चौपग्रहिकं रजोहरणादि थावक, इन्वरकालग्रहमान ,यद्वा "से णं खुरमुंडए वा लुत्तसिरए वा गहियायारभंडगनेवस्थे"निशी सूत्रे, गहियं आयार
भंडगं साधुलिंग रजोहरणपात्रादि विभामा, नेवत्थं-माधुरुपमरिसं दशा अध्य० पूर्णा. रजोहरणपात्रादि माधुलिंगमुक्तं,नतु रजोद्रा हरणमुखरखिकामात्र, तेन पानाद्यभावान साधोः श्रावकख च दशमीप्रतिमां यावत् न लिंगसाधर्मिकन्यमिति, तथा 'इह पुब्बी हार
वणे इत्यादि श्राद्धानिचारविषयजीतात् पौपधादिवतो मुखपोनिकाप्रायश्चिनादौ प्रायश्चित्तमुक्तमस्ति, श्राद्धजीतकल्पोऽप्यागमानुमत एव, जीतलक्षणोपनत्वात् मागीतवन, नथाहि 'धीरपुस्लिपननो पंचमओ आगमो विउपमत्थो । पियधम्मवजमीरू पुरिसजायाणुचिण्णो य ।।१।। धीरपुग्मिा-निन्थयग नेहिं पन नोति, विउगो-चउदमपुव्याइणो तेहिं कालं पच पसंसिओ,न निदिओ, पिय
RAKAAAAMKAKKARARWARIRAM
AAABAA
॥९८॥
For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
२५ श्रावकमुखवखिका
धीविनारा-1 मृतसंग्रहे
धम्मादीहिं अणुचिनो, तेण पचओ भवनि सत्यमेतदिति, अथवा छेयसुयं-निसीहाई अत्थो अगतो तं छेदसुत्तादी मंतनिमितो॥९ ॥
Rसहिपाहुडे य गाहेति, अनन्ध निमीहमादियस्म छयमुत्तस्स जो अस्थो अगतो सुतं वा मोकला णि वा पच्छि नविहाणाणि मंतादि
वा जोगीपाहुई वा गाहिंतो अन्नन्थ वा गाहेइ अन्नन्ध वा तेसिं गच्छे विजई" निशीथ. भाष्य चूर्णी उ०१४, मुन्कलप्रायश्चित्त
विधानसंग्रहाहाऽस्य प्रामाण्य मिति, न च मुरबपोतिकाविपर्य प्रायश्चिनमर्वाचीनमित्याशंकनीय, चिरंतनजीतकल्पेपृपलंभात आप्तपISरंपगगतन्यात प्रमाणमेव, नत् प्रामाण्यमम्पीकृत्य श्रावकाणां येन प्रायश्चितं प्रदीयते तस्य महाशातना, यदुतं-"अप्पच्छिते उप
च्छितं. पच्छि ने अइमनया। धम्मम्मामायणा तिव्या, मग्गस्म य विराहणाशा निशी०भा० उ०१० तथा मुयकरणं दुविहं-लोइयं चलोउनरियं च, इधिक दुविहं-बद्धं अब च, बद्धं नाम जम्म मन्सु उपनिबंधो अन्थि, अबढ़ जं एवं चेव पराति, नथि उबनिबंधो, नन्ध बद्धपुत्तरकरणं दुविहं-महकरणं निसीहकरणं च सहकरण नाम जं मद्देहिं पगडत्थं कीरहन पुण गोविअं असंकेडणं, तं जहा उप्पनेच्या धुवेइवा विगण्या परिणामेश्वा उदाना: अनुदात्ता: प्लताश्च, निसीहं जं पच्छमंगोवियं संकेतितत्थं, सुत्ते अत्थे | तदुभएण य नहा निमीहं नाम अज्झयणं भवति" इत्यादि । आरिहए पवयण पंच आदेससताणि, इत्थ एगं मरुदेवा, नवि अंगे नवि उबंगे पानो अस्थि एवं अणादिवणस्सइकाइया अणंतरं उच्चरित्ता सिद्धति, नहा मयंभूरमणमच्छाण पउमपत्ताण य सव्वसंठाजाणि वलयसंटाणं मोतुं, करडनुरडा य कुणालाए" आव० चू० अध्य०१, बद्धमबद्धं तु सुयं बद्धं तु दुवालसंग निद्दिटुं। तधिवरीयमवद्धं निमीहमनिसीह बद्धं तु ॥३८॥ एवं बदमबद्धं आपसावंति पंच सया। जह एगा मरुदेवा अचंतं थावरा सिद्धा॥४१॥ आव० सूत्रे, आरुहे पचयणे पंचाएससयाणि जाणि अणिपद्धाणि, तत्थेगं मरुदेवा, वितियं मयंभुरमण, ततियं विण्हुस्स सातिरेगं
AAAAAAAAAAAAAALA
TAARALAARAAAAAAAAAAAAA
॥९९।।
For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
२५श्रावक
मुखपत्रिका
... श्रीविचारा- जोयणसयसहस्सविउव्वर्ण, चउरथं करहुउकुरुडा एवमादि पंचादससयाणि अपदाणि" आप एण्येकदेशः, एवं श्रुतस्वरूप मृतसंग्रहे
सति वर्तमानश्रुतमध्ये संविग्रजनसंप्रदायागतं किमप्येकं कृत्यं वे नापि स्थूलमतिना नोपलभ्यते गथाप्येवं न चिन्त्यं, यन्-इदं कृत्य॥१०॥
मागमे नास्तीति, द्वादशांगरूपबद्धश्रुतस्य पादेशशतरूपाबद्धश्रुतस्य चानवगमान , तथा रजोहरणस सद्भावे असद्भावे वा मुग्वपोतिकया द्वादशावर्तवन्दनादानं, प्रावरणमोक्षेण सामायिकग्रहणादि, कृतोत्तरसंगेनैवोपासकेन जिनपूजादिकरणं, श्राविकया तु न
तथा, श्रावकाणां सामायिकादौ मुखपोतिकादिमुद्राया जिनपूजादावृत्तरासंगमुद्राया ईर्यापथप्रतिकणादावुभयमुद्रायाः करणं, श्रमहैणादीनां चतुणी व्रतप्रतिपत्तौ पृथक पृथक् मुद्राकरणमित्यादीन्यपि प्रमाणतया प्रतिपत्तव्यानि, पञ्चादेशशतादिदर्शितादीनां पूर्व-15
बहुश्रुतेः सम्यग्ज्ञातानामधुना नामग्राहमनवगमे तसंप्रदायागतत्वान, तओ यो पणओ, सामि! करिम्स जनति, उबगओ सिव| कुमारसमी, निसीहियं काऊण इरियाए पडिकतो यारसाव कितिकम्म काऊण पनिऊणं अणुजणह मेत्ति आसीणो, सिवा|मारेण चिंतियं-एस इब्भपुत्तो अगारी साहुविणयं पउंजिऊण ठिओ, पुच्छामि ताव गं, तेण भणियं-इब्भपुना! जो मया गुरुणो | सागरदत्तस्स समीवे साहहिं विणओ पजुञ्जमाणो दिडी मी तुमे पयत्ती, तं तु नह किह विरुज्झति ?,दधम्मेण भषिओ-कुमार! | आरहए पवयणे विणओ समणाणं साबयाणं च समाणो, जिणवयणं सचंति का दिट्ठी माधि साधारणा" इत्यादि मुदंवहिंडीप्रथ| मरवंडे पत्र ३१. "ताहे सधे साहुणो बारसावनेणं बंदणएणं यंदइ, गयाणो परिस्संता ठिता" आव० चू०.इह दृधर्मवासुदेवयोद्वादशावर्तवंदने मुखपोतिका साक्षात्रोक्ता ततः कथं तस्या ग्रहणं तयोरसुनी यते?,उच्यते.यथा द्वादशावर्ताः शेषाणि त्रयोदशावश्यकानि द्वात्रिंशदोपवर्जनं च साक्षादनुकान्यपि तत्रानुमीयन्ते नथा, नथा चात्रावश्यकामागत मुपपविकायहणमप्यनुमीयते, अ-1
AAAAAAAAAAAAAAAAAAAKAL
TARAMANAKANKRAM
For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥१०१।।
मुखवखि कादिसिद्धिः
KAR-AAAAAAAAAA&&KARNALI
न्यथा शेषावश्यकादीन्यपि तयो नुमेयानि,साक्षादनुक्तत्वस्य समानत्वात , तथा नतु वंदनप्रतिक्रमणादिकरणे श्रावकाणामेव केवलानांतस्मिन्-आवश्यके यथोचितध्यापारनियोगेनार्पितानि-नियुक्तानि तानि येन म तथा,सम्यक् यथास्थानन्यस्तोपकरण हत्यर्थः,एका|धिकानि वा विशेषणान्येतानि प्रस्तुनोपयोगप्रकर्षप्रतिपादनपगणि, अनि च लिंगविपरिणामतः श्रमणीश्राविकयोरपि योज्यानि, |नम्मान तचित्तादिविशेषणविशिष्टाः श्रमणादयः उभयकाल- उभयमन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोतरिकं भावमाश्रित्य, भावधामावावश्यकं, अत्राप्य वश्यंकरणादावश्यकन्वं, तदुपयोगपरिणामस्य च मद्रावन्य,मुखवत्रिकाप्रत्युपेक्षणरजोहरणव्यापारादिक्रियालक्षणदशम्यानागमन्यामोआगमत्वं भावनीय" पत्र० अनुयोगद्वारवृत्तौ मलधारिश्रीहमचंद्रमरिकतायां, नथा नदप्तिकरण:, हर करणानि रजाहरण मुग्ववखिकादीनि नस्मिन्नावश्यके यथोचिनब्यापानियोगेनार्पितानि येन म नथाविधः, द्रग्यतः खन्डानन्यम्बोपकरण इत्यर्थः" अनुवृत्ती हारिभद्रीयायां,"तम्माहणे जाणि मरीग्रओहरणमुहणंतगादियाणि दव्वाणि ताणि किरियाकग्णनणी अप्पियाणि"अनुचूअवणामा दुलहाजाय, आवना बारसेव य । सीमा चनारि गुनीउ, तिनि दो अपवेमणा ।।४१।। एगनिक्खमणं चेव, पणधीसं वियाहिया। आवस्महिं परिसद्धं, किकम्म जेहिं कीरई ॥४२॥ किड़कम्मपि करितो न होड किकम्मनिजराभागी। पणवीमामन्त्रयरं माह ठाणं विगतो ॥४॥" वन्दननियुक्ती, कतिओणयति दार, जाग वेलाए पदम वंदति जाहे व निफिडिऊण पुणो वंदति, अहाजायं सामणणे ग्यहरणं मुहपुनिया चोलपट्टो य, जोणिनिक्वमणे अंजलिं सीमे काउणं णीति" आव० चू० पत्र ३५५, इहानुयोगद्वारेषु नोभागमतो भावावश्यके मुखवखिकाप्रत्युपेक्षणरजोहरणव्यापारादिक्रिया वन्दननियुक्ती च यथाजानावश्यक रजोहरणमुग्ववत्रिकाविनाभूनं दर्शिनं, नत्र स्थानद्वयेऽपि साधुवन् श्रावका अप्पधिकारिणो निर्विशेष निर्दिष्टाः
KAKKAKKAAM AAAAAAAAAKI
| ॥११॥
For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
| मुखरखिकादिसिद्धि
श्रीविचारा-
II'समणेण साबएण य' इत्याद्यनुयोगद्वारवचनात् , ननु वन्दननियुक्तौ यथाजातावश्यक श्रमणन्वमाथित्योक्तं तत् कथं श्रावकाणां मृतसंग्रहे
वयोज्यते इति चेत् , श्रावकाणां यथाजातस्य क्वाप्यागमे पृथगश्रवणात् , नन्वेवं श्रावकाणां चोलपट्टोऽपि प्रसज्यते तत्रैवोक्तत्वात् , ॥१०२॥
उच्यते, यथाजातावश्यक सामान्येनोक्तमपि साध्वादीन चतुरोऽप्याश्रित्य विभागेनैव ज्ञेयं, अन्यथा श्रमण्या अपि मुखवस्त्रिकावत् वाचोलपट्टोऽपि प्रसज्यते इति, अयं च यथाजातविभागोऽपि काप्यागमे विशेषेण न दृश्यते, अतः पूर्वपूर्वतबहुश्रुतक्षुण्णः संप्रदाया
गत एव तद्विभागः सतां प्रमाणं, नापरः, स्वमतिकल्पितत्वेन निर्मलत्वात् , न च श्रावकाणां मुखबस्त्रिका निमूलेत्यपोद्यं, आगमो|क्तत्वात् संप्रदायागतत्वात अज्ञायमानप्रवर्तकत्वात् तां विना नामग्राहमपरकरणेन भावावश्यकादिकल्यानां काप्यागमेऽनमिधा| नाच, एवं सति यः संप्रदायगतं यथाजातविभागमुच्छिद्य आगमे संप्रदाये चारश्यमानसंवाद तद्विभागं फम्पयति सोऽपि घेत प्र. | माणं तदा व्यक्तं गोष्ठामाहिलादीनामपि प्रमाणस्वप्रसंगः, कश्चिदाह-श्रायकाणां सर्वानुष्ठानेषु उत्तरासंगमुद्रवेति, तदयुक्तं, आगमे | संप्रदाये च तथानुपलंभात , तथाहि-तुंगियाए नयरीए मज्झमज्झेणं निग्गच्छति, थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छ-1 | ति, तं०-सचिनाणं दख्वाणं विउसरणयाए अचिनाणं दब्बाणं अविउमग्णयाए एगसाडिएण उत्तरासंगकरणणं चक्ष्फासे अंज| लिपग्गहेणं मणसो एगत्तीकरणेणं जेणेव थेग भगवंतो नेणं उबागच्छति, तिकम्युनो आयाहिणपयाहिणं करेंति जाब तिबिहाए पज्जुवागणाए पज्जवासिति' भगत २ उ० ५ १० १२ अभिसेकाओ हस्थिरयणाओ पचोरुहति अमिसिका २ ना अवहट पंच रायककुहाई त०-खग्गं छ उष्फेसं वाहणाउ बालवीयणि, जेणेव समण भगवं महावीरे तणेव उवागच्छइ २ ता ममणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छ ति, तंजहा सचित्ताणं दब्बाणं वि उसरणयाए अचित्ताणं दब्वाणं अविउमरणयाए एगसा
KAKAKKAKAAMKKAKKAKA KA
TABKKAKKARAKA&&&&&6681
॥१०॥
For Private And Personal use only
Page #105
--------------------------------------------------------------------------
________________
Sho Mature Jain Aradhana Kendra
Achary Shirt Kasagar
Gya mandi
श्रीविचारामृतसंग्रहे 2.३॥
CAAAAAAAAAAAAAA&&
|डियउत्तरासंगकरणणं चम्बुष्फासे अंजलि पग्गहेर्ण मणसो एगत्तभाबकरणणं समण भगवं महाबीरं तिक्खुत्तो आदाहिणपदाहिणं | मुखवखिकरेइ २ बंदति नमसति वंदित्ता नमंसित्ता तिबिहाए पज्जुवासणाए पज्जवासति, तंजहा-काइयाए वाइयाए माणसियाए" औप
कादिसिद्धिः पातिके पत्र १७, इत्यादिग्रन्धेषु श्रावकाणां साधूपाश्रयादिप्रवेशे उत्तरासंगः साक्षादुक्तोऽस्ति, न तु नामग्राहं प्रवेशानन्तरविधेयक-IS | त्येषु, श्राविकाणां तु प्रवेशेऽपि न दृश्यते, तथाहि-ततेणं मा देवाणंदा माहणी धम्मियाउ जाणप्पवगउ पच्चोरुभति २ वहहिं जाव | चिलातेहिं महतरबंदपरिखित्ता समणं भगवं महावीर पंचविहेण अभिगमेण अभिगच्छति, तं०-सचित्ताण दव्याण विउसरणयाए अचिताणं अविमोयणयाए विणयोणताते गायलट्ठीए चक्ष्फासे अंजलिपग्गहेणं मणस्स एगतीभावकरणेणं जेणेव समणे भगवं महावीरे तेणेच उबागच्छद्द २ समर्ण भगवं महावीर तिकखुनो आयाहिणप० २ वंदंति नमसंति" भग० शत०९उ०३६, को|णिकभार्याः सुभद्राप्रमुखाः समणं भगवं महावीरं पंचबिहेणं अभिगमेणं अभिगच्छति, तंजहा-सचित्ताणं दब्याण विउसरणयाए अ| चित्ताणं दध्याणं अविउसरणयाए विणोणयाए गायलट्ठीए चक्बुप्फासे अंजलिपग्गहेण मणसो एगनीकरणेणं समण भगवं म| हावीरं तिकखुचो आयाहिणपयाहिणं करिति २ बंदंति नमसंति" औपपातिके पत्र १८, तथा 'तएणं से कुंडकोलिए ममणोवासए
अण्णया कयाइ पुवावरण्हकालसमयसि जेणेव असोगवणिया जेणेव पुढविसिलावट्टए तेणेव उवागच्छति नाममुद्दगं च उत्तरिजगं |च पुढविसिलावट्टए ठवेइ २ समणस्स भगवओ महावीरस्म अंतियं धम्मपन्नति उवसंपअित्ताणं विहरई" उपा अध्य०६, धम्म
पननिति-श्रुतधर्मग्ररूपणा दर्शन-मतं, सिद्धान्त इत्यर्थः उपा०१० वृत्तौ अध्य०६, कामदेवश्चात्रैव द्वितीयाध्ययने एवं निगतो, RI यथा-तएणं से कामदेवे सम० इमीसे कहाए लढे समाणे एवं खलु समणे जाव विहरति, तं सेयं खलु ममं समणं भगवं महा
AAAAAAAAAABAAEAAA
For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे ॥१०४||
AAAAAAAAAAAAAAAAAAAAAL
वीरं वंदित्ता नमंसित्ता तओ पडिनियत्तस्प पोसह पारित्तएत्तिकद्दु एवं संपहेइ'इत्यादि, इह कुंडकोलिकेन तदैवान्यदा वा प्रतिपन्न- मुखवतिबापौषधेन परिमुक्तोत्तरीयेण श्रुतधर्मप्ररूपणारूपानुष्ठानं कृतं, तथा 'एवं सामाइयं काउं पडिकंतो बंदित्ता पुच्छइ, सो य किर सामा-शि
बाकादिसिद्धि इयं करितो मउडं अवणेइ, कुंडले नाममुदं पुष्फतंबोलं पावरणमादी वोसिरह" आव० वृ० अध्य० ६, पुस्तकांतरे पाठान्तरगमा व इति पाठः, उत्तरियं नाम पाउरणं, निशी० १४ 'सो य किर सामाइयं करितो मउडं अवणेइ कुंडलाणि नाममुदं पुष्फतंबोलपाचार
गमादि वोसिरति" श्राव.. अध्य०६ पत्र ५०१,प्रावारशब्दश्च सलोमपटउत्तरासंगवाचकत्वात् द्वयर्थः, तहाहि-पण्डविकोय- व वनपावार३नवतए तहय दाढिगाली य । दुप्पडिलेहियदूसे एवं वितियं भवे पणगं ॥१॥ निभा० उ. १२ खरडो तह पूरट्ठी
सलोमपडओ तहा हबइ जीणं । मदसं वन्थं पल्हविमाईण मिमे उ पजाया ॥था प्रवचनमारे,' बैंकक्ष्ये प्रावारोत्तरासंगो बृहतिकापिस | च" हेमनाममालायां. एवं प्रावारशब्दस्यार्थद्वये सति य एवं वृत्तिगतप्रावरणमादीयत्तिपाठानुकूलः बहुश्रुतराचीर्णः स एवाचरणी-1 यतया प्रमाणं, आदिशब्दाच सलोमपटादीनां परिहारो भविष्यति, अपरं चौपग्रहिकरजोहरणमपि बायकाणामस्ति, तथाहि 'पाउंछणं तु दुविई वितिउद्देसे उ वणि पुच्यिा मागारिसंतियं तं गिहनाणादिणो दोसा ॥१॥ नत्थडहियविसरिते अणपिर्णने य होइवोच्छेदो। कम्मप्पबहण धृयावण वा तददृम्म भिस्वादि ॥॥ अह नम्म पडिनं नई तेण गहितं सज्झायभूमि गतस्स कनोवि | विस्सरियंति. एतेहिं कारणेहि अणप्पिणंतम्स तदन्नदश्यम्म तदन्नसाधुस्म वा वोच्छेदो होआ, गिहन्थो वा अन्नं पाउंछणं करिज प-14 न्छाकम्म, ठवितं वा जं अच्छति तस्म पवहणं करिज धुयावणं, दवावणं तदस्म पाउंछणम्म अनटुं वा मुल्लं दवाविज, तम्हा पाडि
||१०४॥ हाग्यिं न गिहिजा" निगी० भाष्यणी उ: ५ 'माहणं मगामाओ रयहरणं निमिजं वा मग्गति, अह घरे तो से उचग्गहियं ग्य-I
EMARKA AANAAAAAAKAMAKAKY
For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahava Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे ॥१०५॥
AAAAAAAAKT
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
हरणं अस्थि, तस्स असति पुत्तस्स अंतेणं, पच्छा इरियावहियाए पडिकमति, पच्छा आलोइत्ता वंदति आयरियादि जहाराय णियाए, कापि मूलनियुक्तिर्यादौ मुखवत्रिका न दृश्यते, ततः कथं तां ते गृणन्ति ?, उच्यते, भगवदागमत्वेन निर्धारितग्रन्थेषु कापि केबलान् श्रावकानाश्रित्य चन्दनादिविधिर्न दृश्यते, तथापि ते वन्दनादीनि साधूदेशेन दर्शित (न्या)वश्यकतत्कारण दोषपरिहारादि (दीनि) बहुविधानि कुर्वते, एवं तद्विध्यन्तर्गतं मुखपोतिकादिग्रहणमपि श्रावकाणामागमोक्तमेव तद्विधिरिव प्रतिपत्तव्यमिति । तथा वंदनं कर्तुकामेन प्रथमं मुखपोतिका प्रतिलेखनीया, यदुक्तं- "विणयमूलो धम्मोत्तिकाउं वंदिकामो गुरुं संडासयं पडिलेहित्ता उबविडो मुहणतयं पडिलेहेड, ससीसं कार्य पमजिता परेण विषएण तिकरणविशुद्धं कितिकम्मं कायव्वं, तत्थ सुनगाहा-आलोयणा [वा] गणस्सा पुच्छणा पूयणा य सज्झाये । अवराहे य गुरूणं विणओ मूलं च बंदणयं ॥ १॥ आव० चू० अध्य०३, इह मुखानंतकप्रतिलेखनं वन्दकस्यापि कर्मतयोक्तं दृश्यते, 'बंदिउकामी' इत्यनन्तरं कथनात् न चायं विधिः प्रतिक्रमणान्तर्गतवन्दनस्यैवेति वाच्यम्, अन्येषामपि वन्दनानामिकप्रकारैरेव भगनात्, अपराधालोचनादिवन्दनानि श्रावकैर्यथोक्तविधिना विधेयानीति श्रावकाणां मुखयस्त्रिकारजोहरणग्रहणविचारः ।।
"
सर्वश्लाध्यतपांगणांबरतले यः पुष्पदन्तप्रभः, श्रीसोमप्रभसूरि सोमतिलकानुचानचूडामणिः । रूढप्रौढतदीयपट्टकमलाश्रृंगारहारोपमो विश्वाश्चर्यविधायिनिर्मलगुणग्रामाभिरामोदयः || १ || निस्सीमातिशया जयन्ति सततं सौभाग्यभाग्याद्भुताः, वरिश्रीगुरुदेवसुन्दरबरास्तेषां विनेयाणुकः । सूरिः श्रीकुलमंडनोऽमृतमिव श्रीआगमांभोनिधिश्व चारु विचारसंग्रहमिमं रामान्धिशक्राद के (१४७३) ॥२॥
For Private And Personal Use Only
799995
॥ १०५ ॥
Page #108
--------------------------------------------------------------------------
________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir YYYYYYYYYYYYYYYYYYYYY HinPREPAREDARPRAMPREPREPAREPAREDHE इति अनेकसंशयसानुप्रविदारपविप्रभनमान्धकारभेदभास्करायमान युगप्रधानोत्तम श्रीदेवसुन्दरश्रीकुलमंडनसूरिभिरुडतो विचारसंग्रहः समाप्तः / AKAKKKKA.KAKKAXAXKAAKA For Private And Personal Use Only