________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- वएप्प इत्थी य ॥१॥ भूतावातेत्ति-दिट्ठीवाण, कल्पपीठभाष्यचूर्णा,एवं चागमस्वरूपे स्थिते दशवकालिकादीन परिमितानेव ग्रन्धान्
श्रावकाणामृतसंग्रहे । विमुच्य शेषाणां साधुप्रतिक्रमणसूत्रपाक्षिकसूत्रादिबहुग्रन्थानां विरचयितारः केपि श्रुतस्थविरा नामग्राई न थ्रयन्ते तथापि सर्वेऽपि
मावश्य॥८५॥
| ते ग्रन्थाः प्रमाणमेच, एवं तेषामेव श्राद्धप्रतिक्रमणसूत्रादीनामपि निर्यहकश्रुतस्थविरनामापरिक्षानेऽप्यागमत्वं प्रमाणत्वं चाबिकलमेवो-| कानि भयत्रापि प्रामाण्यहेतूनां समानत्वात् , एवं च गणधरकृतमुपजीव्य श्रुतस्थविरविरचितत्वादावश्यकादिसकलानंगप्रविष्टश्रुतस्य स्थविरक
तस्वमपि सिद्धान्तेऽभ्यधायीति तात्पर्यार्थः, तथा सम्यक्सिद्धान्तहृदयवेदिभिः पूर्वबहुश्रुतैरपि श्रावकाणां प्रतिक्रमणाद्यावश्यक सिद्धाधन्तोपदिष्टतया भणितं, तथाहि नवाङ्गीवृत्तिकारश्रीअभयदेवमूरयः, किं च-'सबंति भाणिऊणं विरई खलु जस्म सव्विया नस्थि । सो
सबबिरइवाई चुकह देसं च सव्यं च ॥१।। इत्यनया गाथया सामायिकसूत्रं सर्वशब्दवर्ज श्रावकस्सोक्तं १,चतुर्विशतिस्तवस्तु सम्यग्दनिशोधकासम्यगदर्शनस्य च श्रावकस्यापि शोधनीयवात कविशेपस्य चानभिहितत्वादाचरितत्वाचोपपन्न एवास्य.किंच-र्यापथि-I काप्रतिक्रमणस्य गमनागमनशब्देन भगवत्यां शंखोपाख्यानके पुष्कलिश्रावककृतत्वेन दर्शितत्वात् ,गमनागमनशब्दस्य र्यापथिकापर्यायतया भगवत्यामेव तेषु तेष्वाख्यानकेष्बोधनियुक्तिचूण्यां च प्रसिद्धत्वात् ,तदीर्यापथिकाकायोत्सर्गे च चतुर्विशतिस्तवस्य प्रायश्चिन्तनीयत्वाचासौ सिद्ध इति २ वन्दनकमपि गुणवत्प्रतिपत्तिरूपत्वाद्गणवत्प्रतिपत्तिवावकस्याप्यविरुद्धत्वात् कृष्णादिमिथ तस्य प्रवर्ति-जा तत्वात् संगतमेवास्थ, ननु 'पंचमहब्बयजुत्तो अणलस माणपरिवञ्जियमई य । संविग्गनिजरडी कियकम्मरो हवइ साह ।।2।। नि अनया नियुक्तिगाथया साधुग्रहणेन श्रावकस्य व्यवच्छेदान्न संगतं तस्य वंदनक, नैवं, यतः साधुग्रहणं तत्र तदन्यवंदनकोपलक्षणार्थ, पानी नतु श्रावकव्यवच्छेदान संगतं तस्य वंदनकं, यदि तु व्यवच्छेदार्थमभविष्पत्तदा साव्या अपि व्यवच्छेदोऽभविष्यत् , न चासौ संगतः ॥१५॥
AAAAAAAAAAAAT AARAAT
KAAAAAAAAAKAAAAAKAL
For Private And Personal Use Only