Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
Catalog link: https://jainqq.org/explore/020892/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shin Mahava Jain Aradhana Kendra 2071 www.kobatirth.org Acharya Shri Kailasagarsun Gyanmandin zrIdevasundaraziSyAcAryazrI kulamaNDanasUribhiH samuddhRto vividhasUtrAlApoddharamaiyaH shriivicaaraamRtsaarsNgrhH| | jinadarzana sUtrArthapAkSikacAturmAsikAdimukhavastrikAdisthApanAntaviSayasUtrAlApakamayaH mudrayitA - pAdaliptanagare AgamoddhArakathIsAgarAnaMdasUrIzvara vihitopAdhyAya zrImANekasAgarau. kumuda vijayapaM. bhaktivijayapaM. padmavijayAcAryapadanimittaM sAdhvI caMpAzrItArAdhyupadiSTazreSThimA Nekacandrajayacandra zrAvikAvargavihitArthasAhAyyena mAlavadezAntargata ratnapUrIya zrI RSabhadeva jIkezarImalajIityAkhyA zvetAMvarasaMsthA | mudraNasthAnam - zrIphakIracanda maganalAla badAmI 'ityanena svakIye 'zrI jaina vijayAnanda prInTIMga presa' (kaNapIThabajAra, surata.) iti yatrAlaye mudritaH tayaH 500 ] vikramasamvat 1993 (sarvadhikArAH svAyattAH) vIramamvat 2463 paNyaM ru. 140 i. sa. 1936 For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir vicArAmRtasArasaMgrahe viSayAnukramaH viSayaH viSayaH 1 jinapravacanasvarUpaM 13 vRlikAstutayaH (cturdshaabaantrvicaaryunN| 14 zrAvakatyavandanaM 2 pAkSikavicAra: 15 praNipAtadaMDakA 3 cAturmAsikavicAra: 16 peSTavandanAdi 4 paryuSaNAvicAra: 17 bandanapratyAkhyAnAdi 5 sAmAyikavicAraH 18 namaskAraH 6 zrAvakapratikramaNaM 19 pauSadhabhojanaM 7 vardhamAnastutitrayaM 20 parvAnyadinapauSadha: 8 zrutadevatAdyutsargaH 21 sAmAcArI 9 rAtrikAyucAraH 22 upadhAnAni 10 ujeMteti stutiH 23 kalyANakAditapaH 11 yAvatyotsargaH 24 rohiNyAditapaH 12 stutitrayotsargaH 20 AvakamukhAkhikA 8902 ww9999000 For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir zrIvicArA mRtasaMgrahe razcaviMzativicAroddezaH aham / AcAryapurandagzrImatkulamaNDanasUrisaMkalitaH shriivicaaraamRtsNgrhH| - . . IAAAAAAAAAAAAAAAAKAAR zrIpadamAnoM jIyAd yaha bacanakiraNagaNAH / bhAvatamojADyahataH pracodhamAtanvate jagatAm // 1 // bAnyayoH saMzayocchinya, karomyAptabaco'mbudheH / udaMkavatparimitavicArAmRtasaMgraham ||2|| intha aNAbhogeNaM annANeNa abahummuyatteNaM / saMmaM guruvayaNANayagameNa mahamaMdayAe vA ||shaa jaM kiMpi ya jiNagaNaharapulbAyariyavayaNANa paDikalaM / taM iha moheyavyaM aragaDehiM gIehiM / / 4 / / jinapravacanasvarUpavicAraH 1 pAkSikavicAra: 2 cAturmAsikavicAraH 3 paryuSaNAvicAraH 4 sAmAyikavicAra: 5 zrAvakANAM pratikramaNavicAraH 6 varddhamAnastutitrayavicAraH 7 zrutadevatAdikAyotsargavicAraH 8 rAtrikadaivasikocAravibhAgavicAraH 9 ujhiMtaseletyAdistutidvayavicAraH 10 vaiyAvRtyakarAdikAyotsargavicAraH 11 ceie savvahiM dhuI tini iti stutitrayakAyotsargapramA KAKKKKKEELAARAAZAATAT // 2 // For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA- mRtasaMgrahe| // 2 // AAAAAZAZAAAAKAAK payorvicAraH 12 cUlikAstuticatuSkavicAraH 13 zrAvakANAM caityavandanavicAraH 14 praNipAtadaMDakavicAraH15 paryAyajyeSThAdi- jinapravacane vandanavicAraH 16 dvitIyavandanavidhipratyAkhyAnAdivicAra: 17 namaskAravicAra: 18 pauSadhabhojanavicAraH 19 parvAnyadiva- sUtrArthIbhayaseSvapi pauSadhagrahaNavicAraH 20 azaThAcIrNa vicitrasAmAcArIprAmANyavicAra: 21 upadhAnAdivicAra: 22 kalyANakatIrthakara vAdi 14 dIkSAdyAlambanavicitraprakIrNakatapovicAraH 23 rohiNyAditapovicAra: 24 zrAvakANAM mukhavakhikArajoharaNagrahaNa vicAra: 25 // bhedAH iha vicArAH sarve'pi jinapravacanakharUpaparijJAne sati vidhIyamAnAH suyauktikA bhavantIti prathama tatsvarUpaM kiniducyate, tathAhi-'tameva sacaM nIsaMkaM jaM jiNehiM paveiyaM / (bhaga0 mU. 32 AcA0 153 mU.) AcArAne bhagavatyAM ca, tacca jinapravacana satrArthobhayAtmakaM paddidhamatraprakAraM 2 pUrvAparasApekSasUtrArthAtigahanaM 3 zeSabhedAbhedopetanaigamAdisakalanayasamavatAracaturanuyogavyAkhyAkSamam 4 ovapada vibhAgadaza vidharUpatrividhasAmAcAryA sAdhUddezenopadarzitabahusUtraM 5 kvacinnaSTamUtramanaSTArtha 6 mantarbhUtaba-R dvAbaddhazrutArthaM 7 saMgRhItaniyatAniyatazruta 8 mupadiSTAsApadyarUpajItaparyantapazcavyavahAraM 9 saMpradAyAvagamyamUtravipayivibhAgaM 10 pazakalpajItakalpakSetrasamAsasaMgrahaNivizeSaNavatIvizeSAvazyakaRSibhASitavasudevahiMDiyoniprAbhRtAjitazAntistavakarmaprakRtivyAkaraNakarmagranthacaityavandanabhASyAdisaMmatyAdidarzanazAkha umAsvAtivAcakazrIharibhadramarikRtaprakaraNAdyanekagrantharUpavistRtasarvatomukhazAkhAprazAkha 11 lalitavistarAdivRtticUrNicitrasAmAcArIupadezamAlAyogazAstradinakRtyAdhanekaprakaraNajinAdicaritrapavitraprasUnaprakaraM 12 sUtralakSaNopetasUtrArthacUrNivRttiprakaraNasaMpradAyAdiprAmANyasupratiSThapIThavadhaM 13 gurutamebhyo'pi dRzyamAnazrIsaMghagurutamatvam 14 // KEERKEATKAAKAAAAAAAARE For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArAmRtasaMgrahe // 3 // "YYYYYYYYYYYYYYYYYY ___ tathAhi-kathaM jinapravacanamevaMvidhamiti ceducyate, 'abhivAhAro kAliyasuyaMmi suttatthatadubhaeNati / davvaguNapajavehi yaka |diTTIvAyami boddhavvo // 1 // " Avazyake,abhivyAharaNam -AcAryazipyayorvacanaprativacane abhivyAhAra,kAlikazrute-AcArAdau 1. jinava canakharUpe utkAlike dRSTivAde mUlavRttyekadeze / iceyaM duvAlamaGgaM gaNipiDagaM atItakAle aNaMtA jIvA ANAe virAhittA cAuraMtaM saMsArakaM matrArthI| tAraM aNuriyaTTimu samavAyasUtre, idaM hi dvAdazAhU mUtrArthobhayabhedena trividhaM, tatazcAjJayA-mUtrAjJayAbhinivezato'nyathApA-1 bhayatA ThAdilakSaNayA atItakAle'nantA jIvAzcAturantaM saMsArakAntAraM nArakatiryanarAmaravividhapakSajAladastaraM,bhavATavIgahanamityarthaH, anuparApUnavanto jamAliyata, ardhAjJayA punarabhinivezato'nyathAprarUpaNAdilakSaNayA goSThAmAhilapata, ubhayAjJayA punaH pazcavidhAcAraparijJAnakaraNodyatagurvAdezAderanyathAkaraNalakSaNayA gurupratyanIkadravyaliGgadhArakAnekazramaNavat , sUtrArthobhayarvirAdhyetyarthaH, athavA dravyakSetrakAlabhAvApekSamAgamoktAnuSThAnamevAjJA tayA, tadakaraNenetyarthaH / smaavRttii| evaM sUtrArthobhayAtmakaM 1 // tathA kiMci usmagamuttaM 1 avabAyasutaM 2 ussaggAvavAiyaM 3 avavAussaggiyaM 4 ussaggussaggiyaM 5 avavAyASavAiyaM 6 // imaM ussaggasunaM 'govaraggapaviTTho u, na nisIija katthaI / kahaM ca na pabaMdhijjA, ciTTittANa va saMjae // 1 / / 1imaM AvavAiyaMkappaDa nimgaMthANa bA 2 Ame tAlapalaMbe bhiNNe paDigAhittae 2, ussaggAvavAiyaM 'no kappati niggaMthANa vA 2 rAto vA viyAle vA sijAsaMthArayaM paDigAhitae, nannatthegeNa puvapaDilehieNaM sijAsaMthAraeNaM 3 avavAussaggiya kappara niggaMthANaM yA 2 pake tAlapa| laMce miSNe paDigAhittae, sevi ya vihimiNNe, no ceva NaM avihibhiNNe, avavAdeNa gahaNe patte jaM avidhibhiNNassa paDisehaM karei |esa avavAe ussaggo 4 imaM ussaggussaggiyaM 'je mikkhU asaNaM vA0 paDhamAe porisIe paDigAhittA pacchima porisiM ubAi // 3 // KAXAXXKAAMRIKAKKAKKAK For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ zrIvicArAmRtasaMgrahe| // 4 // jinavacane sUtrAthagahanatA AAK&&AAAAAAAAAAAAAAA gAviti uvAiNAvitaM vA sAijati, se ya Ahaca ubAyaNAbie siyA jo taM bhuMjati jhuMjataM vA sAijati 5 avadhAyAvavAiyaM jemu avabAo muttesu nibaddho tesu ceva munesu atthato puNo aNunA pavattati ee avavAyAvavAiyA sucA, jaso mA ceva vitiyA- gA sunavANugayA ini ni0 u 16 cUrNigatamiti, paTdhisUtraprakAraM 2 // tathA 'muttasma maggeNa carija miksa , sunAma attho jaha Agaveha / ' kiMbahunA?-sarvatraiva sUtrasya mAgaMga cared bhikSurityAgamoddezena vartateti bhAvaH / tatrApi nauvata evaM yathAzrutagrAhI khAta , api tu mUtramArthaH pUrvAparAvirodhitasuyuktighaTitaH pAramArthikonmargApavAdagI yathA'jJApayati-niyukre nathA vataMta, nAnyathA' dazabai0 vRttI, sarvANyapyutsargApavAdapadAni parasparamApekSANi, kAmaM madhyapadema'pi usmaggavavAdadhammayA junaa| motuM mehuNadhamma na viNA so rAgadosehiM / / 1 / / ' ni0 bhASyapIThe, | 'jAvaiyA ussaggA tAvaiyA ceva hu~ti avdhaayaa| jAvaDyA apavAyA usmaggA tattiyA ceva // 1 // ' kalpapIThe / tathA atide-15 zeSu pUrvAparApekSA 'AyAre aMgaMmi ya pubuddiDo cuknikkheyo| navaraM puNa nANanaM bhAvAyAraMmi taM bukaM // 1 // kSullikAcArakathAyAmAcArasya pUrvoddiyo nikSepouMgasya tu caturaGgAdhyayane iti AcA0ni0 vRttau / evaM, jAva, taheba, icAi, baNNao, sesaM jahA, ityAdyanekaprakArapadAbhivyaMgyA atidezA alabdhasaMkhyA dRshynte| 'katthara desaggahaNaM katthA bhaNaMti niravasesAI / ukamakamajuttAI kAraNavamao niuttAI zAni0 bhA0 u016, ata eva pUrvAparamApekSA tigahanama 3 // tathA 'ikiko ya mayaviho mana nayasayA havaMti evaM tu| anno'viya Aeso paMceva sayA nayANaM tu // 2 // paMcatayAnAM zabdAdInAmekatvAd ekaikasya ca zatavidhatvAditi hRdayam , apizabdAt paT catvAri dve vA zate, tatra Sad zatAni naigamasya saMgra SEKKAKEKAKKARATARNAKAAL // 4 // For Private And Personal use only Page #7 -------------------------------------------------------------------------- ________________ nayAnuyoga vyAkhyAkSamatvaM havyavahAradvayAntaH pravezAdekaikasya ca zatabhedatvAt , tathA catvAri zatAni saMgrahavyavahAraRjusUtrazabdAyekatayAnAM zatavidhatvAta, zrIvicArA- zatadayaM tu naigamAdInAM arajunaparyantAnAM dravyeNa mUkatvAt zabdAdInAM ca paryAyeNa mUkatvAt , tayoSa zatabhedatvAt , eehiM mRtasaMgrahe diDivAe parUvaNA sunaasthakAraNA ya / iha puNa aNabhuvagamo ahigAro tIhi omanaM // 1 // iha puna:-kAlikazrute'nabhyupagamo| // 5 // nAvazyaM nayAcyA kAryati, kintu zrotrapekSaM kAryA, tatrApyadhikArabibhirAyairutmanaH-prAyaza iti / nasthi naehiM virNa murta / antho ya jiNamA kiMci / Apaja u soyAraM nae nayavimArao bUyA / / 1 // mUDanaiyaM suyaM kAliyaM tu na nayA samoyarati iI / apahali samAcAro nasthi puhune smovaaro||| 'avibhAgasthA' mUDhAH, apRthakta-caraNadharmasaMkhyAdrampAnupogAnAM pratirAtramavibhA-| gena bananaM, nAsti pRthako mamavatAra.. puruSavizeSApekSaM vA'vanAryanne iti / jAti ajavayarA apuhRttaM kAliyANuogassa / teNAbAreNa purataM kAliyasuya divAe ya / / 1 / / kAlikagrahaNaM prAdhAnyakhyApanArtha, anyathA sarvAnuyogasyaivApRthaktvamAsIditi / apuhutte | aNuoge cattAri duvAra bhAsaI ego / puhuttANuogakaraNe te atthA tau ya vicchinnA // 5 // anuyoge catvAri dvArANi-caraNadharmakAladravyAkhyAni bhASate ekaH / deviMdarvadiehiM mahANubhAgehiM ravivayajehiM / jugamAsaja vibhatto aNuogo to kao cauhA // 1 // durvalikApuSpamitraM prAjJamapyatigupilatvAdanuyogasya vismRtasUtrArdhamavalokya yugamAsAya pravacana hitAya vibhaktaH-pRthak pRthag vyavasthApitaH / kAliyamayaM ca isibhAsiyAI taiA ya sUrapannattI / savyo'vi dihivAo cautthazro hoi aNuogo // 1 // Ava iyake, gAthAvRtipadAni-ahavA coeha nayANuoganiNhavaNao kahaM gurkho| na ya niNhayatti ? bhaNNai jo na jati nasthiti // 2 // zrIna ya micchabhAvaNAe vayaMti jo puNa paryapi niNhavai / micchAbhinivesAo sa niNho bahusyAivva // 2 // ' vizeSAvazyake, itya SAXAAAAAAAAAAAAAAKARAK KAAAAARAAAAAAAAAAAAZ 14 // For Private And Personal use only Page #8 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA- mRtasaMgrahe KAAAAAAAAAAAAAAAAAAAA zeSanaigamAdinayacaturanuyogavyAkhyAkSamam 4 / tathA oghasAmAcAyAM paMcamahabbayajutto aNalasa mANaparivaJjiyamaI ya / saM- rAmATinayacatAnayogavyAkhyAkSamama 4AtA sAdhRddezavat anaSTArtha |vigganiaraDI kiikammako havai sAhU // 1 // Ava0 padavibhAgasAmAcAryA-nANe daMsaNa caraNe tave ya virie ya bhaavmaayaaro|Ed | aTThahaTThaduvAlasa viriyamahANI u jA tesi // 1 // nizI0 piitthe| paMcasamiyassa muNiNo Asaja virAhaNA jai havijjA / rIyaM| tassa guNavao subyattamabaMdhao so u ||shaa ni0 piitthe| dazavidhasAmAcAryA-jassa ya icchAkAro micchAkAro ya pariciyA do'vi| taio ya tahakAro na dullahA suggaI tassa // 1 // evaM sAmAyAriM jhuMjatA crnnkrnnmaauttaa| sAhU khavaMti kama aNegabhavasaMciyamaNaMtaM // 2 // Avazyake, ityAdi bahusthAneSu sAdhorevAbhidhAne'pi sAdhvyAdayo'pi jJeyAH, teSAmapi tatrAdhikArikhasyAgame prasi-1 |dutvAt iti, trividhasAmAcAyoM sAdhUddezena bhaNitabahusUtramiti 5 / tathA 'naTuMmi u sutrtamI atthaMmi aNaSTi tAhi so kunni| logaNuogaM ca tahA paDhamaNuogaM ca do'vee / / 1 // bahuhA nimitta | tahiyaM paDhamaNuoge ya hu~ti cariyAI / jiNacakidasArANaM punvabhavAI nibaddhavAI / 2 / / te kAUNaM to so pADalipune ubaDio sNghN| | beI kayaM mi kiMcI aNuggahaTThAi taM suNaha / / 3 / / to saMgheNa nisaMtaM soUNa ya se paDicchitaM taM tu / to taM patidvitaMtU nagaramI kusuma-15 nAmaMmi // 4 // emAdINaM karaNaM gahaNa nigjUhaNA pakappo y| saMgahaNINa ya karaNaM appAhArANa u pakappo // 5 / / paMcakalpe, iti naSTasUtramanaSTArtha 6 // tathA 'baddhamabaddhaM tu suyaM baddhaM tu duvAlasaMga nidiI / tadhivarIyamabaddhaM nisIhamanisIha baddhaM tu // 1 // evaM baddhamabaddhaM AesANaM havaMti // 6 // pNcsyaa| jaha egA marudevA acaMtaM thAvarA siddhA // 2 / / sAmAyikaniyu01 tathA 'suyakaraNaM duvihaM-loiyaM ca louttariyaM ca, INEMAMAKANKAARAAAAAAAY For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrI vicArAmRtasaMgrahe // 7 // vaddhAbaddhaM saMgRhItAdi paMcavyavahAra ARA KAAR&AAKAXHER&AAGZ | ikikaM duvihaM-baddhaM ca abaddhaM ca, baddhaM nAma jassa sasthesu uvanibaMdho asthi, abaddhaM jaM evaM ceva parIti, nathi ubanibaMdho / tasthi baddhasuyakaraNaM duvihamityAdi / arihappavayaNe paMca AdesasayANi, ittha ega marudevA navi aMge navi ubaMge pAho asthi evaM-marudevA aNAdivaNassatikAiyA aNaMtara upadvitA siddhatti, tathA sayaMbhramaNamacchANa paumapattANa ya savyasaMThANANi balayasaMThANaM mottuM, karaDaukaraDhA ya kuNAlAe" Ava0 sAmA0 AvazyakavRttAvapyeSo'tho'sti / vihUNussa sAtiregaM joyaNasayasahassaviuvvaNa| mityAdi vizepitaH / ityantabhUtavaddhAbaddhathutArtham 7 // nAyajhayaNAharaNA isibhAsiyamo paNNagayA y| ete hu~ti aniyayA niyataM puNa sesamussanaM // 1 // klppiitthe| iti saMgRhIta|niyatAniyatazrutaM 8 // so puNa paMcaviyappoAgama suya ANa dhAraNA jIe / vyava0 bhA0 u010, AgamavyavahAriNaH pavidhAH-kevala 1 manaHparyAya 2avadhijJAni 3 caturdaza 4 daza 5 nava 6 pUrviNaH 1 AcAraprakalpAyaSTamapUAMtazrutadhAriNaH zrutavyavahAriNaH 2 dezAntarasthita-, yogItArthayogUDhArthasaMdezakena likhitvA bA''locanA''jJAvyavahAraH, gItArthAcAryapradattaprAyazcittamabadhAryAnyo'pi tAdRzeSvevAparAdhadravyAdiSu tadeva prAyazcitraM dadAti yadvA spardhakapatyAdeH samantacchedazrutAnahasya guruH kAniciduddhRtaprAyazcittapadAni kathayati sa tAnyavadhAryoddhRtapadAlocanaM dadAti, epa dhAraNAvyavahAraH 4 pUrva mahAprAyazcittazodhye'parAdhe sAMprataM saMhananAdihAnimAsAdya tdu-| 1 karaTukaraDANa nirao vIraMguTeNa cAlio merU / taha marudevI siddhA acaMtaM thAvarA houM // 1 // valayAgAraM muttuM sayaMbhuramaNaMmi / samya AgArA / mINapaumANa evaM bahu AesA muaabaddhA // 2 // SAMBHARATANAATAKAMANATL // 7 // For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir vahAraH zrIvicArA-citena tapasA yAM zuddhiM nirdizanti gItArthAH tajItamucyate, jItavRttyanusAri jItamiti, ko'rthaH 1, jaM bahahiM gIyatdhehiM AiNNA mRtasaMgrahe| jItaM, ucitamAcinamityanAntaraM vyava0 50 pIThe, jItaM nAma prabhUtAnekagItArthakRtA maryAdA, tatpratipAdako grantho'pyupa cArAta jItam / vyava0 0 pIThe. jaM jasma pacchinaM AyariyaparaMparAi aviruddhaM / jogA ya bahuvihIyA eso khalu jIyakappo u |1|| 'jogA ya bahuvihA yati jahA nAilakulathayANaM AyArAo ADhavittA jAba dasAo tAva nasthi aMbilaM, nibigiieNaM vApani, viyAhAe AyariyANuNNAnaM kAummagaM kAuM pari jati vigaI. tahA kappavavahArANaM ke siMci aNAgAI, evaM srpnniiehaavi| vya0 bhaagycuurnnipiitthe| vattaNuvattapatto bahuso aNuvattio mahANeNaM / eso ya jIyakappo paMcamao hoha vabar3Aro // 682|| vano nAmaM ikasi, aNuvatto jo puNo viDayavArA / taiyavAri pabvatto pariggahio mahANeNaM // 8 // dhIrapurisapannato paMcamao AgamI viypsrtho| piyadhammavajabhIrU purisajAyANuviccA vA ||1||dhiirpurisaa tisthaparA tehiM pamanoti, viuNo-cauddasapugviNo tahi kAlaM paDucca pasaMsio-abhinaMdizo piyadhammAdIhiM Acino neNa paJcao bhavai-satyametaditi / bahuo bahussuehiM jo vatto na ya nivArio hoi / vattaNuvattapamANaM jIeNa kayaM havada eyaM // 1 // yadyanRtaM syAt bahuso bahussuehiM vArio hu~to, jamhA na nivArio tamhA sadahiyabvaM satyametaditi gyava0 bhA0cU0 u.zA jaM jIyaM sAvajaM na teNa jIeNa hor3a vvhaaro| jaMjIyamasAvaja neNa u jIeNa vavahAro |||| vyava0 bhA0 u.10 / ityupadiSTAsAvayarUpajItaparyaMtapaMcavyavahAram 9 // satrANi hyamani vicitrAbhiprAyakRtAnIti samyaksaMpradAyAdavasAtavyAni, saMpradAyazca yathoktasvarUpa iti na kAcidanupapattiH, na ca savAmipAyamajJAtvA'nupapattirudbhAvanIyA, mahAzAtanAyogato mahAnarthaprasakte, sUtrakRto hi bhagavanto mahIyAMsaH pramANIkatAba AAAAAAAAAAAAAAAAAAAZAR &BAKARKKAR AAAAAAAAAAI // 8 // For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir zrIvicArAmRtasaMgrahe // 9 // S&AAAAAAAAAAAAAAAAKAA mahIyastarestatkAlavartibhiranyaiviMdradbhiH, tato na namUtreSu manAgapyanupapattiH, kevalaM saMpradAyAvasAye yatno vidheyaH, yattu sUtrAmi-| jinavacane prAyamajJAtvA yathAkathaMcidanupapattimuhAvayanti te mahato mahIyasa AzAtayantIti dIrghadIrghatarasaMsArabhAjA, Aha ca TIkAkAra: saMpradAya"vicitrAbhiprAyaNi sUtrANi samyakasaMgradAyAdavaseyAnIti avijJAya tadabhiprAyaM nAnupapattinodanA kAryA,mahAzAtanAyogato mahAna pNcklpaarthprsnggaaditi| evaM ca ye saMprati dRSSamAnuSThAtamuvihitamAdhuSu matsariNaste'pi vRddhaparaMparAyAtasaMpradAyAvaseyaM sUtrAbhiprAyamapA- diprAmANya syotsUtraM prarUpayanto mahAzAtanAbhAjaH pratipalavyA apakarNayitavyAzca dUratastacavedimi"riti jIvA vRttI0 zrImalayagirika 10-11 tAyAM / iti saMpradAyAvagamyasUtraviSayavibhAgaM 10 // paJcakalpaH pUrvagatadhArisaMghadAsavAcakakRtaH jItakalpakSetrasamAsasaMgrahaNivizeSaNavatImahAbhAdhyAdIni pUrvagatadhArijinabhadrakSamAkSamaNakRtAni RSibhASitAni sAtizayajJAnamaharpikRtAni 'bhagavapi tealIajjhayaNaM bhAsai jahA ko kaM ThAvei ? annastha | sagAI kammAI' evamAdi jahA risibhAsiesu pacchA siddhe, Ava0 cU0 upo0, vasudevahiMDiprathamakhaMDa pUrvagatadhArisaMghavAsavAcakakRtaM, eguNatIsaM laMbhayA saMghadAsavAyaeNaM uvanibaddhA, egasattaraM ca vitthArabhIruNA kahAmajjhe ThaviyA, tato'haM loiyasiMgArakahApasaMsaNaM asahamANo AyariyasagAse abadhAreUNaM pavayaNANurAgeNaM AyariyanioeNa tesi majjhillalaMbhayANaM gaMdhaNatthe | abbhujao'haM taM suNaha vasudeva. dvitIyakhaMDe, ihaloe dhammilodAharaNaM jahA vasudevahiMDIe Ava0 cU0 adhy06| | yoniprAbhUtaM pUrvazrutagataM-aggeNipuNyaniggaya pAhuDasatthassa majjhayAraMmi / kiMciuddesadesaM dharaseNo vaJjiya bhaNai // 4 // giriu-15 |jitaThieNaM pacchimadese surgirinyre| buDUMtaM uddhariyaM dUsamakAlappayAmi / / 6 / / prathamakhaMDe / aTThAvIsa sahassA gAhANaM jatthA KKKKAKKKAAAAAAAAAAKAM For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahava Jain Aradhana Kendra zrIvicArA-| mRtasaMgrahe // 10 // www.kobatirth.org Acharya Shri Kailasagarsun Gyanmandir vanniyA sasthe / aggeNiputramajjhe saMkhevaM vitthare muttuM || 1 || caturthakhaMDaprAnte yoniprAbhRte, nisIhamAdissa cheyasuyassa jo astha Agato suttaM vA mokalANi vA pacchittavihANANi maMtAdi vA joNIpAhuDaM vA gAhiMto annattha vA gAhei nizI0 0 u0 17 / behayAI vaMdittA saMtinimittaM ajita saMtitthao pariyaTTijati, Ava0 cUNAM paari0| "bahuu" ityAdi, pUrvagataM sUtramanyazca vineyAn vAcayaMtIti vAcakAsteSAM vaMzaH - kramabhAvipuruSapravAhaH sa varddhatAM ityAdi, yazovaMzo mUrtI yazaso vaMza iva parvapravAha iva yazovaMzaH, anenApayazaH pradhAnapuruSavaMzavyavacchedamAha, tathA hi apayazaH pradhAnAnAmapArasaMsArasa ritpatizrataH patitAnAM paramamunijanopadhRtaliGgaviDaMbakAnAmalaM saMtAnaparivRddhayeti keSAM saMbaMdhI vAcakavaMzaH parivarddhatAmityAha - AryanAgahastinAmAryanaMdilakSapaNa ziSyANAM kathaMbhUtAnAmityAha - 'vyAkaraNe' tyAdi, tatra vyAkaraNaM ca praznavyAkaraNaM vA karaNaM ca piNDa vizuddhyAdi, uktaM ca-'piMDa visohI 0 ' bhaMgI bhaMgabahulaM zrutaM karmmaprakRtiH pratItA, eteSu prarUpaNAmadhikRtya pradhAnAnAM " naMdivRttau / zatakAdikarmmagranthAH zivasUryAdi miragrAyaNIyAdipUrvebhyaH samuddhRtA iti / caityavaMdana bhAyyAdInAM na cAnAgamatvaM yaduktaM caMdapi kAyavyaM tisaMjhaM, taMpiya vihiNA AgamabhaNieNa, bhaNiyaM ca- 'tibhi nisIhI tinni ya payAhiNA' ityAdi utta0 10 laghuvRttau / saMmatyAdidarzanazAstrANi zrIsiddhasena mallavAdizrIdevasUryAcanekacayutagrathitAni dravyAnuyogarUpANi yaduktaM dravyAnuyogaH sadasatparyAlocanArUpaH maca dRSTivAdaH saMmatyAdirUpazdha ogha0 vRttau gA0 7 | zrAvaka prajJaptiprazamaratitArthAdIni paJcazatapramANAni prakaraNAni umAsvAtiyAcakakRtAni, sa ca pUrvadharo vAcakavizeSitacchAt, yaduktaM pUrvagataM sUtramanyaca vineyAn vAcayantIti vAcakAH, naMdivR0, bAdI ya | khamAsamaNe divAyare vAyagatti egaDA / puJcagayaMmi u sutte ee sadA payati ||1|| kathAvalI gaMthe, pramANabhRtazcAsau pUrvabahuzrutAnAM, For Private And Personal Use Only jinavacane paMcakalpAdi grAmANyaM 11 ||10|| Page #13 -------------------------------------------------------------------------- ________________ zrIvicArA- mRtasaMgrahe // 12 // BENAKSHEAAAAAAAABAR tathAhi-tathA cAha bhagavAnumAsvAtivAcakaH- samyagdarzanajJAnacAritrANi mokSamArga" iti naM divRttI, dharmasaMgrahaNyanekAntajaya jinavacane |patAkApazcavastukopadezapadalapazuddhilokatacanirNayayogabindudharmavindupazcAzakaSoDazakASTakAdiprakaraNAni caturdazazatamitAni pUrvathu- paMcakalpAdi tabyucchedakAlAnaMtara paMcapaMcAzatA vadivaMgataiH zrIharibhadrasUribhirviracitAni / gurutamairapi teSAM gurutvamuktaM, tathAhi-'vRdvavyA- rAmANya11 khyAnusAreNa, atti vakSye smaastH| paMcAzakAhUvazAstrasya, dharmazAkhaziromaNeH // 1 // iha hi visphurabhikhilAtizayatejodhAmani duSpamAkAlavipulajalapaTalAvalupyamAnamahimani nitarAmanupalakSyIbhUtapUrvagatAdibahutamagranthatArakAnikare pAragatapaditAgamAMbare paTutamabodhalocanatayA sugRhItanAmadheyo bhagavAn zrIharibhadramariH tathAvidhapuruSArthasiddhyarthinAmapaTuSTInAmumamitajijJAsAvuddhikandharANAmai yugInamAnavAnAmAtmanopalakSyamANAn vivakSitArthasArthasAdhanasamarthAn katipayapravacanArthatAratArakavizeSAnupadidarzayipuH paMcAzadgAthAparimANatayA paMcAzakAbhidhAnAni prakaraNAni cikIrSu rityAdi paMcAzakavRttI nvaajpttikaarkshriiabhydevsuuryH|| "sUryaprakAzyaM ka nu maNDala diyaH ?, khadyotakaH kAsya vibhAsanodyamI? / kadhIzagamyaM haribhadrasadvacaH ?, kAdhIra tatra vibhAvano-| yataH ? // 1 // aSTakavRttI / "tathA cAvAci prakaraNacaturdazazatIsamuttuMgaprAsAdaparamparAsUtraNaikarAtradhAreragAdhasaMsAravAridhinimaja-| jantujAtasamuttAraNapravaNapradhAnadharmapravahaNapravartanakarNadhArabhagavattIrthakarapravacanAvitathatayaprayodhaprasatapravaraprajJAprakAzatiraskRtasamasta tIrthikacakrapravAdapracAraiH prasUtaniratizayasyAdvAdavicAraH zrIharibhadrasUribhiH" syAdvAdaratnAkare zrIdevasUrayaH, iti paMcakalpajItakalpakSetrasamAsasaMgrahaNivizeSaNavatIvizeSAvazyakaRSibhASitavasudevahiMDiyoniprAbhRtaajitazAMtistavakarmaprakRtisaMskRtaprAkatavyAka|raNakarmagranthacaityavaMdanabhASyAdisaMmatyAdidarzanazAkhaumAsvAtivAcakazrIharibhadrasarikRtAnekaprakaraNAcanekagrantharUpavistRtasarvatomu-15 MBBBBMAHARAAKAKAKKAR For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahava Jain Aradhana Kendra zrIvicArAmRtasaMgrahe // 12 // www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir khazAkhA prazAkham 11 // lalitavistarAdivRtticUryo'pi sUtrasaMbaddhatvAt tathAvidhabahuzrutadRSTatvAccAvazyaka naMdyAdivRtticUrNivadeva pramANayitavyAH, yata ekatrApramANatvapratipattau anyatrApi tat prasajyate, vizeSAbhAvAt, vicitrasAmAcArIvihitArthA api pramANaM, yaduktaM- 'asthi NaM bhaMte! samaNA NiggaMdhA kaMkhAmohaNijjaM kammaM veti 1, haMtA' asthi kahanaM bhaMte !0, go0 tehiM tehiM nANaMtarehiM daMsaNaMtarehiM caritaMtarehiM liMgaMtarehiM patrayaNaMtarehiM kapyaMtarehiM maggaMtarehiM mayaMtarehiM niyamaMtarehiM pamANaMtarehiM saMkiyA kaMkhiyA vicigicchiyA bheyasamAvannA kalusasamAvanA evaM khalu samaNA niggaMthA kaMkhAmohaNijjaM kammaM veIti' atra 'maggaMtarehiM'ti padasyeyaM vRttiHmArga:- pUrvapuruSakramAgatA sAmAcArI taMtra kepAMcit dvizvaityavaMdanAnekavidhakAyotsargakaraNAdikA''vazyakasAmAcArI, tadanyeSAM tu na tatheti kimatra tattvamiti, samAdhizca gItArthAzaThapravartitA'sau sarvApi na viruddhA, AcaritalakSaNopetatvAd, AcaritalakSaNaM cedaM - 'asadeNa samAinaM jaM katthai keNaI asAvajjaM / na nivAriyamannehiM bahumaNumayameyamAyariyaM ||1|| 'ti bhaga0 pratha0 zataka u0 |3 | tathopadezamAlA yogazAstradinakRtyAdyanekaprakaraNAni jinAdicaritrANi ca pramANaM, paraMparAgatArthasaMgrahAtmakatvAt bahuzrutAzaThakatatvAt bahuzrutazca pramANIkRtatvAt saMgrahaNivat, yathoktahetutrayazUnyaM na tatpramANaM kalpitakathAvicArAdivat nanu teSu kiyanto'pyarthAH pUrvazAstreSvadRSTvA kaizcit prakaraNAdiSu nibaddhAH saMbhAvyante vartamAnAgame teSAmanupalabhyamAnatvAt, maivamucyatAM yatasteSAM granthakArANAM kAle yAvanti zrutAni pUrvAyuddhRtAnyabhUvan teSu kiyaMtyeva santi, na sarvANi, tathA ca sati bahuzrutakRteSu paraH sahasrapravacana| hRdayajJagItArthapramANIkRteSu jinAMkarasikaparo lakSasaMviprajanAnuSThIyamAnArtheSu jinapravacanaprAptaprauDhapratiSTheSu prakaraNAdizAstreSu pUrvazA 3 For Private And Personal Use Only jinavacanelalitavistarAdiprAmANyaM 12 // 12 // Page #15 -------------------------------------------------------------------------- ________________ jinavacane sUtralakSaNaM zrIvicArAmRtasaMgrahe // 13 // KAB&AAAAAAAAAAAAA&&& khAdRSTArthanibaMdharUpitvabhApiNaH kathaM na mithyAvAdivaM iti lalitavistarAdivRtticUNIvicitrasAmAcArI upadezamAlAyogazAskhadinakalyAyanekaprakaraNajinAdicaritra pavitra nasUnaprakaram 12 // evaM ca jinapravacane mahAsamudravadbhIre vyavasthite sati kAni zAstrANi sUtralakSaNopetAni kAni ca neti ?, ucyate, zrUyatAM PS tAvat sUtralakSaNaM-appagaMthamahatthaM battIsAdosa virahiyaM jaM ca / lakvaNajutaM sunaM ahahi ya guNehiM uvaveyaM // 1 / / aliyamuvadhAyajaNayaM niranthagamavattharya chalaM duhilaM / nissAramahiyamUrNa puNarunabbAhatamajunaM / / 2 / / kamamiavayaNamiNaM vibhattibhiNNaM ca liMgabhiNNaM ca / aNabhihi yamapayameva ya sabhAvahINaM bavahitaM ca / / 3 / / kAlajatIchavidosA samayaviruddhaM ca bayaNamittaM ca / asthAvattI |doso havaMtI asamAsadomo ya aa uvamArUvagadoso parappa(atthA)vatI asaMdhidoso y| ee u sutnadosA battIsaM hoMti nAyagvA nidosaM sAravaMtaM ca, heujunamalakiyaM / uvaNItaM mobayAra ca, mitaM madhuramevaya / / 6 / / kalpabhASyapIThe / gaNadharAdikRtaM ca zAsaM satra lakSaNopetaM bhavati, tathAhi-"sunaM gaNahararaiyaM taheva patteyabuddharaiyaM ca / muakevaliNA raiaM abhinnadasapuviNA raiyaM // 1 // saMgrahaNyAM, atha sUtralakSaNopetazAkhANi nAmagrAhamucyante, tadyathA-aMga 11 upAMga 12 AvazyakadazakAlikapiNDaniyuktiuttarAdhyayanarUpamUlagrantha 4 dazAzrutaskaMdhakalpavyavahAranizIthamahAnizIthalakSaNacchedagrantha 5 rUpagranthAnAM 32 nizcitaM matratvaM, gaNadharAdikRtatvasya suprasiddhatvAt , pAkSikamUtroktatvAta , saptASTAnAM naMdyAdivartamAnagrandhAnAM ca, RSibhApitAnyapi mUtrarUpANi, paraM tAni catuHpaJcaparamaptAdipratiniyatagAthAdipramANAni razyante, sAMprataM yogavidhAnAdiSu ca teSAM yogavidhirna dRzyate, bhASyavRtyAdi ca kAna yate, kApi yogavidhau 21 prakIrNakAni dRzyante, teSu ca pratiniyatAnAmeva jItakalpAdInAM ca racayitAro nAmagrAhaM jJAryate ARARAATHAAAAAAAAAA // 13 // For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir bhIvicArA- mRtasaMgrahe // 14 // VAAAAAAAAAAAAAAKAAAAA te ca jinabhadragaNakSamAzramaNAdayo dazapUrvadharAdhanyatarA na bhavanti, pUrvagatazrutadhArakAditvena prasiddhatvAt , yeSAM ca kartAro jinavacane na jJAyante tAni gaNadharAdikatAni tadaparabahuzrutakRtAni veti nirNayaH kartuM na zakyane, vaktuM ca na yujyate, yaduktaM-"aiyaMmi arthasya bala vattA 12 u kAlaMmi, pacupanamaNAgaye / jamardu tu na jANijA, evameyaMti no vae ||1|| dshvai0| yazcAt sUtrasya balavacaM pratipadyate / tanna, yaduktaM-titthayarasthANaM khalu attho suttaM tu gaNaharatthANaM / attheNa ya vaMjijai suttaM tamhA u so balavaM // 1 // vyava0 u04 bhASya, muttahattAo atthaitto mahaDio vyava0.0, avi rAyasthANIo titthagaro, asthamaMDalIe uvaviTTho Ayario titthagaratthANIo, evaM atyavAyao balio" vyava0 cU0 u06.| arthazca niyuktyAdirUpaH, yaduktaM-'nikkhobhA nikaMpA muttatthA' niHkSobho vAdinA kSobhayituM-calayitumazakyatvAt , niSprakampau-svarUpato'pIpadayabhicAralakSaNAbhAvAt, kAvityAha-'sUtrArthI' sUtra|ca arthazva-niyuktibhASyasaMgraha NicUrNipaMjikAdirUpaH sUtrArthaH" samavAyavRttI sUtrakRdaMgavarNane, vyucchinnAvyucchinnamtrapUrvAgAdita | uddhatAni karmagrandhasaMgrahaNyAyanekaprakaraNAni artharUpatA na vyabhicaranti, kathaMcit saMgrahaNilakSaNayAta, tathA kadAcina ko'pyevaMda | vakSyati-gaNadharAdikRtameva pramANatayA svIkriyate, nAparaM cUNAdi, tadayuktaM "yatAdIni sUtradhyAcyArUpANi,tepAmagrAmANye suutressu| pratipadaM pratiniyatArthapratipattirna bhavati, sarvathApyarthAnavagamo bA, cUNyadhinapekSatathAvidhArthadhAraNAcalopetapurupaparamparAmamAyAtAnAyasya kvApyanupalabhAt , aparaM ca-pravajyopasthApanAdyanekakatyepu vaMdanakakAyotsagAdibahuvidhAnuSThAna pratiniyataM matre'dRzyamAnaM cAyupadiSTaM vidhIyamAnamutmatraM bhaved, evaM ca tasya sarvasaMyamavyApArANAmaprAmANyaM pramajyate, atha cUrNayaH pramANaM, na vRtyAdIni, evaM // 14 // cenadA nizIthacUNA bhAdrapadasitacatuthyoM payuSaNA vyavahAracUNyoM caturdazyAM pAkSikatvaM AvazyakaNoM zrAvakANAM sAmAyikAdAvI-1 TAKAAAAAAAAAAKKAKKKKAT For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir jinavacane cUrNivRttiprakaraNAnAM. prAmANya13 zrIM vicArA- devapagrahikarajoharaNAdi dezapauSadhe bhojana prathamadvitIyavaMdanAyA niSkramaNavarjaH so'pi vidhiH sadRzaM jinAnAM calitvaM pAkSikacUNA | mRtasaMgrahe sAdhUnAmaSTamIcaturdazyorupavAsakaraNamityAdInAM yathAsthAnaM lezato darzayiSyamANAnAM prAmANyApratipattau jinAjJAbhaGgaH svvcnvi||15|| rodhava kathaM na bhavati?, vRtyAdInAM cAprAmANye sUtrasya pratiniyatArthAvagamAbhAvaH sarvathA sarvathArthyAnavagamo vA prsjyte| kiMcacaityabandanakAyotsargANAmaSTochAsamAnatvaM lalitavistarAdau vyaMjitaM dRzyate ityakaraNIyaM syAditi / atha vRttayo'pi pramANaM, na punaH saMpradAyaprakaraNAni iticet tadA patrakadaMgAtau pUrNimAparihAreNa caturdazyAH pauSadhaparvasvaM kalyANikatapakSa sUtrasaMghaddhalalitavistarAvRtyAdiSu catu:stutyAdividhAnena devavaMdanamityAdIni nibiMbAdaM pratipattavyAni / yaca saMpradAyaprakaraNArthAnAM prAmANyaM na svIkri-- yate tadapyayuktaM, yataH-zrAvakANAM sAmAyikadaMDake maNeNaM vAyAe ityAdi sUtramakhaMDaM AvazyacUrNIvRtyAdiSu suvyaktAkSaramadRzyamAnaM 1 gRhasthAnAmupavAsAdipratyAkhyAneSu pAriTThAvaNie ityAcAkArocAraNaM 2 tepo cAlocitAcArANAM dhyacyA yathAliocanAdidaza vidhaprAyazcittAnyatarApatiH 3 pRthaka pRthaka purimAddhaMkAzanAdiprAyavittapradAnaprakAraca nirvikRtikaikAsanAnAM prayeNa patukeNAbhaktArthaprabezanaM 5 ApattAvapi kevalasya nirvikRtikasyApradAnaM 6 saMyatItrayasa chedagraMthe gocaracaryAdau gamananideze'pi tavayasyApi tatra gamanaM 7 saMyatAsaMyatInAM mukhyaktaM vibhinno dehapratilekhanAdividhiH 8 yogeSu pAtrakAdiviSayasaMghakAdisatyApanaM 9vibhinnAkAraphalakapAtrAdInAM vibhinna pratiniyatapratilekhapramArjane 10 saMvignasaMpradAyarUDhayogavidhau spaSTadRzyamAnakramakAlamaMDalasvAdhyAyaprasthApanAkAlagrahaNA dividhiH15. yogApravezAnaMtaraM dinatrayAvasthAnameva 12 kvacidAcAmlapAlyAmapi yogepu nirvikRtikAnugrahaH 1.3 kepAMcidyogeSu nirvirAkRtikamekAsanameva keSAMcidanyathApi 14 catuHzaraNaprakIrNakAdInAM yogavidhiH saMghaTTakAdivizeSavidhivirahitaH 15 jinapratimA KAAKAAAAAAAAAAAAAAAAEY KAAAAAAAAAAAAAAAABAR // 15 // For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahava Jain Aradhana Kendra zrI vicArAmRtasaMgrahe // 16 // www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir | sUrivAcakavAcanAcAryAdipadapratiSThAvidhiH 16 laukika TippanAbhiprAyeNa dIkSopasthApanAdiSu tithiyavAdikaraNasaMdhyAgatAdinakSatra| prathamAdinakSatracandragrahacArAdizuddhamuhUrttAdAnaM paryupaNAparvakaraNaM ca 17 pauSadhAdigrahaNapAraNavidhiH 18 pauSadhoccAradaMDakaH 18 pauSaghazayyAsaMstArakAdInAM pratiniyatapratilekhanapramArjanavidhiH 20 sUrimaMtrakalpAdiSu dRzyamAnA vividhAnnAyAstatsAdhanArthaM vicitratapaprakAraba 21 ityAdIni bahusaMmatAnyanekAni dharmakRtyAni dRzyante, evaM sUtraniryukti bhAgyacUrNIvRniprakaraNAdIni saMpradAyazca sarvANyapi pramANatayA pratipattavyAni tadupadiSTakartavyAnAM sarvatrApi pramANatvAt, yAni ca 'titthayasvayaNakaraNe AyariyANaM pae karya hoi' ityAdyodhani ryuktyAya kSarazravaNamAtra saMjAtavaimatyena 'paMcavihAyArAyaraNasIlassa guruNo'pi ubasavaNaM ANA, tamanahA AyaraMteNa gaNipaDigaM virAhiyaM bhavaiti naMdicUrNyAdyanekavacanAnyavagaNayya saMpradAyA na pramANamityucyate saMpradAyAdiSTAni bahUnyapi kRtyAni kriyante sa tannatenApi jinapravacanavAhya kRtyakAritvAt kathaM notsUtracArI ?, athavA 'AyariyaparaMparae samAgaye jo u cheyabuddhie' ityAdi0 mR0 niryu0, ko kattA 1, satthA, titthakareNa kathaM na kovijaitti vRttaM bhavati, evaM so gIyattho kattAva vihIe karito akoppo bhavai, kattA iva tIrthakara ivetyarthaH / ni0 cU0 u0 16 / gurUNaM bhaMte ! kaha paDiNIyA pattA?, go! tao paDiNIyA paM0 naM0 - AyariyapaDiyANIe uvajjhAyapaDiNIe therapaDiNIe, samUhaM naM bhaMte! pahuca kara paDiNIyA paM0 1, go0 ! tao paDie - kulapaDiNIe gaNapaDi0 saMghapaDi0, pratItya-Azritya pratyanIkamiva - pratisainyamiva pratikUlatayA ye te pratyanIkAH / samUhaM - sAdhumamudAyaM pratItya, tatra kulaM- cAndrAdikaM tatsamRho gaNaH - koTikAdistatsamUhaH saMghaH pratyanIkatA caiteSAmavavarNavacanAdibhiriti / kulAdilakSaNaM cedam "ittha kulaM viSNeyaM egAriyastha saMtaI jA u / tinha kulANa miho puNa sAvikkhA gaM For Private And Personal Use Only jinavacane saMpradAyasya prAmANyaM 13 / / 16 / / Page #19 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArAmRtasaMgrahe // 17 // | jinavacane |saMghagarIya RAAMAAAAAAAAAAEERAB37 gaNo hoi // 1 // sabbo'pi nANadaMsaNacaraNaguNavibhUsiyANa samaNANaM / samudAo puNa saMgho guNasamudAutti kAuNaM // 2 // " bhaga zata 8 u08, sanabI, ityAdivacanairAcAryaparaMparAsaMpradAyAdhaprAmANyavAdino jinapravacanapratyanIkatvaM sAkSAdevoktaM dRzyate iti sUtralakSaNopetasUtrArthacUrNivRttiprakaraNasaMpradAyAdiprAmANyasupratiSThapIThabaMdham 13 // garIyastarebhyo'pi zrIsaMghasya nigrahAnugrahasamarthatayA ca gurutamatvaM dRzyate, tathA hi-tami ya kAle bArasavArisio dukAlo jAto, saMjatAio tao ya samuddatIre acchittA puNaravi pADaliputte miliyA, aNNassa uddeso aNNassa khaMDaM evaM saMghAtitANi saMghAtaMtehiM ikArasa aMgANi, dihivAo nasthi, NemAlabattaNIe ya bhaddabAhU acchaMti coddasapucI, tesiM saMgheNa saMghADao patthavio, dihivAyaM vAehatti, gaMtUNa niveiyaM saMghakajaM, te bhaNaMti-dukkAlaNimittaM mahApANaM na paviTThomi, idANi paviTTho, to Na jAi vAyaNaM dAuM, paDiNiyattehiM saMghassa akkhAyaM, tehi aNNo saMghADao visajio, jo saMghassa ANaM vatikamati tassa ko daMDo?,te gayA, kahiyaM, bhaNa-ugghADijA, te bhaNaMti-tA khAI ugghADi jaha, bhaNati-mA ugghADeha, peseha mehAvI, saca paDipucchAo demi, mikkhAyariyAe Agao 1 kAlavelAe 2 saNNAe Agao 3 veyAlie 4 Avassae u tiSiNa 7. mahApANaM kira jayA aigao bhavati tadA uppane kabje aMtomuhutteNa coisa puvANi avagAhati" Ava0 vRttau yogasaMgraheSu iti, gurutarebhyo'pi dRzyamAnazrIsaMghagurutamatvaM jinapravacanaM 14 / / jinprvcnkhruupvicaar:1|| nanu caturdazyAM pAkSikaM kasmAt kriyate ?, ucyate, yat caturdazyAM pAkSike sati nAma tatkRtyAni cAgame dRzyante, na paJcadazyAmiti, tathAhi-vijANaM parivADI pavve pacce ya diti AyariyA / mAsaddhamAsiyANaM pavvaM puNa hoti majjhaM tu // 1 // TAKAKKARKKARARKARNMEAL // 17 // For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA- mRtsNgrhe| // 18 // caturdazyAM pAkSika SAAAAAAAAAAAAAAAAAAAA AcAryAH parvaNi 2 vidhAnAM paripATIrdadati, vidyAH parAvartanta iti bhAvaH atha parva kimucyate , tata Aha-mAsArdhamAsayormadhyaM | punaH parva bhavati / etadevAha-pakkhassa aTThamI khalu mAsassa ya pakkhiyaM muNeyavvaM / aNNapi hoi parva uvarAgo caMdapurANaM // 1 // arddhamAsyasya-pakSAtmakasya madhyamaSTamI mAsasya madhyaM pAkSika-pakSeNa nivRttaM, tacca kRSNacaturdazIrUpamavasAtavyaM / tatra prAyo vidyA|sAdhanopacArabhAvAditi / cAuddasIgahI hoti koha ahavAvi solasiggahaNaM / vasaM tu aNaaMto hoi durAyaM tirAyaM vA ||shaa ko'pi vidyAgrahaH caturdazyAM, athavA poDazyAM-zuklapakSapratipadi, ekadinena vyaktamajJAyamAne vidyAgrahaNAya bhavati dvirAtraM trirAtra vA lA viSvagvasanamiti / vyava0 vR0 u06 vijANaM' gAhA / 'pavvasma' bibhAsA! 'majjhaM' gaahaa| pakkhassa majjhaM aTThamI bahulAiyA mAsattikAuM, mAsassa majjhaM pakkhiyaM kiNhapakkhassa cauddasIe vijaasaahnnobyaaro| Aha-yadyavaM teNaM egarAyaggahaNaM kAyavyaM, / durAyaM tirAyaM veti na vanavayaM, ata ucyate-'cAudda' gAhA kaMThyA / vyava0 0 u0 6, atra vRttau cUrNI ca pAkSikazabdena caturdazyeva vyAkhyAtA, vidyAmAdhane vizeSopayogitvAceha mAsamadhyagatAyAstasyA grahaNaM, vRtticUrNiyAM tathaiva samarthitvAt / | 'pakkhiyaM posahiema' iti padaM vyAkhyAnatayA kevalaM pAkSikaM prathamavyAkhyAne bhaNitaM, tacca caturdazIrUpamunnIyate, anyathA dvitIyavyAkhyAne pAkSikaM pakkhiyaposahiemu samAhipattANaM' dazAsUtre 'pakviyaM-pakkhiyameva, pakkhie posaho cAuddasi aTThamIsu vA samAdhipattANaM'ti dazAcUyoH saMgRhItaM na sthAna , tathA ca sati pakkhiyaposahieKti padaM vyAkhyAtaM na syAt / pAkSikasaptativRttI zrImunicaMdrasUryAdibhirevamevetadvicAritamasti / caumAsapaDikamaNaM pakkhiyadivasaMmi cauviho sNgho| navasayateNauehiM AyaraNaM taM |pamANaMti // 1 // saMdehaviSau0 atroktaprakAreNa pAkSikazabdena caturdazI labhyate, pAkSikadine ca pAkSikapratikramaNaM kArya, tathAhi KRATKAAAAAAAAAABAAET // 18 // For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir caturdazyAM pAkSika zrIvicArA paDikamaNaM desiyaM rAiyaM ca, divasao devasiyassa rAto rAiyassa pakkhie pakkhiyassa cAummAsie cAumAsiyarasa saMkkharie mRtasaMgrahe | saMvaccha riyassa Ava0 cU0, jo paJjosavaNAe ittariyaM'pAhAraM AhArei AhAritaM sAvaJjati ni0, ittariyaMpAhAraM paJosavaNAi jo ||19|| |u AhAre / tayabhRiviMdumAdI so pAvati ANamAINi // 1 // uttarakaraNaM egaggayA ya Aloya cehvNdnnyaa| maMgala dhammakahAviya pavvemuM tavaguNA hu~ti / / 2 / / ahamaDhacauthaM saMvaraccha cAumAsi pakkhiyaNa / posahiya tave bhaNie vitiyaM asaha gilANe ya / / 3 / / zAni0bhA0 'ittariya nAma thoyaM egasisthamavi aDalaMbaNAdi vA, ahavA AhAre tatAminaM sAdime miriyacuNNagAdi bhUtimittaM taeti hAtilatusatibhAgami bhUtiriti yanpramANaM aMguSThapradezinI saMdaMzakena bhasmopagRhyate pAnake pindumAtramapi, AdigrahaNato khAdimaMpi thovaM jo AhAreti paomapaNAe so ANAdose pAvati, pavvesu tavaM karitamla imo guNo bhavati / 'uttarakaraNaM' gAhA, uttarakaraNaM taM bhavati / egaggatA ya katA bhavati / pajosavaNAsu ya varisiyA AloyaNA dAyavyA, ceiyavaMdaNaparivADI ya kAyavvA, parisAkAlassa ya AdIe maMgalaM kayaM bhavati / saDANa ya dhammakahA kAyacyA, pajjosavaNAdiemu pamvesu ee tavoguNAH bhavaMti, so ya imo tavo-'aTThamacha?' gAhA / posavaNAe jadi aTThamaM na kareti to pacchitaM, jamhA ete dosA tamhA jahA bhaNio tavo kAyacyo, vitiya'ti na karejAvi. uvavAsasma asahU na karijA, gilANo vAna karijA, gilANapaDiyarago vA, so uvavAsaM veyAvarSa ca do'vi kAuM asamarathI, evamAdiehi kAraNehiM posavaNAe AhArato visuddho ni0 0 u 10,339 / kitikammassAkaraNe kAussagge tahA apddilehaa| posahiya tave ya tahA avaMdaNe ceisAhaNaM // 1 // posahiyatave ya iti vyAkhyAnayati-cautthachaThThahamakaraNe pakSe-pAkSike caturthasyAkaraNe caturmAse paSTasyAkaraNe sAMvatsarike'STamasyAkaraNe prAyazcittaM, tathA eteSu cASTamyAdiSu diva-1 AAAAAAAAAAAAAA IXXKAKKKAAKAANAMAKAARI // 19 // For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA- mRtasaMgrahe // 20 // caturdazyAM pAkSika 2222222222AAAAAAAAAAZ seSu caityAnAmanyavasatigatamusAdhanAM cAvaMdane pratyeka prAyazcittaM vya0 vR0 pIThe0, aTThamIe cautthaM pakkhie cautthaM cAummAsie chaI saMvaccharie aTThamaM na kareti pacchittaM, cazabdena eesu ceva cetiyA sAhuNo va je aNNAe vasahIe ThiyA te na vaMdati pacchittaM vyava0 pI0 cU0, iha nizIthavyavahAracUAdau caityaparipATimusAdhuvaMdanacaturthAdIni yAni pAkSikasaMbaMdhIni vizeSakRtyAni bhaNi-18 tAni tAni cAgame caturdazyAM dRzyante / tathAhi-"aTThamIcaudasIsu arahaMtA sAhuNo ya vNdiyvvaa|" Ava0 cU0 kA ni, saMte balabIriyapurisayAraparakame aTThamIcAuddasInANapaMcamIpajosavaNAcAummAsie cautthaTThamachaTTe na karijA pacchittaM / mahAnizIce adhy0| icchAmi khamAsamaNo! piyaM ca me ityAdi, gurU bhaNai-eyaM posahiyati aTThamIcauddasIuvayAsakaraNaM sesaM kaMThyaM, paakssikcuurnnii| pAkSikavizeSakatyAnAM caturdazyAmabhidhAnAt pAkSikapratikramaNamapi tatrAyAti, yata ubhayAnyapi Avazyake nizIthavyavahAracUAdiSu nirvizeSa pAkSikadine eva kathitAni, uktaM cAtra devasUrINAM gurubhiH zrImunicaMdrasaribhiH pAkSikasaptatyAM'ceiyajaibaMdaNatapadiNaMmi paDikamaNamatthao ei / naya puNa sutte dIsai jaha paMcadasIi paDikamaNaM // 1 // ' tathA "yahUhiM sIlabdhayaguNaveramaNapacakkhANaposahovayAsehiM cAuddasamuddipunimAsiNIsu paDiputraM posaha samma aNupAlemANA" bhagavatyAM za02, ihoddiSTA-amAvAsyeti vRttiH, evaM bhagavatyAyAgameSu zrAvakadharmaprakrame yaca caturdazyAdicatuSpa grahaNaM tat etAmu pratipUrNapauSadho vidheya ityasyArthaprakhyApanArtha, yato'tra caturdazyAM paJcadazyAM vA pAkSikavidhirvizeSyokto na dRzyate, tathA yamiva dine sAdhUnAM pAkSikapratikramaNavidhistasminneva dine zrAvakANAmapi sa yuktaH, caturdazImatikramya paJcadazyAmAgame pAkSikapratikramaNasyAdRzyamAnatvAt , tapaHprabhRtivizeSakRtyAni caturdazyAM zrAvakANAmapi dRzyante, tathAhi-phAsugacArI kiNiUNa dijai, evaM posijaMti, so ya| TKKAKAKKARKAAKAKKARAAZ // 20 // For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahava Jain Aradhana Kendra zrIvicArAmRtasaMgrahe // 21 // www.kobarth.org Acharya Shri Kailassagarsuri Gyanmandir sAvao aDamIca uddasI upavAsa kare putthayaM ca vAei, te'vi taM soUNa bhadayA jAyA, ubasaMtA saSNiNo, jadivasa sAvao na jemeha taddivasaM te'vi na caraMti" Ava0cu0, "sAgaracaMdo kamalAmelAvi sAmisagAse dhammaM soUNa gahiyANubvayANi sAvagANi saMyuktANi tato sAgaracaMdo aDamIcaudasImu suSNagharesu mamANesu vA egarAiyaM paDimaM ThAi" Ava0 vR0| caMpAe sudaMmaNo seDiputto aSTamIcAudasImu (suSNa) gharesu uvAlagapaDimaM paDivaja, mo mahAdevIe paDiyarijamANo nicchara, Ava00 kaayo| aDamIca udasIsu bhAvaI bhatirANa sanameva rAto novayAraM kareti rAyAci tadaNuvatIe murave patrAdeti, aNNadA pabhAvaIe naTTovayAraM karatIe raNo sikhAyA na diTThA" nizI0 c0 u 10 / rAyA aDamI caudasIsu posahaM kareti Apa0 pR0 504 34, vRttau ca ityAdIni / tathA sabvaisuvi kAlapabdhesa supasattho jiNamae tahA jogo / aDamIpannarasIsu ya niyameNa havija posahio || 1 // Ava0 cuu0|| aDamIcaudasIsuM iti pustakAMtare, atra prathamapATe'pi upalakSaNAccaturdazI neyA, anyathA 'se NaM cAuda siaTThamipunimAsiNIsu paDipunaM pomahaM samaM aNupAlitA bhavati' Ava0 0 zrAddhapratimA'dhikAre ityAdibhiH sahAsyA gAthAyA visaMvAdaH syAt, yata AvazyakacUI prathamapratimAyAM zIlavataguNAdInAM dvitIyasyAM sAmAyikadezAvakA zikayoH tRtIyasyAmaSTamI caturdazIpaurNimAsu pauSadhasya no saMmaM aNupAlitA bhavatIti vacanAdaniyatakaraNatvamuktaM caturthyAM tu 'sammaM aNupAlitA bhavatI 'ti bhaNanAt niyatakaraNatvamabhANi, yadvA bhAdrapada zuklapaJcamyAM saMvatsaravat pUrvacaturdazIto dvitIyacaturdazyAH prAyaH paJcadaze dine saMbhavAd yadi paJcadazIzabdena caturdazI vivakSitAntra syAt tadA'syA gAthAyA arthasya pUrvalikhitairjinadAsazrAddhAdiviSayAlApakaiH saha saMvAdaH syAt, anyathA vA''gamAnuvAdena vicArya, tathA 'se NaM lebae gAhAvatI samaNovAsate abhigayajIvAjIve ityAdi sUtra dezasya vRttiriyaM tadyathA-caturdazyaSTamyA For Private And Personal Use Only caturdazIpAkSikavicAra: // 21 // Page #24 -------------------------------------------------------------------------- ________________ caturdazIpAkSikavicAra: zrIvicArA-vA mRtasaMgrahe diSu tithiSu uddiSTAsu-mahAkalyANikasaMbaMdhitayA puNyatithitvena pratyAkhyAtAsu tathA paurNamAsISu ca, tisRSvapi ctumaaskti||22|| thiyityarthaH, evaMbhUteSu dharmadivaseSu suSTu-atizayena pratipUrNI yaH pauSadho-vatAbhigrahavizeSastaM pratipUrNamAhArazarIrabrahmacaryAvyApArarUpaM pauSadhamanupAlayana saMpUrNazrAvakadharmamanucarati" sUtrakRdaMge dvitIyazrutaskaMdhe'dhyA 7 lepathAvakavarNake patra 312,"caturdazyaTamIpaurNamANISu saMpUrNa pauSadhaM" sUya. dvi0 zrutaskaMdhe'dhya. 7 patra 321, ihApi nAmAvAsyAyAH parva tvaM nidiSTaM na har3apate, evaM ca ApakANAmapi pAkSikapratikramaNavidhiH caturdazyAM sameti, yaduktaM pAkSikasaptatyAM jaMmi diNe sAhaNaM juno so tami mAva| yANepi / pakkhapaDikamaNavihI tabAitullatabhAvAto // // aTThamachaTTacautthaM saMvaccharacAumAsapakvamuM" ityAdi, aba pAkSike caturthasthAvasthitatvAt pAkSika caturdazyAmevAvasIyate, yadi punaH paJcadazyAM syAttadA caturda yAmupavAsamma pAtrikarNimahAnizIthAyuktatvena marvasaMmatatvAt paJcadazyAM ca pAkSikatvena tasya madbhAcAna pAkSikamapi pAThena sAta , tathA ca ahamadADamachaTTamiti pazyeta, | atha caturdazyupavAsazcaturdazIsatka eva na pAkSikaprativaddhastahi caturmAsake'pi prathamopavAsasya caturdazIparvaprativadatvena dvitIyopa| vAmampava caturmAmakamakatvena aTThamaca utthacaurathamiti myAna ityAdi, tataH pAkSikapapidezAba caturdazI zAkSikaporavapameSa | teSAM pUrvapINAM sammana miti niyane, patra bAlApaka canurdazI gRhItA na tatra pAkSikaM yatra ca pAkSikaM na tatra canudezIti, tathAhi'ahamIca uddasIma uvavAsakagNa'miti pAkSikanRNoM 'so ya sAvao ahamIca uddamIsu upavAsa karei' Ava0 cU0 'aTThamIca uddasIsu arahanA mAhuNo ya baMdiyabvA' Aca0 cU* 'cautthachaTTakaraNe ahamIpakkhacaumAsavarise ya lahu guru0' bhASyapIThe 'aTThamIca| uhasInANapaMcamIcaumAmamaMvacchariNamu0' mahAnizIthe. atha 'kandhai demaggahaNaM kanthA dhippaMti niravasesAI / ukamakamajunAI munANi KAKKKAKAAAAAAAAAAhkkhi KAKAMKARAAAAAAAKASHKKA // 22 // For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIvicArAmRtasaMgrahe // 23 // www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir vicittabhAvAo ||1|| iti vacanAt kApi caturdazyAH kApi pAkSikasyopAdAnamiti cenaivaM yato mahAnizIthe sthitasarvaparvasaMgrahe caturdazyupAdAne pRthak pAkSikaM nAbhidhIyate, kiM ca prAMjalaM panthAnamanAsthAya katthaI desaggahaNamiti vakreNa pathA tadA prasthIyeta yadi paJcadazI pAkSikaM kuto'pi siddhaM syAt, na cAmudre'pyAgamasamudre pratyakSaramIkSamANairapIkSyate etaditi vimucyAbhinivezAvezaM saMnigRhyAgrahaM caturdazyupavAsa evaM pAkSikacaturthamityAsthItAM, vizeSArthinA pAkSikasaptativRnirvilokyeti, upade0 vRttau zrIde vasUriziSya zrIratnaprabharikRtAyAmevamartho'sti, tathA yadi pUrNimAmAvAsyAdine pAkSikaM syAttadA caturdazyAM tapaJcaityasAdhuvandanAthakaraNe bhinnameva prAyazcittamamyAmivoktaM syAd vyavahArabhASyAdiSu na coktaM, tataH pAkSikacaturdazyorabhedo'vagamyate tathA''Da'pakkhiyaM caudasIdiNaMmi puvvaM va tattha devasiyaM' yoga0 0 pra0 0 519, yadAha pAkSikasaptatiH- pavitraya cAummAse AloyaNa niyamaso udAyacyA gahaNaM abhiggahANa ya puvyaggahie niveeDaM // 1 // Avazyake, 'iccAimu suttemu AloyaNa pakkhie ya jA bhaNiyA / tappaDiseho mAtrAmAe kaha jujjaI juttaM ? ||2|| mottuM daddhatihIu amAvasiM ahamiM na navanira ca AloyaNaM dijA ||3|| namhA caudasI pakkhiyamivAmaM navvaduganeyaM / sAmanao vApI ||4|| jaha gehUM paidivasaMpi sohiyaM tahavi pakkhasaMdhIsu / mohijai savisesaM evaM ihayaMpi NAyavvaM // 5 // caramaducaramatihINaM rUTaM jaDa nAma pakkhasaMdhittaM / savisesa kicabhaNaNA caudasI caitra so jutto // 6 // co0 divasAI aha panarasa caumAsAo caudasIdivase / no puaMti tao kahameIe pakkhapaDikamaNaM ||7|| AcA0 bAlavayaNameyaM pakkhe jaM huMti panarasa diyAI annaha posavaNAu pakkhiyaM | kaha Nu pujinA ? // 8 // loge'vi siddhameyaM jaha kila varisaMmi huti chappakkhA / diNacodasageNa nahA samaevi phuDakkharaM bhaNiyaM For Private And Personal Use Only 2 caturdazIpAkSikavicAraH // 23 // Page #26 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir mRtasaMgrahe // 24 // ra caturdazI pAkSikavicAra: VAARAAAAAAAAAAAAAAAA 9|| AsADhabahulapakkhe bhaddavae kattie ya pose y| phagguNa vaisAhesu ya boddhavvA omarattAo // 10 // pakkho ya caMdasiddho BAna dhippae baccharo va iha mutte| kiM puNa cauddasIo tihIu so cauddasI jAva // 11 // yato vyavahAracUgI mAsArdharUpaM pAkSikaM caturdazyAmuktaM // 12 // parihAravimuddhINaM gIyatthANaM ca pubasUrINaM / ema ciya AyaraNA alaMghaNijA jao bhaNiyaM // 13 // AyariyaparaMparaNa samAgayaM jo u ANupubIe / kovei cheyavAI jamAlinAsaM sa nassihihI // 1 // sUtra niyuktI, jai huA dunni | divase ceiyajaivaMdaNovavAso ya / kassa nahu nANumayaM ? paraM na sutteNa saMvayai // 15 // amhANamaminiveso na koi ittha paramannahA cAgutaM / aghaDatapitra puvAvareNa paDihAi kiM karimo? // 15|| jaM jaha sutte bhaNiya taheba jai tabdhiyAraNA nasthi / kiM kAliyANuzrI oggo diTTo dihippahANehi // 17 // puvAvareNa paribhAviUNa supi pAsiyacaMti / jaM vayaNapArataMtaM eyaM dhammatthiNo liMga sii|18|| evaM tu 'kAraNe kAlagAyariehiM cautthIe posavaNaM pavattiyaM, samatthasaMgheNa ya aNumanniyaM, tabaseNa ya pakkhiyAINi bacaudasIe AyariyANi, annaha AgamuttANi puNNimAevi' ThANAvRttI zrIdevacaMdramarikatAyAM, iha vyavahAracUAdau caturdazyAH | gAkSAtpAkSikatve razyamAne pUrNimAyAzca kApyAgame sAkSAdadRzyamAne'pi granthakatA AgamoktAni pUrNimAyAmiti yaduktaM tanna jJAyate kenApyabhiprAyeNa saMpradAyena veti, parametasminnapi granthe caturthIparvavat AcaritalakSaNopetatvAt caturdazyAM pAkSikAdInyapi pramA-1 | NIkRtAnyeva santIti, iha pAkSikavipaye janAnAM kAladopavizeSeNa dvivacanapravRttiIzyate, paraM caturdazIpAkSikaviSaye prabhUtayukta yo'nyathAnupapannamatrArthasaMvAdA AgamAkSarANi vartante, tathAhi-pAkSike caturthacaityasAdhuvaMdanarUpANi kRtyAni vyavahArAdibahusthAneSu | | kathitAni santi, tathA zrImunicandramarizatapadIkArAdikAlavartipAkSikacUrNI dazAzrutaskaMdhacUrNimahAnizIthAvazyakacUrNisamarAditya AAAAAAAAAAAAAAAAAAAAZ // 24 // For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA mRtasaMgrahe // 25 // SBBANAARAAAAAAAAKASEX caritrAdiSu caturdazyAM sAdhanAmupavAsacaityabandanAdikRtyAni suvyaktaM proktatvAt mavaSAM pUrvagurubhiravisaMvAdena karaNIyatayA pratipa- ra caturdazImAnyeva saMti, zatapadIkAreNApi ca-evaM sati yadi pAdazyAM pAkSikaM syAtarhi pAkSike paSThatapaH kasmAdAgame na dRzyate? athapAkSikacaturdazyAH pRthaparyatvAttadupavAmo na pAkSikaprativaddhA, evaM ca tahi caturmAsakamapi caturthatapamA kasmAdAgame noktaM?. yuktestulya vicAraH svAdityAdi vistara: pAkSikasaptatyAdau vilokyaH, Agame ca parazatasthAnepyaSTamyAdiparvANi tattadadhikAreSu nAmato nirdiSTAni santi, paraM yatrAlApake parvanAmazreNyAM caturdazI kathitA na pAkSikaM tatra, yatra ca pAkSikaM na tatra caturdazItyato jJAyate caturdazIpAkSikayorekaparvalaM, yadi pAkSikatapasazcaturdazItapo bhinnamabhaviSyattarhi caturdazyAM tapo'karaNe bhinna prAyazcittamAgame proktamabhaviSyad aSTamyAmiva, na cokaM, to jJAyate na catudazIpAkSikayoH pRthaktapaH 13 / / kvApyAgame dvayordinayoH sAdhUnAM caityamAdhuvandanakSapaNAdikRtyAni na dRzyante, kiMtu kApyAlApake caturdazInAmA kApi ca pAkSikanAmnA. yatInAM pAkSikakRtyAni Agame pAkSikazabdasya paJcadazItighyAkhyAnaM pAdazyAM vA bhaNitAni na dRzyante, paraM na vApi paJcadazInAmnA samIkSyante iti 4 yastu paJcadazyAM pAkSika pratipadyate sa darzayatu kvApyAgame paJcadazItiyyAkhyAnaM pAdazyA vA pAkSikaparveti nAma 5 tathA sUtre vyavahAraniyuktirUpe zrIbhadrabAhusvAmibhiH 'mAsassa ya pakkhiyaM muNeyaba'mityAdivacanaiH pAkSikazabdena caturdazI vivakSitA, cUrNikArAdibhirapi suvyaktaM saira vyAkhyAtA'sti, evaM ca pAkSikaviSayabahuyuktiAgamAkSarasvarUpe sati yaH kazrita panadazIsthApanAya pakSeNa nirvRttaM pAkSikamiti vRpayAdhakSarANi vakti pakSAntazca paJcadazyAM syAditi yukti cAbhidhane tasyedaM kathanIyaM syAt-yadarya parvAdhikAre pakSAdinirdezo dRzyate na, asau candramAsasamAtyapekSayaiva, anyathA paryuSaNAyAH sAMvatsarikeNetinAma kathaM suyauktikaM syAt ?,tathA vyavahAravRttAvapi pAkSikaM| // 26 // INKHAREKKARANA BAHAKAL For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArAmRtasaMgrahe // 26 // caturdazIpAkSikavicAra: XXXXAMAARAARAAAAAAKA pakSeNa nirvRttamiti niruti vidhAya caturdazIparyAyaH pradatto'sti, paramimA niruktiM kRtvA kvApi paJcadazIti paryAyo na dRzyate, atha | caturmAsakAnusArAyadi pazadazyAM pAkSikamAdriyate tarhi sAMvatsarikAnusArAt kathaM na pazcamyAM ?, ubhayatra yuktipravacanAnAM tulyatvAt , atha ThANAvRttI kathAvalIgatAyAmanyasyAmapi kasyAMcit kAlikAcAryakathAyAM pazcadazyAM pAkSikatvadarzanAt asmAbhistadeva | manyate iti cecadA te granthAH pramANatayA manyante na vA?, manyante cettadA taduktASTaprakArapUjAdIni prabhUtAni kRtyAni pramANayi tavyAni bhaviSyanti, atha na manyante pAcAtyAcAryakRtatvAn tahi dazyantAmaparANyAgamAkSarANi tadviSaye, aparaM ca-uNAvRyAdi| kRdbhiryata pUrNimAyAzcaturdazyAM pAkSikamAcaritamityuktamasti tana kAlikAcAyariti, samarthitamasti zatapadIkAreNApi bahuyuktibhiH, |kiMca-iyaM kAlikAcAryakathA nizIthacarNiparyupaNAcUAdyAgamaSu caturdazI(thIM)parvAnayanAdhikAre bahapu sthAneSa rayate, paraM tatrAmAvAsthAyAM rAjInAM kevala upavAsa evokto'sti, na tu pAkSikanAmApi tatra dRzyate, ato na jJAyate jayasiMhadevarAjyabhAvideva candragaribhiSThANAvRttau anirNItasaMbhavakAlabhadrezvarasUribhiH kathAvalyAM kAlikAcAryakathAyAM kasyApi zAstrasAdhAreNa kenApi vA''zayena pakSadazIpAkSikamabhyadhAyi, yataH suvyaktaM kApyAgame etana dRzyate, pratyutevaM satrArthayoraghaTamAnatyamApadyate, kathaM. vyavahAre pAkSikazabdena caturdazI vyAkhyAtA tatraiva ca pAkSike caturtha bhaNitaM, evaM sati catudazIkSapaNasya sarvasaMmatavAta paJcadazyAM pAkSikopavAsasya saMbhavAt paSThamApadyate ityAdiyuktibhiH pUrvamevAghaTamAnatvaM kiMcillikhitamasti, kiMca-ete ThANAvRtyAdikataHmUrayoJcAMcInAH manti, tathA caturdazyAH pAlikanAmakRtyopalakSitatvaM bahuzrutamategu grantheSu dRzyate, teca grandhAH pUrvapUrvatararAcInezva pramANapuruSairviracitAH al santi, tathAhi-vyavahAggranthe niyuktivRNivRnikAraiH pAkSikasya caturdazIvyAkhyAnaM kRtaM. AvazyakarNikAreNa jinadAsa zreSThiudA AARAAAAAAAAAAAAAAAAAAI // 26 // For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIvicArAmRtasaMgrahe // 27 // AAAAAA ^^^^^^^^AAADA www.kobarth.org yinRpasAgaracandrasudarzana zreSThathAdInAmaSTamI caturdazyoreva pauSadhagrahaNaM bhaNitaM nizIthacUrNikAreNa devAdhidevapratimA'grato'STamIcaturdazyoH prabhAvatyA nATyA pahArakaraNaM proktaM padmarSazatapUrva kAla bhAvi zrIzIlAcAdvitIyAMgavRttau pUrNimAparihAreNASTamI caturdazyoH pauSadhaparvatvamabhihitaM vAdidevasUriguruzrImunicandramUribhiH pAkSikasaptatyAM caturdazyAH pAkSikatvaM zrImasUribhiyogazAtravRttI caturdazyAM pAkSikapratikramaNaM zrIratnaprabhavaribhirupadezamAlAvRttau zrIjinabhadra (prabha) sUribhiH zrIparyupaNAkalpavRttau ca caturdazyAH pAkSi katvamabhihitamastIti tAtparyArthazcArya kecidarvAcInAcAyaiH pUrNimApAkSikatvaM pratipannaM paraM tat kApi sUtra niyuktimApyarNivRttiTippanakAdibhiH saha saMvAdi no dRzyate, yuktivicAraNAM ca na kSamate, tathA'cacInAnarvAcana vAcAvayAM pAkSikaM proktamasti tathA ca kAnyapyakSarANi pUrvAparAvirodhayuktivicAraNAM ca na vyabhicaranti saMvAdaca tasya zrIbhadrabAhusyAmyAdikRtavyavahAraniryukti cUrNivRttiSu suvyaktaM samIkSyamANo'sti ityato jJAyate pUrvINAM caturdazyAM pAkSikaM saMmatamabhavaditi / evaM satyapi kazcidAha- pAkSikaM nAgamAnihitaM kintvAcaraNAgatamityasAbhirnAdriIyate, tadasamIcInaM dRSTahAnyadRSTaparikalpanArUpa prasaMgAta, tathAhi caturdazyAM pAkSikanAmnastatkRtyAnAM cAgame sAkSAdupalabhyamAnAnAM nivA dRSTahAniH, pAkSikaM caturdazyAmAcaritamityabhyupagamasyAdRSTasya parikalpanaM dRzyate kathamiti ceducyate, pUrvaM tAvaducyatAM kenAcAryeNa kasmin vA kAle caturdazyAM pAkSikamAcaritamiti 1, kAlikAcAryeNeti cet tanna, pAkSikacUrNyAdAvanyatra vA zAstre kAlikAcAryakathAyAM tathA'nupalabhyamAnatvAt pAzcAtyapaurNetarAcAryAdikRtAnAM kAlikAcAryakathAnAM pAkSikAdiviSaye kiMcit kiMcit vibhinnArthAnAmiyatAM kartuM na zakyate, tAsu ca yA abhima | tarAkApAkSikakavikRtAH santi tAsAM prAmANyaM kaviprAmANyena zrIparyupaNAcUrNyAdimUlagraMthasaMvAdena vA 1, dvitIyapakSaH pUrvameva pratyu For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir + 2 caturdazI. pAkSikavicAra: ||27|| Page #30 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir zrIvicArA- mRtasaMgrahe // 28 // caturdazIpAkSika vicAra: SHABREAAAAAAAAAAAAAKA ttaritaH, prathamapakSe tu ye kecit zrIharibhadrasaryumAsvAtyAdInAmapi pUrvasarvabahuzrutakRtavacasA prAmANyaM na pratipadyate ta eva khakakSI- kRtapakSasthApanAya pAcAtyakavInAM tebhyaH kamadhikaM vizeSaguNaM nirdhArya prAmANyaM pratipadyanta iti samyag vicArya, tathA zatapadI- kAraNApi kAlikAcAryaiH caturdazyAM pAkSikaM naivAcaritamiti nirdhAritamasti, athAnyena vA kenacidAcAryeNa caturdazyAM pAkSikamAcaritamiti cettadapi na ghaTate, yato'mugmin kAle mukenAcAryeNedamAcIrNamiti kvApi zAstre saMpradAye vA na zrUyate, yathA vikrama|saMvat 1159 varSe zrImunicandrarAripramukhazrIsaMghe'minavamatapravartanAjinAjJAbhaMgaH pravacanAyupaghAtazcetyAgamayuktibhibahudhA nivArayatyapi zrIdevaprabhAcAryaH 15 pAkSikaM pravartitaM, tathA 14 pAkSikasya pravartayitA nivArayitA ca ko'pi na zrUyate, ityataHpravartayiturabhAvAd vyavahAramUtrakRtAMgAdiprAmANyAcca 14 pAkSikaM na jinagaNadharebhyo'nyena pravartitamityavagamyate, kiMca-saMgradAyapramA|NyAta 14 pAkSikaprAmANyaM saMpradAyAprAmANye cAcAraMgAdInImAni tAnyeva yAni gaNadharAdikatAnIti nirNayo'pi na bhaveta , pramANAntarAbhAvAta , tadanirNaye ca saMpradAyAprAmANyavAdinA vaktumapi na yuktaM, athavA''caritapakSA'bhyupagame'pi 14 pAkSikasyAgamaprAmANyAdavAcaraNIyatvaM caturthIpayupaNAvat , yataH-"zrasaTeNa mamAinnaM jaM katthai keNaI asAvaja / na nivAriyamannehiM bahumaNumayame| yamAyariyaM // 1 // " bhASye, ityAcaritalakSaNAni catvAyapi14 pAkSike na saMti, yataH pAkSikapravartayitu mAnavagamAt zaThatvaM pradvipTenApi vaktuM na zakyate, zepAcaraNAlakSaNatrayopapetatvAdasya pravartayitA azaTha eva parikalpayitavyaH syAt, zaThAcINa hi zeSAcaritalakSaNatrayasthAnupalabhyamAnatvAt , caturthIpayuSaNAdivadasAvadyatvaM vAcyaM, tathA pUrNimamatotpattiloM karUDhyA 1559 zatapayAM tu 1549 baveM zrUyate, tatkAlAtpUrva sakalAcAryagacchasaMgherekamukhamevAcaraNIyatayA prAmANIkRtatvAdanyAnivAritatvaM bahumatatvaM cAvikalame AAAAAAAAAttithKEBAAZ // 28 // For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir zrIvicArA-sA 15vAsti, jItaM nAma prabhUtAnakagItArthakatA maryAdA vyava0 vRttI, jaM jIyaM sAvajaM na teNa jIeNa hoi vavahAro / jaM jIyamasAvalaM mRtasaMgrahe 3 cAturmA| teNa u jIeNa vvhaaro||1|| vyava0bhA0 ityato-mAdhyasthyamavalambyAnabhiniviSTaidhAthiMbhirAgamayuktibhirAcaraNApakSAbhyupagamena ca // 29 // kA sikavicAryamANaM 14 pAkSikameva suvyavasthitaM syAditi pAkSikavicAraH // 2 // | vicAra: 'tammi paviTThA ussaggeNa kaciyapuNimaM jAva acchati' ni. cU: u0, tathA vAsAkhine nipiggheNa cauro mAsA acchi kattiyacaummAsaM paDikamiuM maggasirabahulapaDivayAe niggaMtavaM, eseva caupADivau" ni0 cU0 u010, ityAdyAlApakaiH nizIthakalpacUAdhAgameSu caturmAsakaM pUrNimAyAM dRzyate, yacca caturdazyAM vidhIyate tatra pUrvapravRttAcaraNA kAraNaM, tathAhi-caumAsagANi pukhyoiyaMmi dibase jamanahedANi / pAyaM chahatavastAsattiu AyaraNao vege ||shaa pAkSikasaptatyA, mAlAhapoNa ranA saMghAeseNa kArio bhayayaM / pajosavaNa cautthI cAummAsaM cauddasie // 2 // caumAsapaDikamaNaM pakkhiyadivasaMmi cauciho saMgho / navasayateNauehiM| AyaraNaM taM pamANaMti / / 2 / / tIrthoddArAdiSu bhaNitamiti saMdehaviSauSadhyA, asthAvAcaraNAyAH saMvAdakAkSarANi cUrNipvapi dRzyante, tathAhi-vasahIvAdhAte vA, kattiyapuNNimAe parato vA sAdhakaM na bhavati, anaM vA rohakAdi kiMci, esa bAghAtaM jANiUNa kattiyacAummAsiyaM apaDikamiuM yadA vayaMni tadA atiriktA aTThamAsA bhavani" nizI cU0 u010 patra 316 "Arato va kaciyacAumAsiyasa niggacchaMti imehi kAraNehi-kattiyapuNNimAe AyariyANaM nakkhattaM asAhagaM, abho nA koI tadivasaM vAghAtoba bhavissati" paryupaNAkalpacUNI patra 32, ukkoseNaM maggasirabahuladasamIo jAva tattha acchiyavvaM, kiM kAraNaM iciraM kAlaM pasaMti, |jadi cirakAlA vAsaM vA paDhati neNa iciraM, iharadhA kaniyapUNimAe ceva niggaMtavbaM" kalpasAmAnyacUrNI vizepacUNAM ca u03|bA // 26 // NAZAALABSAMRAAAAAAAMATKA AAAAAAAAAAAAAABAZAR For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shahanan Kenden www.kobatirth.org Acharyn Shri Kusaganan Gyanmand zrIvicArAdApatra 295, vAsAsittAlaMbhe uddhANAIsu pattamahigA u / sAhagavAdhAeNa va apaDikamiuM jai vayaMti // 1 // asyA niyuktigAthAyA R3 cAturmAmRtasaMgrahe vyAkhyAnaikadezo'yaM-athavA AyariyANaM kattiyapuNNimAe parato vA sAdhagaM nakkhattaM na bhavati, caMdavalAi suMdaraM na bhavatItyarthaH, sik||30|| vicAra: aNNaM vA rodhagAdi kaMci vAghAtaM jANiUNa kattiyacAummAsikaM apaDikamiuM jadA bayaMti tadA atirittA aTTha mAsA bhavati"payu. vRttau saMdehavipauSadhInAmyAM patra 150, tathA jattha ahigamAso paDati varise taM amivadvitaparisaM bhaNNati, jastha na paDati taM caMdavarisaM, soya ahimAsago jugassa aMte majjhe vA bhavai, jadi aMte to niyamA do AsADhA bhavaMti, aha majjhe to do posA" nizI0 cU0 u010 patra 317'caMdo caMdo abhivaDio a caMdo'bhivaDio ceva / paMcasahiyaM jugamigaM dihU~ telukasIhiM // 1 // |paMcabhirvapaH sahitaM paJcavarSAtmakamityarthaH, yugaM sUryasaMvatsarapaJcakAtmaka, sUryamAsaca sArddhatriMzadahorAtrapramANaH, candramAsa ekona| triMzadinAni dvAtriMzazca dvApaSTibhAgA dinastha, tataH maryasaMvatsarasatkatriMzanmAsAtikrame ekazcandramAmo'dhiko labhyate, saca yathA | labhyate tathAha-caMdassa jo biseso Aicassa ya havija mAsassa / tIsaiguNio saMto haveha ahimAsagI iko // 1 // iha vizleSe kRte yadavaziSyate tadapyupacArAdvizlepaH, sa triMzatA guNyate, 'saDIe aiAe havai hu ahimAsago jugaddhami / bAvIse payasae havar3a ya |tesu jugatami // 1 // pakSANAM SaSTAvatItAyAmetasminnavasare yugAI eko'dhikamAso bhavati,dvitIyastu dvAviMzatyadhike parvazate-pakSazatejAtikAnte yugAnta dvitIyaH / vAvaDiMcAvaDI [bhAgAramaka] divase saMjAi omrtss| bAvadie~ divasahi omarataM tao bhavati // 2 // 14 dAekaikamisana paripUrNatriMzadahorAtramiti karmamAsasaMbaMdhidivase'vamarAtrasya dvApaSTibhAga ekakaH saMjAyate, tato'rvAga SaSTyA divasaireka // 30 // mahorAtraM bhavati, evaM sati ya ekapaSTitamo'hogatratasmikapaSTitamA dvApaSTitamA ca tidhiniMdhanamupagateti dvApaSTinamA ca tithi SARAKAKKARAABRAKAL SAAMASHATKADAMKA&&&BAR For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir 3cAturmAsika | vicAra zrIvicArA- loMke patiteti vyavahiyate, varSAkAlasya caturmAsapramANasya zrAvaNAdeH tRtIyaparvaNi ekapaSTilamA dvApaSTitamA ca tithinidhanamRtasaMgrahe / mupagateti prathamo'vamarAtraH, tasyaiva saptame parvaNi dvitIyo'vamarAtraH, tadanantaraM zItakAlasya tRtIye parvaNi mUlApekSayA ekAdaze // 31 // parvaNi tRtIyaH, tataH zItakAlasya saptame parvaNi mUlApekSayA paMcadaze parvaNi caturthaH, punaruSNakAlasya tRtIye parvaNi mUlApekSayA | ekonaviMzatitame SaSThaH, tathA coktaM-taiyaMmi omarataM kAyacvaM sattamaMmi paJcami / vAsahimagimhakAle cAummAse vidhIyate / / 1 / / iha ASAdAdyA Rtavo loke prasiddhimaiyarustato laukikathyavahAramapekSyApADhAdArAbhya pratidivasamekaikadvApaSTibhAgahAnyA vapAkAlAdipu gateSu tRtIyAdiSu parvasu yathoktA avamarAtrAHpratipAdyante,paramArthataH punaH zrAvaNabahulapakSapratipallakSaNayugAdita Arabhya catuzcatu:pAtikame veditvyaaH| rUvAhigA u oyA viguNA pacA havaMti kAyabdhA / emeva havai jumme ikattIsA juyA pathyA // 1 // tithayo dvividhAH-ojorUpA yugmarUpAzca, ojo-viSama yugma-sama, tatra yA ojorUpAstAHprathamato rUpAdhikAH kriyate, tato higuNAH, | tathA ca sati tasyAstasyAstithemugmaparvANi samAgatAni bhavanti, 'emeva havai jumme' iti yA api yugmarUpAstithayastAmbapi evameva-pUrvoktanaiva prakAreNa pravartanIya, navaraM dviguNIkaraNAnantaraM ekatriMzadyutAH satyaH ojaH parvANi bhavanti, iyamatra bhAvanA-yadA|'yaM prazna:-kamin parvaNi pratipayavamarAtrIbhUtAyAM dvitIyA samApatatIti ?, tadA pratipat kiloddiSTA, sA ca prathamA tithirityeko |dhriyate, sa rUpAdhikaH kriyate, jAte dve rUpe, te api dviguNIkriyete, jAtAzcatvAraH, AgatAni catvAri parvANi, tato'yamarthaHSyugAditazcaturthe parvaNi pratipadyanamarAtrIbhUtAyAM dvitIyA samAptimupayAtIti, yuktaM caitat , tathAhi-pratipaghuddiSTAyAM catvAri parvANi | samAgatAni, parva ca paJcadazatithyAtmakaM, tataH paJcadaza caturbhirguNyante, jAtA paSTiH, pratipadi dvitIyA samApatanIti dve rUpe tatrA-1 BAAAAAAAAAAAAAAAAAAAZ RBAMAAAAAAAAAAAAAAAD // 31 // For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahava Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun Gyanmandir zrIvicArAdhike prakSile jAtA dvASaSTiH, sA ca dvApaSTayA bhajyamAnA niraMzaM bhAgaM prayacchati, labdha ekaka ityAgataH prathamo'vamarAtra ityavisaMvAmRtasaMgrahe di karaNaM, yadA tu kasmin parvaNi dvitIyAyAmavamarAtrIbhUtAyAM tRtIyA samAnotIti praznastadA dviko dhiyate sa rUpAdhikaH kRto, // 32 // jAtAni trINi rUpANi tAni dviguNIkriyante, jAtAH pad, dvitIyAyAmavamarAtrIbhUtAyAM dvitIyA tithiH sameti pada ekatriMzadyutAH kriyante jAtAH saptatriMzat, kimuktaM bhavati ? - yugAditaH saptatriMzattame parvaNi gate dvitIyAyAmavamarAtrIbhRtAyAM tRtIyA samApnoti, idamapi karaNaM samIcInaM, tathAhi dvitIyAyAmuddiSTAyAM saptatriMzat parvANi samAgatAni tataH paJcadaza saptatriMzatA guNyante, jAtAni paJca zatAni paJcapanAzadadhikAni 555, dvitIyA naSTA tRtIyA jAteti trINi rUpANi tatra prakSipyante jAtAni patha zatAni aSTApaJcAdazadhikAni 558, epo'pi rAziSTiyA bhajyamAno niraMzaM bhAgaM prayacchati, labdhA navetyAgato navamo'vamarAtra iti, evaM sarvAsvapi tithiSu karaNasamIcInatvaM avamarAtrasaMkhyA ca svayaM bhAvanIyA, parvanirdezamAtraM tu kriyate, tatra tRtIyAyAM caturthI samApatatyaSTame parvaNi gane, catubhyAM pazcamI ekacatvAriMzattame parvaNi, pathamyAM SaSThI dvAdaze parvaNi paThayAM saptamI paJcacatvAriMzattame, saptagyAmaSTamI poDaze, aSTamyAM navamI ekonaJcAzattame parvaNi, navamyAM dazamI viMzatitame, dazamyAM ekAdazI tripaJcAzattame, ekAdazyAM dvAdazI caturviMzatitame, dvAdazyAM trayodazI saptapaJcAzattame, trayodazyAM caturdazI aSTAviMzatitame, caturdazyAM paJcadazI ekapaSTitame paJcadazyAM pratipad dvAtriMzattame iti evameva yugapUrvArddha evaM yugottarArddhe'pi draSTavyaM sUryapratyAdau, ihAgamoktalaukikavyanahArApekSayA paramArthApekSayA cAvamarAtrabhavanaM divamAtraM likhitamasti evaM sati sUryaprajJatyAdidarzita kAlavibhAgAbhiprAyeNaiva yadi catu masAdiparvANi kriyante tadA yugamadhye pauSavRddhI phAlguna caturmAsasya yugAnte ASADhavRddhAvASADha caturmAsasya pazcamAsatvamekAntaritaM For Private And Personal Use Only 3 cAturmAsikavicAra: // 32 // Page #35 -------------------------------------------------------------------------- ________________ zrIvicArAJSsyAt , abhivaditapaupApADhAdhArabhUtayoryugamadhyAntayoH parAvartanakAntarameva saMbhavAna , tathA yasin vivakSite varSa jainagaNitAmi- paryuSaNA prAyeNa yugAMta itikRtvA''pAho laukikaTippanAbhiprAyeNAzvayukapUrNimAyAM jainagaNitena kArtikacaturmAsakaM bhavati, tathA ApAbahula- vicAraH mRtasaMgrahe // 33 // pakSe ityAdyAgamoktalaukikavyavahArApekSayaikasmin varSe ApADhAdipapmAsasatkAH kRSNA eva pad pakSAzcaturdazadinAtmakA bhavanti, para mArthApekSayA tu yugapUvA'zvayugAdikRSNapakSAH paJcadaza yugocarA tu zuklapakSAH pazcadazasaMkhyAdhaturdazadinAtmakA bhavanti iti cturmaagkvicaarH3|| ittha u paNagaM paNagaM kAraNiyaM jA savIsaImAso / suddhadasamIThiyANa va AsAThI puNNimomaraNaM / / 1 / / AsAdapuSNimAe ThiyANaM Sjadi DagalAdINi gahiyANi pajosavaNAkApo ya kahito to sAvaNabahulapazcamIe pajosayaMti, asati khine sAvaNabahuladasa mINa, asati khitte sAbaNa bahulassa paSNarasIe, evaM paMca 2 osAriteNa jAva asati bhadavayasuddhapaMcamIe, ato pareNaM na pati Batikame uM, AsAra puSNimAu ADhataM maggaMtANaM jAva bhaddavayajoNhassa paJcamIe etyaMtare jahana laddhaM tAhe jati rukkhAhe Thito to'pi pajosacetavyaM, etemu pathyesu jahA laMbhe pajosaveyavvaM, appavve na vaTTati, kAraNiyA cautthIvi ajakAlaehiM payattiyA, kahaM puNa', ujeNIe nagarIe balamicabhANumittarAyANo, tesiM bhAiNijo aJjakAlaeNa pathyAvio, tehiM kAlehiM paduddehiM aakAlao nidhisao ko, so patiTThANaM Agato, sAlavAhaNo rAyA sAvao, teNa samaNapUyaNacchaNo pabacito, aMteuraM ca bhaNiyaM-amAvAsAe uvAsaM kAuM aTThamImAisu uvavAsaM kAuM [iti] pAThAMtaraM pAraNae sAhaNaM dAuM pArijaha, annadA pajosavaNAdivase se Asane, Agate aJjakAla eNa sAtavAhaNo bhaNio -bharavayajuNhassa paMcamIe pajosavaNA, ramA bhaNito-tadivase mama iMdamaho aNujANe-yA // 33 // talkinahaAAAAAAABi XXXARAKATAAAAAAA For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir paryuSaNAvicAraH zrIvicArA-IFI timro hohiti, to na pajjuvAsitANi cetiyANi sAhuNo ya bhavissatittikAuM to chaDIe posavaNA bhavatu, AyarieNa bhaNitamRtasaMgrahe | // 34 // na vadRti atikAmeDaM, rannA bhaNitaM-to cautthIe bhavatu, AyarieNa bhaNiyaM-evaM houtti cautthIe katA panjomavaNA, evaM causthIvi jAyA kAraNiyA" payu0 cU0 patra 32zana caikasminneva va tasmin kAraNikI caturthI pravartitA'bhUt , kintu nizIdhacUrNikArasya tadanubhAbisarvabahuzrutAnAM cAparavyudAsena saiva caturthI AcaraNIyatvena saMmatA, tathA ca "AsAhapuNNimAe paviTThA paDivayAo Arabbha paMcadiNA saMthAragataNaDagalachAlamAdiyaM giphati, tammi ceva paNage rAIe pajosavaNAkappaM kahiti, tAhe sAvaNabahulapaMcamIe pajosavaMti, khittAbhAve kAraNa paNage saMkhur3e dasamIe paJjomavaMti, evaM pannarasIe, evaM paNagavuDI tAva kajati jAva sabIsatimAso puno, so ya savIsatimAso bhavayasuddhapaMcamIe pujada, aha AsADhasudvadasamIe vAsAkhinaM paviTThA ahavA jantha AsADhamAsakappo kato taM vAsapAuggaM khitaM annaM ca nandhi vAsapAumgaM tAhe tattheva panjomaviti, vAsaM ca gAI aNuvaraya AvRttaM tAhe tattheva pajosaviti, ekArasIu ADhabeuM DagalAdiyaM giNhaMti pajjosavaNAkappaM ca kahiMti, tAhe AsAda puNimAe pajjosaviMti, | esa ussamgo, sesakAlaM pajosaMvitANaM sabbo avavAdo, avavAde'pi sati savIsairAtimAmAu aikameDaM na vadRti, savIsatirAe mAse pu) jadi vAsakhittaM na labhati to rukravahiDevi posaveyavvaM, taM ca puppiNamAe paMcamIe dasamIe evamAdiesu pabbesu paosaveyavvaM, no apavvemu, sIso pucchati-idANiM kahaM ca utthIe apavve pajjosaviJjati ?, Ayario bhaNati-kAraNiyA cautthI aakAlagAyarieNa pabattiyA, kahaM ?, bhaSNate kAraNaM, kAlagAyario viharato ujjeNiM gato, tattha vAsAvAsaM Thito, ityAdi, |niggatA viharatA patiTThANanagaraMteNa paTTitA, patiTThANasamaNasaMghassa ya aakAlagehiM saMdiTuM-jAva'haM AgacchAmi tAva tumbhehiM AAAAAAAAAAAAAAAAAZ AAAAAAAAAAAAAKAAKAKARI // 34 // For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir zrIvicArAmRtasaMgrahe payuSaNAvicAra: AXRAAAZAAAABAAEAA&&&&&Z no pajjosaviyacaM, tattha ya sAlavAhaNo rAyA, so ya sAvato, so ya kAlagajjaM etaM soUNa niggato abhimuho, samaNasaMgho ya, mahAvibhUIe paviTTho kAlakajjo, paviTehi ya bhaNiya-bhaddavayasuddhapaMcamIe pajjosavijjati, samaNasaMgheNa ya paDivana, tAhe ranA bhaNiya-tadivasaM mama logANuvattIe iMdamaho aNujANeyayo hohii, to na pajjuvAsiANi cehavAI sAhuNo a bhavissaMtinikAuM to chaDIe pajjosavaNA bhavau, AyarieNa bhaNiyaM-na vaha aikAme uM, ramA bhaNiaM-to cautthIe pajjosavijjau, AyarieNa bhaNiya-evaM bhavau, tAhe cautthIe pajjosa viyaM, evaM jugappahANehiM cautthI kAraNe pavattitA, saceva aNumayA sabbasAhUNaM" ni. cU0 u010 patra 317, atra idANiM kahaM cautthIe ityAdinA caturthyAH paraMparayA''cIrNatvaM bhaddavayasuddhapaMcamIe pajjosavijjati ityanena bhAdrapadasaMbaMdhitvaM ca niveditaM, sacceva aNumayA ityavadhAraNena zeSapayupaNAprakArANAM vyavacchedazca prakaTa iti / / uktaM |ca-'teNaupanavasaehiM samaikatehiM bddhmaannaao| pajjosavaNa ca utthI kAlagasUrI to ThaviyA ||shaa vIsahiM diNehiM kappo paMcagahANIha | kappaThavaNA ya / navasayateNauehiM yucchinnA saMghaANAe ||2||tti saMdehavipauSadhyAM, tathA mUlarAtre'pi ca zrIvIranirvANAt trinabatya|dhikanavazatavAnantaraM paryupaNAkalpasya catuthyAM vRttiruktA, tathAhi-samaNassa bhagavao mahAvIrassa jAya sadhyadukkhappahINassa nava vAsasayAI vikatAI dasamassa ya vAsasayarasa ayaM asIime saMvaccha re kAle gacchati, pAyaNaMtare puNa ayaM teNaue saMvacchare kAle gacchati hadIsaha paryu0 sUtre, atra ceyaM pRttiH "naya vAsasayAI-zrIvIranirdhattenavasu varSazateSvazItyadhika dhyatIneSviyaM yAcanA jAtetyartha vyAkhyAyamAne na tathA vicAracAturIcaMcUnAM cetasi prItirasya sUtrasya, zrIvarddhamAnanirvANAnantaraM saptatyadhikavarSazatotpannena zrIbhadrapAhukhAminA praNItatvAt , tasAdiyati kAle gate iyaM vAcanA pustakeSu nyasteti saMbhAvyate, zrIdevaddhiMgaNakSamAzramaNahi zrIvIrani-1 SAAZAARAARAAAAAAAAAAA For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIvicArAmRtasaMgrahe ||36|| AAAAAAAA www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir vINAmavasu varSazatebhyazItyadhikeSu vyatIteSu graMthAn vyavacchiyamAnAn dRSTvA sarvagranthAnAmAdime nanyadhyayane sthavirAvalilakSaNaM namaskAraM vidhAya granthAH pustakeSu likhitA ityata evAtra graMthe vakSyamANe sthavirAvalIprAnte devarddhigaNikSamAzramaNasya namaskAraM vakSyati, pUrva guruziSyANAM zrutAdhyayanAdhyApanavyavahAraH pustakanirapekSa evAsIt kecizvidamAhuH- yadiyatkAlAtikrame dhruvasenanRpasya putramaraNArtasya samAdhimAdhAtumAnandapure sabhAsamakSamayaM graMtho vAcayitumArabdha iti, bahuzrutA vA yathAvadvidanti trinavatiyuta varSanavazatapakSe sviyatA kAlena paJcamyAH caturthyAM paryuSaNAkalpaH pravavRte "saMdeha vipauSadhyAM tathA yuge tRtIye paJcame ca varSe saMbhavI yo'dhikamAsaH svAn nAmI loke lokocare ca caturmAsa sAMvatsarikAdipramANacintAyAM kApyupayujyate loke dIpotsavya kSayatRtIyAbhUmidohAdie zuddhadvAdazamAsAntarbhAvi lokottare ca caturmAsikeSu 'AsADhe mAse dupayA' ityAdipaurupI pramANacintAyAM paNmAsapramANAyAM varSAnta bhavijinajanmAdikalyANakeSu vRddhAvAsasthitastha viranavavibhAgakSetra kalpanAyAM ca mAyaM gaNyate kAlacUlAtvAdasya tathA nizI dazakAlikavRttau ca cUlAcAturvidhyaM dravyAdibhedAt, tatra dravyacUlA tAmracUDAdiH, kSetracUlA merocatvAriMzadyo janapramANacUlikA, kAlacUlA yuge tRtIyapaMcamayorvarSayoradhikamAsakaH, bhAvacUlA tu dazavaikAlikasya cUlAdvayaM na ca cUlA cUlAvataH pramANacintAyAM pRthaga vyApriyate, yathA lakSaNayojanapramANasya meroH pramANacintAyAM cUlikApramANamiti, yacAdhikamAsako jainazAstre popAparUpaH lokazAstre tu caitrAdyazvayugaMtasapsamAsAnyataramAmarUpo'bhivarddhate nAsau kvacittye prayujyate, yaduktaM ratnakozArUpajyotiHzAstra- "yAtrAvivAhamaMDa namanyAnyapi zobhanAni karmANi / parihartavyAni budhaiH sarvANi napuMsake mAsi // 1 // jadi ahimAsao paDito to savasatirAyaM gihinAyaM kajjati, kiM kAraNaM ? asthi ahimAsao caiva mAso gaNijJjati, so bIsAe samaM For Private And Personal Use Only paryuSaNAvicAra: // 36 // Page #39 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir DApayupaNA zrIvicArAmRtasaMgrahe // 37 // vicAra: KAAAAAAAAAAAAAARAKAKK) sImAvarAtI mAnI bhaNNati caya" kalpa0 cU0 patra 295 u03| jamhA abhivaDiyavarise gimda cAmo mAmo aikano namhA pIsadiNA aNabhiggahiyaM kIraha" ni0 10 u0 10 patra 317 / iha kalpanizIthacarNikanubhyAmapi syAmigRhInagRhasthajJAtAvasthAnavyatirikta kAryapu keSvapyadhikamAgako nAmagrAhaM pramANIkRto na dRzyate iti uktaprakAreNa bhAdrapadazuddhacatuAmeca saMpratikAle payuSaNA bhavatIti / atha prasaGgAganatvAt zepapayuSaNAsvarUpavyaktIkaraNAya kiJcilikhyate, tathAhi intha u aNamiggahiyaM bIsairAya sviisiimaasN| teNa paramabhiggahiyaM gihinAyaM kattio jAva ||1|| asivAikAraNehiM ahayA vAsaM na muTTha aarii| abhivaDiyaMmi vIsA iyaraMmi sabIsaImAso // 2 // nizI0 bhA0 u010 iti gAthAdvayalokanAt zrAvaNe'pi sAMvatsarikaparva na saMbhAvanIya, anyAdhikArapratibadvanyAt tasya, yatastadvarpAkAlAvasthAnalakSaNAM payuSaNAM pratItyAvasthAnalakSaNAbhigrahagrahaNe gRhasthajJAtIkaraNe ca pratibaddhaM, na punaH mAMvatsarikaparvakriyAyAM sarvacaitya / sarvasAdhuvaMdana 2 AlocanAdAna 3 aSTamatapaHkaraNa 4 sAMvatsarikapratikramaNa 5 lakSaNAnuSThAnapaMcakarUpAyaryA, yanabhUNA parvAnuSThAnamadhye ekamapyanuSTAnaM tatra na thrayane, tathA caitahAthApacUrNi:-'istha u' gAhA, itthatti AsAhapUNimAe mAvaNabahulapaMcamIe vA posavievi appaNA aNabhiggahiyaM, ahayA jadi nihatthA pucchati-ajo! tubme ittha barisAkAlaM ThiyA ahana ThiyA ?, evaM pucchiehi aNamiggahitaMti saMdigdhaM vaktavyaM, ihAnyatra vAjyApi nizcayo na bhavatItyarthaH, evaM saMdigdhaM kiyatkAla vaktavyaM ?, ucyate, bIsatirAtaM mAsaM jAva aNabhiggahiyaM bhavati, teNaMti tatkAlAtparataH appaNo Abhimukhyena gRhItamabhigRhItaM, iha vyavasthitA iti gihINaM pucchatANaM kahiMti-iha ThiyA mo barisAkAlaMti, kiM puNa kAraNaM bIsatirAte bImatirAte vA mAse gate appaNo abhiggahiyaM gihinAyaM vA kariti ? Arato na kariti ?, ucyane 'asivAdi'gAdhA, kadAci ARARKKARARAAZAAAAAAA // 3 // For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ zrIvinAgamRtasaMgrahe // 38 // AAAYATATATAAAAAAAA. | asivaM bhave, AdigrahaNato gayaTThAdI, vAsaM yA na mukha AraddhaM vAsiu, evamAeihi kAraNehi yadi acchaMni go ANAdiyA dosA, 4 paryupaNA / vicAra: aha na acchati to giharathA bhaNaMti-ete sabaSNuputtagAna kiMci jANaMti, mumAvAyaM ca bhAsaMti, ThiyA motti bhaNitA jeNa nigganA,vA logo vA bhaNija-sAtha intha parisAra ThitA avasaM vAmaM bhavimmati, tato dhacaM vikiNAti, logo ghagadINi chAdati, halAdi-15 karmANi vA saMpavitaMti, abhiggahite gihinAe ya Arao kae jamhA ebamAiyA ahigaraNadosA namhA abhivar3iyavarise pImatirAte gae, gihinAtaM kamti, timu naMdayasisu sabIsa tigate pAsa gane gihinAnaM kati" nijI010 pu.11 patra 217, kica paryuSaNAzarada: yAmAnyato pathoM hayate, kApi 2 varSAkAlAya thAnArthaH, kApi 2 ca pratikramaNAdiviSayapa puSaNAparvArtha: tathAhi-ApAtapaNimAparyaSaNAmAdau kanyA paMcakaparihANyA bhAdrapadAmAvAsyAmavadhItya candra saMvanmagpayanabhigRhItagRha gyAjJAtAya. sthAnarUpaM paryuSaNAdazakaM bhavati, amivaddhitahaye tu zrAvaNAmAvAsyAmavadhIkRtya nATa paryapaNAcatuSkaM syAt . tathA candra saMvatsaranAye bhAdrapada zuddha camyAM abhivaniyostu zrAvaNadranamyAM, anena iha avyavasthA (amha lA intha ThiyA) ityabhigRhItaM gRhasthajAna yAvasthAnaM kriyate, epa paryapaNAprakAraMpa kaspadazAnizIthaNiSu macimnagmupadaminA abhigRhItAnabhigRhAnagRhitAnAjAnavAMkAlAvagyAne paryuSaNAkalpakathanapUrvakavakalpasAmAcArgadhyavadhApanadigine ya yupaNAzanado haThayane. natu pratikamaNAdiviSayApapaNAparyAdhaH, tathA ED 'gaccho u igni mAse pakane pakkhe imaM parihAveha / bhanaTuM samAya baMdaNalAvaM nau paraNaM / / 1 / / evaM aNuSamamanaM gADI duni mAse sArakheti, hama pUNa gaccho pakSe pakse pariha yeti, aNavasamanassa pave gane gaccho geNa sabha bhanaRsna kareti, cisiyapakSa ga rI 38 / / samAya neNa garga na kareMti, taniyapakane gane namsa baMdaNaM navagati, cAuthapako garna AlAyapi neNa mamaM parijani / / jApani AASHARAMAAAAAAAMADAM For Private And Personal use only Page #41 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA- mRtasaMgrahe // 30 // AAAAAAAAAAAAAAA yo caumAsa muMjai cauge ya dati majamAyaM / caMdaNalAnaM cauge, naMNa para mUla ninchabhaNaM / / || Ayario guNa aNuvasamanasyavi 4 paryuSaNA sacauge mAse bhanapANadANaggahaNasaMbhogaNa maM jani, caupahaMca upari bhattaI na phoni, pauge samajhAyaM deti, tao sajjhAyaM parajeti,TET vicAra vaMdaNAlAvapada dAvi cauMge mAye kati, tano barisa puSNa maMdhacariNa pahine mulaM pacDina gaNAo ya nibhagi--evaM bArasamAse dosu nabo sesae bhave chedii| parihAyamANatahibaga yo mUla paDikane / / evaM bAgma mAmA aNubamamaMdAsu nayI Adimesu jAca gaccheNa na vajio, sesesu dasasu mAsu do paMcaganidiyAio jAba gaMvare patto, paosavaNagatipaDitANa ahigaraNa uppanne eso virdhA, divamamA pariha vinA nahivase iti-pajomavaNadivase adhikaraNa uppanne nayo mulaM ca bhavati, na chedI, paDikamaNakAle vA upane mUlameva kevalaM paDikane bhavati, esevanyo bhaNNani-evaM izivAdiNaM Thavitta ThavaNAdikavi emeva / cehayacaMdaNa sAriya tammi va kAle timAsagurU / / || bhadayayasuddhapaMcamIe aNadine Aithe ahigaNa upa saMvaLage bhavati / chiTThIe egadiguNo saMvaccharo bhavati, evaM ivikadiNaM pariharINa ANeyadhvaM jAva ThavaNAdini pajjomavaNAdivasa ityarthaH, naMmi ThavaNAdiNe aNudie Adicce ahigaraNa uppa emeva coyaNA sajjhAyapaTTayaNakAle coijada, puNo ghaDyavaMdaNakAle coira, aNubasamaMto puNo paDikamaNa velAe, evaM taMmi panjosavaNakAla divase timAsagurU bhavati | nisI0 0 u 1. patra 282 evaM jugappahANehiM cautthI kAraNeNa payattiyA, saJcetra aNumayA sabbasAhaNaM' ni0 0 u010 iha pratikramaNAdisAMcanmarikakRtyAdhArabhUtA | bhAdrapadazuddhapaMcamIvAcakatayA paryuSaNAzabdo'sti, evaM paryuSaNAyA dvayarthatve dRzyamAne'pi kazcidAha-yathA candrasaMvatsare svAmigRhItagRhasthajJAtAvasthAnakaraNAvasare bhAdrapadazuddhapaJcamyAM pratikramaNatapazcaraNAdisAMvatsarikakRtyopalakSitaM paryuSaNAparva kriyate tathA'bhiva-II // 39 // MARRAAKKARKAAMAAAAAAA For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA- mRtasaMgraha // 40 // paryuSaNAvicAra WAAAA 12.2VZEVEYY.. tisaMvatsare zrAvaNazuddhapaJcamyAM tadavasara kamAna kriyate ?, ucyate, zrAvaNazuddhapaJcamyAM vihitaM caritaM vA pratikramaNAdikRtyopa- lakSitaM paryupaNAparva kApyAgame na zyate, bhAdrapada zuddhapazcamyAM tu dRzyate, tathAhi-pajosavaNArAtipaDitANaM ahigaraNe uppanne para eso vihI ityAdi, bhavayasuddhapaMcamIe aNudite ityAdi, pUrvalikhitameva iti caritAnuvAdaH, tathA annadA paJjosavaNAdivase Asanne | Agae aakAleNa sAtavAhaNo bhaNio-bhaddavayajuNhassa paMcamIe pajosavaNA, ramA bhaNito' paryucU0, vAsAvAsaM pa0no kappati | niggaMthANa vA 2 paraM pajjosavaNAo golomappamANamittAvi kesA taM syaNi ubAiNAvittae, paryu0 satra, atra itti:-pryussnnaatH| paraM-ApADhacaturmAsakAnaMtaraM golomamAtrA api kezA na sthApanIyAH, AsatAM dIrghAH 'dhuvaloo a jiNANaM nicaM therANa vAsavAzrI sAmu' itivacanAta, yAvattA rajanI-bhAdrapadasitapaMcamIrAtri nAtikAmyeta , paJcamyA rAtreAgeva locaM kArayet , ayamabhiprAyo-yadi samarthastadA varSAsu nityaM locaM kArayet , tadasamartho'pi tAM rAtri nollaMghayet , paryuSaNAparvaNyavazyaM, locaM vinA pratikramaNasyAkalpyatvAt , ubaaynnaavittptti-atikrmyituN,sNdehvissiissdhyaaN| no se kappati taM gyaNiti-bhAdrapada zuklapaJcamImatikramituM payu Tippa0 patra 40 iti, vihitAnuvAdaH, kazcit punarAha-zrAvaNa zuddhapaJcamyAM yadyapi pratikramaNAdisAMvatsarikakRtya sAkSAt kvApyAgame kathitaM na dRzyate tathApi AtmAbhigRhItagRhasthajJAtAvasthAnarUpaviziSTakatyadazanAta tatra pratikramaNAdikarayamapi saMbhApamAnamastIni, navaM, evaM hi saMbhAvane AsAda puSNimAe pajjomaviti esa usmaggo. sesakAlaM pajjIsavitANaM mavyo avavAdoM' ni0 cU0 u10itivaca navizeSitatvAdApAdapUrNimAyAmeva karaNIya sthAna , yadvA varSAprAyogyasaMstArakataNAdigrahaNapayuSaNAkalpakathanapUrvakavarSAkalpasAmAcArIElthApanarUpaviziSTatarapayuSaNAkalpakRtyadarzanAna paMcakaparihANyA''pAdapUrNimAdidazaparyuSaNArU pi pratikramaNAdikRtyaM vizeSataH karaNIya TAKAAAAAAAAAAAAAAA // 40 // For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahava Jain Aradhana Kendra zrI vicArAmRtasaMgrahe // 41 // www.kobatirth.org. " , tasyAH nanu evamapi kriyatAM kI doSa iti ceducyate evaM paryuSaNAparvaNo 'nayatyaM syAt tathA ca sati zAzvatikasAMvatsarikaparvASTAhi kA devAdayaH kutra kuryuH 2, 'tastha NaM bahave bhavava 4 tihiM caumAsiehiM pajosavaNAe ya aDAhiyAoM mahAmahimAo kariti'tti jIvAbhigame, kathaM ca gaccha uni mAse ityAdi nizIthagAthAvRNI 'taM syaNi uvAiNAvinae' iti paryu mUtravRttA ca pratikamaNAlocanAdivinayabhAdrapada zuddha paMcamIrUpapapaNAgocarAkSarANi satyAni syuriti, 'pajjosavaNAkappI divasao kaTTiuM na caiva kappara, jatthavi khinaM padmakar3ijati jadA divamao AnaMdapure mUlacehare savvajaNa ma makkha kaTTijati tatyavi sAhU no kaDUti, pAmantho kati sAha suNi, na domo, pAsasthAna kaTusma asati daMDaNa vA ammathio mahiM vA tAhe divasao kati, pajjosavaNakaSye va sAmAMyArI appaNI upassae pAdosie AvAsa kae kAle ghetuM kAle mudde asude vA paDhacittA kaTTijati evaM ca gaI, pajjIvaNArA purA kahie sacce sAhaba samapyAvaNiyaM kAusaragaM kariti, pajjosavaNAkaSpasya samapyAvaNiyaM karemi kAunsaragaM, jaM khaMDiyaM virAhiyaM jana paDipUriyaM sadhI daMDo kaTTiyo jAva borAmitti, logamma ujjoyagaraM ciMtiUNa usmAritA puNo logassujoyagaraM kaTTittA madhye sAhabo nisIyaMti, jeNa kahino so tAhe kAlassa paDikamara, tAhe variyAkAlaThavaNA Thabijjara eso vidhI bhaNiyo, saMjaio ya appaNo paDissae caiva rAo karhiti jadi puNa saMjatINa saMbhoiyANa katiyA na hojja to ahAparyAyANaM kulANaM Asane sapaDiduvAre saMloe sAdhu sAdhuNINa ya aMtare cilimiNiM dAUNa kaTTiiti nizIcUrNi 10 uddezakavacanAt paryupaNArAtreniMyatatA, catuthIparyuSaNA tu azaThAcaritatvena pramANA, zrIkAlakAcAryANAmazaThatvaM tu cUrNikArAdibhiryugapradhAnatvAdiguNavizeSitatvAt paMcavizvAcArAcaraNazIlatvamavicala mevetyato'bhinivezaM muktvA samyavicAyeM, Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 4 paryuSaNAvicAraH // 41 // Page #44 -------------------------------------------------------------------------- ________________ zrIvicArAmRtasaMgrahe // 42 // AKAAAAAA&&& 'gaccho u doni mAse' ityAdigAthAviSaya bhaddavapasuddhapaMcamIe aNuie Aiye' ityAdinizIthacUAdisUtrAtU bhAdrapadasya zuddhapa Pal payupaNA vicAra: acamyAM 'jugappahANehiM cautthI kAraNeNaM pavaniyA, sacceca aNumayA sancamAhaNaM ti nizI0 0 'neNaue saMvacchare kAle gii| nekazaH sA|payu0 matrAdivacanAta zrIvIranirvANAta binavalyadhikanavazalavarSAnantaraM bhAdrapada sitacatuthyAM paryuSaNAparva, patra mAMvatsarikAdipramA-1 mAyikaNacintAyAmadhikamAsaH kAlacUlanvAnAdhikriyate iti tAtparyArthasAraH paryuSaNAvicAraH sapAdazatazlokAnumitanabaMdhena zrImunica-13 vicAra: ndrasUribhiH zrIdevanArINAM gurubhiranekAntajayapatAkAlalitavistagaTippanakAdibahugraMthamatraNamabadhAH syAdAdaralAkarAdigandhepa suvihitasagAntakAditanadAravizeSaNavizeSitaranizritavamanivAsiminavakalpavihArimitra mavimtaramapanibadanadanusAreNAvApi nAyaM vi. cAralezo likhita iti pryussnnaavicaar:4|| sAmAyikaM dvisaMdhyameva vidheyamiti sAvadhAraNaM yankanApyucyate tadayuktaM, dvivArAdhikasyApi sAmAyikakaraNasya dine dine dRzya-1 mAnavAta , tathAhi-tastha mAmAiyaM nAma yAvajjajogapastrijjaNaM niravajjajogaparisevaNaM ca, naM sAvaraNa kahaM kAya ?. mo duviho-dapino aDipano ya, jo mo aNapino yo cehayaghare vA mAdhusamIce vA ghara vA posahasAlAe, bA jantha vA vIsamati | anAni vA nivvAbAro sadhyastha karei, nantha(causu ThANasu niyamA kAyadhanaMjahA-ceniyaghare sAdhumUle ghara vA posahajhAlAe vA Ava-15 smaga karitoni" Ava0 0 patra 501 vRnau ca zrAvakaprajJaptivanau ca hAribhadrIyAyAM. sa caityagRhe sAdhusamIpe pauSadhazAlAyAM vA // 42 // yatra vA vizrAmyani nirvyApAro vA''ste natra sarvatra natkaroti, caturSa sthAneSu punarniyamAta karoti, tadyathA-caityagRhe mAdhusamIpe] | pauSadhazAlAyAM gyagRhe vAcAyaka karvANaH, paMcA0 1 vRnau patra 2.. iha vidhamaNaniryApAgtvayoH na gRhasthAnAme kazI dvividhaturvA| HABAMRAT AARAK MARKARI &&AAAA For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArAmRtasaMgrahe // 43 // AAAMKARAAAAAAAKAARE |saMbhavaniyamo'sti ato yAvatkRtyo vizramaNanirvyApAratvasaMbhavaH tAvatkRtvaH sarvatra sAmAyikaM karoti, caityagRhAdisthAnacatuSTaye punarubhayakAlAvazyakaraNIyAvazyakavidhAnasamaye tanniyamAta karoti, tathAdhyA-gahinaM pApaM mahAbona mAvadyaH yogo-vyApAra kAyikAdistasya parivarjana-parityAgaH, kAlAvadhineti gamyate, tatra mA bhRtsAvadyayogaparivarjanamAtramapApavyApArAsaMvanazanya mAmAyikamityata Aha-niravadyayogapratisevanaM ceti, atha sAvadyayogaparivarjanavaniravadyayogapratisevane'pyahanizaM yanaH kArya itidarzanArtha, candaH parivarjanapratisevanakriyAdvayasya tulyakakSatodbhAvanArthaH" AvazyakavRttau patra 320. 'sAvadyayogaparivarjanavaniravadyayogapratisevana'pyahanizaM yatnaH kAryaH iti dazanArthaM zrAvaka vRttI patra 86 'invarANI'ti tatra pratidivasAnuSTheye sAmAyikadezAvakAzika, punaH punarucAyate iti bhAvanA. pauSadhopavAso'tithisaMvibhAgastu praniniyatadivasAnuSTheyo, na pratidivasAcagaNIyAvini" Ava0 10 patra 323 zrA0 vRttau ca patra 100, atra pratidinaM dvirucAya ini vizeSaNaM sAmAyikasya nAsti, tathA yadA evaM matto tadA damamAmAiyapi tAva bahumo kujA, yasmAdAha-'sAmAiyami u kapa samaNo iba0" jIvo pamAyabahulo bahumo'viya bahuvihesu andhemu | eNNa kAraNeNaM bahuso sAmAiyaM kujjA ||3|| bahumo-aNegaso bahubihemu andhemu gagadosAdIhi aNNamaNaM bhAvijjati teNa pamatto sAmAiyaM karito apamatto bhavati'ti Ava00 po0237, iha gRhasthAnAmahArAna pramAdasya dvisaMdhyatvaniyamAsti ato'pramattatvAya vizramaNanirvyApAratvAdisAmayyAmahorAtre'pi bahuzaH sAmAyikamuktaM draSTavyaM, yathA janmani bahuzaH pramAdasaMbhavastathA'horAtre'pIti mamyag vicAryatAM, tathA yathoktaM 'anavasthitasya sAmAyikakha niSedhAt tad dvisandhyameya vidheyaM', nadatyantabuddhiviparyAsanacaka, alpakAlInasya yathAkathaMcidvA kanasyaiva sAmAyikasyAna vasthitamyAnavasthitanyabhaNanAt , nathAhi sAmAyikamyAna SARKARGAAAAAAAAAAAAAAA // 43 // For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir anekazaH sAmAyikaM zrIvicArA javasthitasya karaNaM, anavasthitasyAlpakAlaM karaNAnantarameva tyajati yathAkathaMcidabyavasthitaM karotIti, uktaM ca-"kAUNa takkhaNaM mRtasaMgrahe ciya pAreDa karei vA jahicchAe / aNavaDiya sAmaiyaM aNAyarAo na taM suddhaM // Ava. vR0, anavasthitasyAlpakAlInasyA- // 44 // niyatamya vA mAmAyikasa karaNamanavasthinakaraNam , alpakAlakaraNAnantarameva tyajati yathAkathaMcidvA taskarotItibhAvaH, iha cAdyatrayasthAnAbhogAdinA'ticAratvamitaradvayasya tu pramAdabahulataye"ti upA0 0 adhya0 1, 'kAUNa' gAhA vyAkhyA, kRtvA tatkSaNameva-karaNAnantarameva pArayani, karoti vA yadRcchayA-yathAkathaMcidevamanavasthitaM sAmAyikamanAdarAd-abahumAnAnnava tat zuddhaM-na |niravadyamiti zrAvaka vRttI0, tathA anavasthitasya-asthirarUpasya sAmAyikasya tathA nevenaiva prakAreNa prabalagramAdAdilakSaNena karaNameva karaNaka-AsaMvanaM. yA mAmAyikaM karaNAnantarameva tyajati yathAkathaMciddhA karoti" prathamapaMcA0 R0, eSu granthevanavasthitazabdasyAsthiramvarUpasyeni paryAyomti, aniyatazabdasya yahacchAzabdasya ca yathAkathaMciditi vyAkhyAnaM ceti, tathA yacAbhANi-'mA mAyikAnimAyAmapi sAmAyikamubhayasandhyamevokta'miti, atrApyavadhAraNamAgamaviruddhaM, tathAhi tassa NaM ega aNegAI vA aNucasItAI katAI bhavaMti mAmAiyaM samaM aNupAleni jAya tini mAsA' Ava0 0 patra 401, se ya sAmAiyaM desAvagAsiyaM saMmaM aNu pAlicA bhavati, se ya cAuddamIaTTamIudiTTha pUNimAsiNIsu, paDipuna posaha no saMmaM aNurAlilA bhavati" Ava0 0 dazASmatre ca. pratidinamubhayasaMdhyaM sAmAyikakaraNaM mAsatrayaM yAvaditi sama0 00. varadamaNavayajutto sAmaiyaM kuNai jo u saMjhAsu / ukko seNa timAsaM emA mAmAiyappaDimA ||" upA0 nau adhyaya0 1, yadyapyepA sAmAyikapratimA etasya prakaraNasya dazAzrutaskaMidhasya cAbhiprAyeNa aniyatakAlamAnA nathApyAvazyakaparyabhiprAyeNopAmakadazAbhiprAyeNa ca pratidinamabhayasaMdhyaM sAmAyikakaraNano AAAAAAAAAAAAA AAAAMRA // 44 // For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArAmRtasaMgrahe // 42 // AAAAAAATAA EEAAAAAAAA bhAsatrayamAnotkarpaNa draSTavyA, jaghanyatastu sarvA api ekAhAdimAnA" iti dazamapaMcA0 yU0pa0117, iha samavAyAdivRttitraye | anekazaH zrIabhayadevamUrikRte yadubhayasaMdhyaM mAmAyikamuktaM tadbhayasaMdhyaM karaNIyamedetyasyArthasya vyApanArtha jJeyaM, 'caturSa sthAneSu niyamAta sAmAyika karoti caityagRhAdibAvazyakaM kurvANa' iti vacanAna , yadi ceha pratimAdhikAroktaM yatra natra cyAtyAdhyadhAraNaM kApyAgame ahamapiba yaracyA kalpayiSyate tadA pazcamapratimAyAM pratimAvarjadivaseSu 'asiNANa viyaDabhoI diyA baMbhayArI rati parimANakaDe' aac| |cU0 SaSThyAM 'macittAhAre se aparinnAe bhavati' Ava0 0 ityAdibahupu sthAneSu vikaTe-divase bhojyeva diveba brahmacArI rAtrau | kRtayopitsaMgaparimANa eva syAt sacinAhArastasyAparijJAta eva bhavatItyAdirUpAvadhAraNakalpanamapi pramajyate, tathA ca sati kadAcidupavAsakaraNe rAtrAvapi kadAcidyoSiddhogaparimANaparihAre svAtmacitAhAravarjane ca pratimAvirAdhanA bhavet , tathA cAniSTApattiH svAditi, mAmAyikaM ca yaMdanakaryApathikApratikramaNAdivadine 2 bahuzo'pi kArya, yato devasikarAtrikapratikramaNarUpAvazyakamevAnuyogadvAreghUbhayakAlamavazyakaraNIyamuktaM, tathA 'sAmAyika prAguktaniruktaM itvaraH-stokaH kAlo yatrAsti taditvarika-muhartAdipramANaM gRhiNA-zrAvakasya' dazamapaMcA. vR0, gihiNo'vi sadhyavajaM duvihaM tibiheNa chinnakAlaM taM / kAya,Aha-sabve ko doso', bhaNNae-aNumaI ||shaa "iha paripUrNasAmAyikakaraNazaktyabhAve-saMpUrNamAmAyikAMgIkAramAmAbhAve gRhiNA'pi-gRhasthenApi satA | tatsAmAyika chinakAlaM-dvighaTikAdikAlamAnopenaM sarvavarja-sarvazabdoccAraNarahitaM dvividhaM trividhena kartavya" vize0 0 u0patra |168 "tyaktAraudradhyAnasya, tyktsaavdykrmnnH| muhUrta samatA yA tAM. viduH sAmAyikavatam / / 1 / / yoga 'jAva niyama panjuvAmAmi' jAvatti-kAlAvadhau niyama-sAvadyayogapratyAkhyAnarUpaM paryupAse-sevayAmi, jaipi sAmanavayaNameyaM nahAvi jahanaovi aMto- // 45 // HAZAAZAAAAAAAAAAAAAA For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArAmRtasaMgrahe // 46 // SURAKARAKAXAAAAAAaaaz mahattaM niyame ThAyavyaMti, paraovi samAhIe ciTThati pratika cU0 patra 202. ataH sAmAyikamaMgIkArAnantaraM jaghanyato'pi anekazaH dvighaTikAmAnaM pAlanIyaM, anyathA'navasthitarupaH paJcamAticAraH syAditi, tathA jai bAvAraM na cAvArei tAhe ghare va sAmAiyaM kAUNa | sAmAyika vaJcaha paMcasami" ityAdi "eyAe bihIe gaMtA tividheNa namiUNa sAhuNo pacchA sAmAiyaM kareha-karemi bhaMte ! sAmAiyaM sAvajaM| jogaM pacakkhAmi duvihaM tiviheNaM jAva sAhU pajjuvAsAmitti' ityAdi, jo ihipatto so sabbiDDIe eI" ityAdi,"AyariyA uDiyA |ya acchaMti, tattha udruitamaNuDhite dosA vibhAsiyavvA, pacchA so ihipatto sAmAiyaM karei aNeNa vihiNA-karemi bhaMte ! sAmAiyaM sAvaja jogaM paJcakkhAmi duvihaM tibiheNaM jAva niyama pajjuvAmAmi"tti mUlAva0 0 zrAvakavRttau ca, iha cidvaye paMcAzakadhRtau zrAvakapratikramaNacUNAM cAnRddhiprAptena gRhe sAmAyikaM kanyA''gatena sAdhusamIpe 'jAva sAhU' iti bhaNanaM iha granthacatuSTaye AvazyakacUNAdiSu cana dRzyate iti, tathA'vazyakasya cUrNI vRtau ca karemi bhaMte ityAdi pajjuvAsAmIti paryana uparilikhitapramANa evaM zrAvakasAmAyikadaMDako'sti, 'karemi bhaMte ! ityAdi appANaM vosigamI'ti paryantaH saMpUrNaH pratikramaNasUtrAdiSa razyate, na tu prakaTasarvAkSaraM AvazyakapaMcAzakavRtyAdigvini mAmAyikavicAra: // 5 // AvazyakAni-'me kitaM lounariyaM bhAvAvasmayaM ?,2,jaM na mamaNo vA mamaNI vA sAvI vA mAviyA yA tacitte tammaNe tallese tadajjhavamie tadajjhavamANa tadaTThobautte tadappiyakaraNa aNNastha katthAi maNaM akubvemANe ubhao kAlaM AvasmayaM kariti' anu0 sUtre,eta dvati:-yadidaM zramaNAdayastazcimAdivizeSaNaviziyA ubhayakAlaM pratikramaNAdyAvazyaka karvanti tahalokotarikaM bhAvAvazyakamiti saMTaMkA.11 // 46 // dApatra 20, sAvigA egasma micchAdihiyamma diNNA, kAliya AvasmayaM kati pacakyAi ya" Apa0 0 yogasaMgrahe patra 422, IAAAAAAAAAAAMKAKAKKAARY For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA- mRtasaMgrahe // 47 // zrAvakANAmAvazyakAni RAM KAAAAAAAAAAAAARAAZ "asai sAhucejhyANaM posahasAlAe sagagiha vA. evaM sAmAiyaM vA AvassayaM yA karei"Ava0 ca0 pratyA0, sarveSAM cAvazyakasatrANAM | zrAvakasya paThanaM nAsaMgataM padjIvanikAyabata matrato'pyanujJAtatvAta, sAhU jahaNNaNaM aTTha patrayaNamAyAo sutlovi andhaovi, ukoseNaM duvAlasaMgANi, sAvagasma jahaNaNaM taM caba,ukoseNaM chajIvaNiyA muttaobi atthaovi, piMDasaNajjhayaNaM na suttano atyato puNa ullAce muNadi" Ava 0, AvAsagamAdiyaM muyanANaM jaavbiNdusaaraao| ukamao vAIto so pAvati ANamAdiNo dose // 1 // (mAdINi)nizIdhabhASya0 1950 202 etaccaNiriyaM-'AvAsaga'gAhA, jaM jassa AdIe taM tassa hiDilaM,jaM ca jassa ubariM taM tassa uvarilaM, jahA dasaveyAliyasma AvassagaM hiDillaM uttarajjhayaNANa dasaveyAliyaM hiDilaM, evaM neyaM jAba biMdusAratti" patra | 229, nanvevaM padjIvanikAyA adhastanazrutatvAta yatipratikramaNasUtra kasmAta zrAddhaina paThyate ?, ucyate, mAtra niSedhaH, paraM vizeSo payoginA zrAddhapratikramaNasUtreNeva caritArthatvAditi, tathA SaTvidhAvazyakAntagatasya zrAddhapratikramaNamUtrasyApi paThanaM zrAddhAnAmAgamopakAdiSTaM dRzyate, tathAhi-'jassa NaM Avassayatti padaM sikkhitaM ThitaM jitaM mitaM parijitaM nAmasama ahINakhara aNacakkharaM abbAiddha kharaM akkhaliyaM amiliyaM paDiputraM puDiputraghosaM kaMThoDavippamukaM guruvAyaNovagaya' anu0 matra, etadnyekadezo yathA 'Avassaetti padaM ti AvazyakapadAbhidheyaM zAkhamityarthaH, vijJAtazlokapadavarNAdisaMkhyamiti ekadvayAdibhirakSarahInaM hInAkSaraM na tathA, ekasimeva zAkhe'nyo'gyasthAnaniSaddhAnyekArthAni satrANyekatra sthAne samAnIya paThato vyatyAgreDitaM,matrato bindumAtrAdimiranyUnamarthata-1 stvadhyAhArAkAMkSAdirahitaM, pratipUrNamityAdizAstroktavizeSaNavizeSitAni AvazyakasUtrANi bhavanti, na punaruktavizeSaNarahitAni, vivakSitavizeSaNaM cAparaM zrAddhapratikramaNamUtraM nAstIti, tathA 'kAle viNae bahumANe uvahANe' iti dvAragAthAvyAkhyAne duggatipaDa KAAAAAAAAAAAAA KAKKARH // 17 // For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir zrAvakANAmAvazyakAni // 48 // zrIvicArA-SNuvadharaNA uvadhANaM jastha jastha jaM sute / AgAhamaNAgADhe gurulahu ANAda'sagaDapiyA / / 1 / / nizI bhA0, etaccUNyekadezo yathA 'taM | mRtasaMgrahe ca jattha jatthatti-esA suttavIpsA, jattha uddezage jattha ajjhayaNe jattha sutakkhaMdhe jattha aMge kAlukAliya aMgANaMge mute vA jamiti jaM ubahANaM nicciyatiyAdi taM tantha sune-zrute kAtabbamiti vaksesaM bhavati' 507 "zrutagrahaNamabhIpyatA upadhAna kArya" vyava0| vR0 u01 "tapovahANa" iti gAthAyAM upadhAnaM AgamopacArarUpamAcAmlAdi" utta0 2 0 'upAsagANaM ca sIlavvayaveramaNaguNapaJcakvANaposahovavAsapaDibajaNAto suttapariggahA tavovahANaM paDimAto' sama0 sUtrapatra 350 etasmin upAsakasvarUpaprarUpaNe | vRtyekadezo yathA-zrutamadhyetuM na kalpate, tathApi zrAvakAH paJcanamaskArAdikiyatmatrANi muzcanti, zepaM mAmAyikAdi pahajIvanikAMtaM | satra upadhAnamantareNa yatpaThanti, yacAtApadhAnatapaso'pi prathama namaskArAdIna , natra jItavyavahArAH saMpradAyava pramANamiti saMbhAvyate, kiMca-zrAvakasyobhayakAlAvazyake sAmAyikAdisUtrocAravaMdanakacatuSkajJAnAdi viSayakAyotsargakaraNAdikrama AvazyakacUrvyAdhutaevAvagantavyaH, 'samaNeNa sAvaraNa ya avasma kAyavyayaM havaha jamhA / aMto ahonimasmA tamhA AvasmayaM naam||1||'anu0,suu0, jaMna samaNo vA samaNI vA sAyao vA sAviyA vA ubhao kAlaM AvasmayaM kariti anu0 sa0 ityAdiSu zramaNasyeva zrAvakasyApi nirvizeSamAvazyakAbhidhAnAt , nanvAvazyakacUAdipUbhayakAlAvazyakakramaH sAdhuM nirdizyokto'sti tataH sa kathaM zrAvakANAM yujyate ?, ucyate, upalakSaNavyAkhyAnAzrayaNAna, anyathA zramaNyA api tatkramAbhAva: pramajyeta, yathA 'paMcamahavvayajutto aNalasa mANapari vajiyamaI ya / saMvigganijaraTThI kiikammako havai mAha / / 5 // iti vandananiyuktigAthAyAM sAdhorupalakSaNataH zramaNyAditrayamapi SkenetidvAre kRtikarmakArakatayA pratipadyate tathAtrApyAvazyakakrame iti, kevalaM tu zrAvakaM pratItya devasikarAtrikAvazyakasUtroccArAdya AAAAAAAAAAAAAAAAAAAAA IEAAAAAAAAAAAAAAAAAAAE // 48 // For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahava Jain Aradhana Kendra zrIvicArAmRtasaMgrahe // 49 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nukramaH kApyAgamasUtre niyuktiyoM ca na dadRze na zuzruve ceti nanu Avazyakasyaiva teSu caturSvapi sthAneSu vidhIyamAnasya 'AvasyagaM karitosItyAdinA eso vihI sAmAiyassa' etatpayantena grandhena samagro'pi vidhiruktaH, tatrApi 'jai sAhasagAse kareti ityAdinA pucchara paDha vA ityantena sAdhumale vidhIyamAnasyAmalacalaM vidhirukta ityevaMrUpAt kasyacidvacanAzcAvazyakacUNAM navamatrate zrAvakANAM samucitaH padvidhAvazyakavidhiH samagro'pi darzito'stIti pratIyate iti cenna tatra tadvidheH samagratvAyogena navamavratacUNI hi sAmAyikadaMDako bAra pithapratikramaNaM guruvandanaM caityavandanaM coktAni santi etAvatA ca padvidhAvazyakavidheH samagrasyAbhidhAnaM na syAdeva yatozro mayakAla vidheyaM sakalavatAticArapidhAnarUpaM pratikramaNaM, pratyAkhyAnaM ca nAmato'pi na dRzyate. kadA katikRtvacAvazyakaM karaNIyamiti vibhAgatha, tathA katikRtvaH kartavyamiti dvAre 'paDikamaNe sajjhAe kAumaragAvasaha pAhuNae / AloyaNa saMtraraNe uttama ya vaMdaNayaM / / 138 / / ityaSTasu vaMdanakAraNeSu zrAvakANAM kati kAraNAni syuriti 1 'cattAri paDikamaNe kikammA tini huti sjjhaae| puvvaNDe avaraNhe kiikammA causa hvNti|| 139 / / ' vaMdana niyuktI, atra caturdaza kRtikarmANi tatra kati kAryANi kati vAna kAryANi 2 tathA-duoNayaM ahAjAyaM, kiikammaM bArasAvayaM / caussiraM tigutaM ca dupavesaM eganikkhamaNaM / / 140 / / kikammaMpi karito na hoi kiikammanijarAbhAgI / paNatrImA mannaparaM mAha ThANaM virAhaMto || 141 || vaMdana0 paJcaviMzatyAvazyakAnyatarasthAnavirAdhanAyAM zrAddhAnAM doSaH syAt na vA?, yadi syAttadA yathAjAtaM janmazravaNatvamAzritya janmaniSkramaNaM ca tatra rajoharaNacolapaTTakamAtrayA zramaNo jAtaH, racitakarasaMpuTastu yonyA nirgataH evaMbhUta evaM vaMdate" Ava0 vRcyAdyuktayathAjAtAvazyakasya kiyatsatyApayiSyate kiyacca neti 3, tathA 'agADiyaM ca tha ca paviddhaM paripiMDiyaM / ' ityAdivandananiyuktayuktA dvAtriMzadvandanakadoSAH For Private And Personal Use Only zrAvakANA mAvazya kAni // 49 // Page #52 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA- mRtsNgrhe| // 50 // PAKKAKAKKAKAAMKARAMER! parihAryA na vA?, parihAyazcittadA 'AliddhamaNAliddhaM rayaharasIsehiM caubhaMgoM' iti dopaH kathaM parihiyate ? iti 4, tathA zrAvakANAdesiya rAiya pakkhiya cAummAse taheva varise ya / eemu hu~ti niyamA ussaggA aniyayA sesA // 1 // zeSA-gamanAdiviSayA, mAvazya kAni kAyo ni0, iha niyatAca ye kAyotsargA uktAsteSAM madhye zrAvakaiH kati kAryA iti iti 5, vidhidvAre ca uraMgula muhapatnI ujjuyae Dambahatthi rayaharaNaM kAyagvaM, eeNa vihiNA vosaTTacanadeho tti pUrvavat kAussaggaM karijAhitti kAyo pU0,etatkAyotsargavidhimadhyAta kiyAn kAryaH kiyAdhana kArya iti 6, ghoDaga layA ya khaMbhe kuDe mAle ya sabari bahu niyale' ityAyakonaviMzatirdoSAH | zrAvakANAM kAyotsargadopatvena bhavanti na vA ?, bhavaMti cenadA laMbottarAdayaH kathaM parihAryA iti 7 tathA 'aNAgayamaikana koDIsahiyaM niyaMTiyaM ceva / sAgAramaNAgAraM paDimANakaDaM niravasesaM ||24|| saMkeyaM va adAe pacakyANaM tu dsvihN| pratyAkhyAnani0, | eteSvetAvanmitAni pratyAkhyAnAni zrAvakaNAmukavidhinA kAryANIti 'namukkAra porasIe purimaDegAsaNagaThANe ya / AyaMbila abhattaaicarime a abhiggahe vigaI / / 67 // eSu pariSThApanikAdyAkAroccAraNaM gRhasthAnAM kathaM saMganaM svAditi, ekAsanAdau ca 'jaiba tivihassa paJcakkhAi tAhe se pANagassa chaAgAre'tyAdi Ava0 0, trividhacaturvidhAhArapratyAkhyAnasya nAmagrAhaM kathanAt kathaM dvividhAhArapratyAkhyAnamapi syAdi 10tyAdyanekakRtyAnAM vidhivibhAgo'tra sAmAyikavatacUNI nAsti, tatotra padvidhAvazyakavidhiH samagro nAstIti pratipattavyaM, nanu zrAvakAneva kevalAn pratItyepAM vidhivibhAgaH kvApi mUlamatravRrNivRtyAdau na dRzyate tato bhavaMta eva bhaNantveSAM vidhivibhAgamiti, ucyate, tadeva vicArata ! procyamAne mano nidhehi, AvazyakacUAdau hi padvidhAvazyakAdhikAre sarvatra sAdhorupAdAnaM zramaNyAditrayopalakSaNatvena teyaM, 'janaM samaNo vA samaNI vA gAvo bA sAviyA vA' ityAdi 'ubhaokAlaM IAAAAAKAKKARKAKKKKKAKI For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ zrAvakANAmAvazyakAni zrIvicArA-1vA mRtasaMgrahe AvassayaM kareMti' ityanuyogadvAraMSu paDDidhAvazyakakArakanvena caturNA nivizeSa bhaNanAta , tataH sAdhoH zrAvakasya ca paTvidhAvazyavidhiH // 51 // sadRza eva saMbhavati, yazca kApi kartavye kazcidvizepo dRzyate tatrAsevanAzikSAmadhikRtya saMpUrNAmeva cakravAlAsamAcArI madA pAla yati sAdhuH, zrAvakastu na tatkAlamapi saMpUrNAmaparijJAnAdasaMbhavAcca Ava0 vR0 iti vacanAt so'pi pramANameva, sa ca kazridvandanabhASyAdiprakaraNebhyaH kazcittu pUrvAcAryaparaMparAto vA'vagamyate, nAnyatheti / kiMca-thAvakANAM padvidhAvazyakavidhiviSayavibhAgaM| svamatyA saMbhAvya kApyAgame pUrvAgamajJaprakaraNe pUrvAcAyaparaMparAyAM cAdRzyamAnAnubAdaM kalpayati ya satAM na pramANaM,yaduktaM-"ussutamaNuvadiI sacchaMdavigappiyaM aNaNuyAI / paratatti pavitteti, niyaNe(Neo)haNamo ahAIdo ||3||cNdnni 'niyagamaIi vigappiya0' upadeza0, kiMca-nanu mahAnizIthe IpithikAyA mahAzrutaskaMdhavabhaNanAna tAvanmAnaM pratikramaNamambini cedulyate, asyAH pratikramaNatvamavicalameva, 'gamaNAgamaNavihAre sutte vA sumiNadaMsaNe rAo / nAvA naisaMtAre iriyAvahiyApaDikamaNaM // 1 // ' kAyo. | niyuktacAdisthAneSu tathaivoktatvAt , parametadIryApathikApratikramaNamAdyavratavipayaM dRzyate, yaca sAmAyikAdikramApAtaM pratikramaNamasti | |tadAvazyakaniyukticUdiau kramasaMbaddhadaivasikarAtrikarUpaM, tatra ca pratikramitavyAni mithyAtvAdInyuktAni, tathAhi-'idANi paDikamiyacaMti dAraM, jassa ThANasya paDikamijati taM visesato bhaNNati, taM puNa oghao paMcahaM ThANANa paTikamiyadhvaMti, micchattapaDikamaNaM taheva assaMjame ya paDikamaNaM / kasAyANa paDikamaNaM jogANa ya appstthaannN||30||sNsaarpddikmnnN ca ubvihaM hoi aannupuviie| bhAvapaDikamaNaM puNa tivihaM tiviheNa nAyabvaM // 31 // cUNryekadezo yathA-saMsArapaDikamaNaM cauvidhaM nerayAdibhavassa jaM jaM kAraNaM tassa paDikamiyacaM, aNNe puNa bhaNaMti-saMsArapaDikamaNaM caunvihaM nerayAuyassa je heUNo mahAraMbhAdI tesu jaM aNAbhogeNaM YYYYYYYYYYYYYYYYYYYYYY KAAKAARAAAAAAKAAKKA AAI // 21 // For Private And Personal use only Page #54 -------------------------------------------------------------------------- ________________ ShriMahinyaJain.rachanaKendra Acharyn Shri Kasagar Gyanmand zrAvakANAmAvazyakAni zrIvicArA-SAbhogeNa vA sahasakAreNa vA paTTitaM vitaha vA prarUvitaM tassa paDikamaNamiti te pajeti, tiriemu mAilayA0, mANussagA devigA mRtasaMgrahe di deU na icchijaMti, mANussaduggatidevadaggatiheU vA je etesu paDikamati, eyaM bhAvapaDikamaNaM, evaM puNa tivihaM tidiheNa paDika-14 // 52 // / miyabvaM' pratikramaNaniyukticUNA, uttarAdhyayane ca sakalavratAnicAra pidhAnarUpamucyate, tathAhi-'paDikmaNeNaM bhaMte! jIve kiM jaNayaha?, paDikamaNeNaM vayachiDAI pihei, pihiyavayachide puNa jIve nirudvAsave asabalacarine ahasu pabayaNamAyAsu uvautte apu-| hane suppiNihie viharaI' utta 29 satraM, etattiryathA-etadguNasthitenApi madhyamatIrthakratAM tItheM skhalitasaMbhave pUrvapazrimayostu | vAtadabhAve'pi pratikramitavyamiti pratikramaNamAha-pratikramaNena-aparAdhebhyaH pratIpanivartanAtmakena batAnA-prANAtipAtanivRtyAdInAM chidrANi-aticArarUpANi vivarANi vratacchidrANi pidadhAti-sthagayati apanayatItiyAvadityAdi tathA yazca kazcidvakti-dhUlagaM pANA| ivAyaM samaNovAmao paJcaka khAti, se ya pANAivAe dubihe pannane, taMjahA-saMkappao ya AraMbhao ya, tattha samaNo0 saMkappAo jAvajIvAe pathakkhAti, no AraMbho, lagapANAivAyaveramaNassa mamaNovAsapaNaM ime paMca aizArA jANiyabvA, na samAyariyabvA, naMjahA-baMdhe badhe chavicchee aibhAre bhanapANayucchee ityAdipratyAkhyAnaniyuktyAlApakaiH nirvivAdaM mUlAgamabhRtaH makalabratAticArAH pratikramyanta iti tadavicAritabhApita, yataste dyAlApakAHpratyAkhyAnarUpAH, nacAnAgatakAlaviSayamiti, pratikramaNaM svatItakAlaviSaya, tathAhi-tasya trikAlabhAvino'dhikRtaprANAtipAtasya saMbaMdhinamatInamavayavaM, na tu vartamAnamanAgataM vA, atIta svava pratikramaNAna , bhadaMteti gurvAmaMtraNaM prAmbata , pratikramAmi-mithyAduSkana natra prayacchAmIti' pAkSi0 vRttiH, sAmAnyazabdaavAzrayaNAna trikAlaviSayamapi, tathA paDikamaNaM paDikamI paDikamiyarva ca aannupRthviie| tINa pacuppaye aNAgate va kAlaMmi yyyyyyyyYVVVVVS AAAAAAAAAAAAAX&&&&&A // 52 // For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArAmRtasaMgrahe // 53 // zrAvakANAmAvazyakAni KARAAABXANAXXARXARRAK // 1 // ' Ava0 kharva, etadRzyekadezaH, Aha-pratikramaNamatItaviSayaM yata uktaM-'atItaM paDikamAmi paTTappAnaM saMbaremi aNAgaya paccakvAmiti tatkathaM kAlatraye yujyate iti ucyate. pratikramaNazabdo hAvAzubhayogavinivRttimAtrArthaH sAmAnyazabdaH parigRhyate, tathA ca pAparUpe'tItaviSayaM pratikramaNaM nindAdvAreNAzubhayoganivRttireva, granyupanaviSayamapi saMvaradvAreNAzubhayoganivRttireva, anAgatavipayamapi pratyAkhyAnadvAreNAzubhayoganivRttireva, na doSa iti gAthAkSarArthaH / prati0 saMgrahaNivRttI, pratikramaNaM sarvatrAtItaviSaya, saMvaraNapratyAsayAnayogI trikAlaviSayAvapi dRzyene, pratyAkhyAnaM tvanAgamaviSayamatrekSyate" iti, kiMca-yatteSAmAlApakAnAM mithyAduSkRtAdiyojanena pratikramaNayaprasamAropyate tadapi na yuktaM, syamatikalpitatvAta , aparaMca-tathA svamatikalpane 'ahINakkhara mityAdinA'nuyogadvArAdipu yA khatrapAThazudviruktA mA kathaM sthAna ?, mbamatikalpakAnAmativaicitryeNa niyataikapAThAsaMbhavAditi, tathA| nanu pratikramaNasatrANi kena kRtAni ? sthaviraviracitAnIti pazyAmaH, tathAhi-'akkharasanI' ityAdigAthAyAM tathAGgapraviSTaM gaNadha-| rakRtamAcArAdi anaGgapraviSTaM tu sthavirakatamAvazyakAdi' Ava0 vR0, nanu-keNaMti atthao taM jiNehiM suttao gaNaharehi, taditi | sAmAyika, ityAvazyakavacanena sAmAyikAdisatrANAM gaNadharakatatvAt sthavirakRtatvamucyamAnaM kathaM saMgataM syAditi ced ,ucyate, aGgavApraviSTakadezopajIvanAt zrutasthavirA yadviracayanti tadanaMgapraviSTaM kathyate, tathAhi-pAyadurga jaMghorugAyadugaddhaM ca do abAhU a / gIvA siraM ca puriso cArasaaMgo muavisiTTo // 1 // zrutapuruSasyAMgeSu praviSTamaMgapraviSTaM, aMgabhAvena vyavasthitamityarthaH, yatpunaretasyaiva dvAdazAMgAtmakasya zrutapuruSasya vyatirekeNa sthitamaMgavAyameva vyavasthitaM tadanaMgapraviSTaM, athavA yadgaNadharadevakRtaM tadaMgapraviSTa,mUlabhUtamityarthaH,gaNadharadevA hi mUlabhUtamAcArAdikathutamuparacayanti, teSAmeva sarvotkRSTazrutalabdhisaMpannatayA tadracayitumIzatvAt ,na zeSANAM, SKKKKAKKAKKAKKAKKAKKAI 23 // For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Va i n Archana Kenden Acharyn Shri Kasagar Gyanmand zrIvicArA- mRtasaMgrahe // 54 // MATRAXXARARARARAAAAAA tatastatkRtaM mUlabhUtamityaMgapraviSTamucyate, yat punaH zeSaiH zrutasthaviraiH tadekadezamupajIvya viracitaM tadanaMgapraviSTa, athavA yat / zrAvakANA mAvazyasarvadeva niyatamAcArAdikaM zrutaM tadaMgapraviSTa, tathAhi-AcArAdikaM zrutaM sarveSu kSetreSu sarvakAlaM cArthakramaM cAdhikRtya evameva vyavasthita kAni tatastadaMgapraviSTamucyate, aMgapraviSTamaMgabhUtaM mUlabhUtamityarthaH, zeSaM tu yat zrutaM tadaniyatamatastadanaMgapraviSTamucyate, uktaM ca-'gaNaharakayamaMgakarya jaM kaya therehiM bAhiraM taM tu / niyayaM baMgapaviTTha aNiyayasuya bAhiraM bhaNiyaM // 1 // naMdivRttau pa0169 / iyANiM aMgapaviTTha bAhiraM ca dubhivi bhaNNAMti, aMgapaviTuM AyAro jAva diDivAo, aNaMgapaviTTha 2 AvassagaMtavvatirinaM ca, AvassagaM sAmA iyamAdIyaM pacakkhANapaJjavasANaM, batirittaM 2 kAliyaM ukkAliyaM ca, tattha ukAliyaM aNegaviha. taM-dasaveyAliyaM kappiyAka-13 | ppiya evamAdi, kAliyaMpi aNegavihaM, taM0-uttarAyaNANi evamAdi, ittha sIso Aha-jai diSTivAe savvaM ceva vayogatamathi |to tassa eva egassa parUvaNaM jujati, Ayario Aha-jativi evaM tahAvi dummehaappAuyAdhimAdINi ya kAraNANi pappa se| sassa ya parUvaNA kIratti'ti Ava 0 pa019, gaNaharatherakarya vA AdegA mukavAgaraNao baa| dhuvacalabisenao vA aMgA| gaMgemu NANanaM // 1 // gaNaharakataM aMgapabiTuM gagaharakatAto ceva theranivvada aMgavAhiraM, kiMca-AdemA jahA ajamaMgU tivihaM saMkhaM icchati egabhaviyaM baddhAuyaM abhimuhanAmagoya, aJjasamuddA duvihaM-baddhAuyaM abhimuhanAmagonaM ca, aJjamuhatthA ega abhimuhanAmagoyaM icchati, mukvAgaraNA jahA varisa deva kuNAlAe, marudevA aNAdivaNassaikAtiyA, ete AdesA, mukavAgaraNA aMgavAhirA. ahavA dhuvA vArasa aMgA calA paiNyAgA, kadAi nijahaMti kadAi navItyarthaH, esa aMgANaMgemu viseso,Aha-diDivAe sabameva va // 51 // vAyogatamotarati kinimittaM nijahaNA?, ucyate, 'jati viya bhUyAvAe sabassa vayogatasya oyaaro| nijahaNA tahAvihu dummehe| AAKAMKAKKAAAAAKARKARK For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA- vaeppa itthI ya // 1 // bhUtAvAtetti-diTThIvANa, kalpapIThabhASyacUrNA,evaM cAgamasvarUpe sthite dazavakAlikAdIna parimitAneva grandhAn zrAvakANAmRtasaMgrahe / vimucya zeSANAM sAdhupratikramaNasUtrapAkSikasUtrAdibahugranthAnAM viracayitAraH kepi zrutasthavirA nAmagrAI na thrayante tathApi sarve'pi maavshy||85|| | te granthAH pramANameca, evaM teSAmeva zrAddhapratikramaNasUtrAdInAmapi niryahakazrutasthaviranAmAparikSAne'pyAgamatvaM pramANatvaM cAbikalamevo-| kAni bhayatrApi prAmANyahetUnAM samAnatvAt , evaM ca gaNadharakRtamupajIvya zrutasthaviraviracitatvAdAvazyakAdisakalAnaMgapraviSTazrutasya sthaviraka tasvamapi siddhAnte'bhyadhAyIti tAtparyArthaH, tathA samyaksiddhAntahRdayavedibhiH pUrvabahuzrutairapi zrAvakANAM pratikramaNAdyAvazyaka siddhAdhantopadiSTatayA bhaNitaM, tathAhi navAGgIvRttikArazrIabhayadevamUrayaH, kiM ca-'sabaMti bhANiUNaM viraI khalu jasma savviyA nasthi / so sababiraivAI cukaha desaM ca savyaM ca // 1 / / ityanayA gAthayA sAmAyikasUtraM sarvazabdavarja zrAvakassoktaM 1,caturvizatistavastu samyagdanizodhakAsamyagadarzanasya ca zrAvakasyApi zodhanIyavAta kavizepasya cAnabhihitatvAdAcaritatvAcopapanna evAsya.kiMca-ryApathi-I kApratikramaNasya gamanAgamanazabdena bhagavatyAM zaMkhopAkhyAnake puSkalizrAvakakRtatvena darzitatvAt ,gamanAgamanazabdasya ryApathikAparyAyatayA bhagavatyAmeva teSu teSvAkhyAnakeSbodhaniyukticUNyAM ca prasiddhatvAt ,tadIryApathikAkAyotsarge ca caturvizatistavasya prAyazcintanIyatvAcAsau siddha iti 2 vandanakamapi guNavatpratipattirUpatvAdgaNavatpratipattivAvakasyApyaviruddhatvAt kRSNAdimitha tasya pravarti-jA tatvAt saMgatamevAstha, nanu 'paMcamahabbayajutto aNalasa mANaparivaJjiyamaI ya / saMvigganijaraDI kiyakammaro havai sAha / / 2 / / ni anayA niyuktigAthayA sAdhugrahaNena zrAvakasya vyavacchedAnna saMgataM tasya vaMdanaka, naivaM, yataH sAdhugrahaNaM tatra tadanyavaMdanakopalakSaNArtha, pAnI natu zrAvakavyavacchedAna saMgataM tasya vaMdanakaM, yadi tu vyavacchedArthamabhaviSpattadA sAvyA api vyavacchedo'bhaviSyat , na cAsau saMgataH // 15 // AAAAAAAAAAAAT AARAAT KAAAAAAAAAKAAAAAKAL For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrAvakANAmAvazyakAni zrIvicArA- mAtuvizeSeNa candanakaniSedhAt , yadAha-mAyaraM piyaraM vAdiH, jigaM vAvi bhAyaraM / kinakammaM na kArijA, sabve rAiNie tahA // 1 // mRtasaMgrahe 'paMcamahabbayajutto' anena yathA paMcamahAvratagrahaNAdanuvratayuktavyavacchedastathA paMcagrahaNAcaturmahAvratayuktasya madhyamatIrthamAdhorapi vy||5 // vicchedaH syAna , na caitadiSTamityato nirvizeSa vaMdanakamapIti 31 pratikramaNaM tu sAmAnyata IryApathapratikramaNabhaNanenaiva siddhaM, atha vici trAbhigrahavatAM zrAvakANAM kathamekena pratikramaNamatreNa tadupapadyate ?,yato'pratipannAnyataravratasya tadaticArAsaMbhavastadasaMbhave ca taducAraNamasaMgatameva, anyathA mahAvratAticArANAmapyucAraNaprasaGga iti, naivaM, apratipamAnyataravatasyApi tadaticArocAraNataH zraddhAnAdi. viSayasya pratikramaNasyAnumatatvAd, yata uktaM-'paDisiddhANaM karaNe kicANamakaraNe ya paDikamaNaM / asaddahaNe ya tahA vivarIyaparUzrAvaNAe ya // 1 // " ata eva mAdhurapratiprannAkhapyupAsakabhikSupratimAsu 'egArasahi uvAsagapaDimAhi, vArasahi mikkhupaDimAhi' ityevaM pratikrAmati, nanu yadyevaM tadA sAdhupratikramaNamatreNeva pratikAmantu,ko vA kimAha ?,kevalaM zrAvakapratikramaNamUtramaNuvratAdi viSayapratipiddhAcaraNasya prapaMcAbhidhAyakatvAmyopayogatamamiti tena te pratikrAmanti, nanu sAdhupratikramaNAdinnaM bAyakapratikramaNasUtramayuktaM niyuktibhASyacUAdibhirataMtritatvenAnAparavAna , navaM, AvazyakAdidazazAkhIvyatirekeNa niyuktInAmabhAvenaupapAtikAghupAMgAnAM ca | cUyabhAvenAnArSatvaprasaGgAta . tata: pratikramaNamapyasti teSAM 4 / kAyotsargamtu IryApathapratikramaNAt paMcamapratimAbhaNanAtsubhadrAzrAvi| kAdi nidarzananazca zrAvakasya vidheyatayA pratipacavyo, yadi hi mAdhavo'pi bhaMgabhayAta sAkAraM kAyotsarga pratipadyante nadA gRhibhiH sutarAmamau tathA pratipatnavyaH, sAdhyapekSayA nepAmanaSTikatvAditi 5 | evaM pratyAkhyAnamapi, nanu pariSThApanikAdayaH AkArAH sAdhU| nAmeva ghaTante, tato gRhiNAmayukta menana , naivaM, yato yathA gurvAdayaH pariSThApanikasyAnadhikAriNo'pi tathA bhagavatIyogavAhino YYYYYYYYYYYYYYYYYYY AXARARAAAAAAAAAAA // 56 // For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArAmRtasaMgrahe / / 57 // vardhamAnastutayaH NAAAAAAAKAAMAKKAKAA6I gRhasthasaM sRSTAyanadhikAriNo'pi pAriSThApanikAkAroccAraNena pratyAkhyAnni.akhaMDaM matramucAraNIyamiti nyAyAt ,evaM gRhasthAnAmapIti nadoSaH / tasmAt padvidhAvazyakamapi zrAvakasthAstIti pratipattavyamityalaM vistareNeti gAthArthaH 44 // prathamapaMcAzakavRttau / / zrImuni candramarizrIhemamUrizrI vijayasiMharA rizrIdevendramaripramukhAlabdhasaMkhyapUrvabahuzrutasaMvinaviracitepu yogazAsadinakatyavRzyAdibahuprakAraNepyapi zrAvakANAM pratikramaNaM mAkSAduktamasti / / iti zrAvakANAM prtikrmnnvicaar:6|| vardhamAnastunayaH nAo ya thuIo egasilogAdi vahUtiyAo a akkharAdIhiM vA sareNa vA varrtaNa tiNNi bhaNiUNaM tato pAosiyaM kariti,prabhAtAvazyaka tu pacchA nidhi zrutIo appasaddehiM taheva bhaSNaMti jahA gharakoiliyAdI sattA na uhiti,kAlaM vaMdittA niveTiMti, jai ceiyANi asthi to vaMdaMti" Ava 05382,'AvAsaya kAUNaM jiNobaidaM guruvaeseNa / tiNNi thutI paDilehA kAlassa vihI imo tattha / / 1 / / Avazyake nizIthe vyavahAre ca, atra cUrNi:-jiNehiM gaNaharANaM ubadiI,tato paraMparaeNa jAva amhaM gurUva | eseNa AganaM kAuM AvasmagaM aNNe niSNi thutIo kariti, ahabA egA egasilogiyA- tesi samasIe kAlabelApaDilehaNavihI imA kAyavyA" Ava0 cU nizItha03019 cUNoM ca, jiNehiM uvadiTuM gaNaharANaM, gurUvaeseNaMti-amhaM AyariuvajjhAehiM jahA| ubadiTTa tiNi thutIo paDhamA egasilogiyA ciniyA bisilogiyA tatiyA tisilogiyA" vyava0 cU0 u 7, "pratikramaNapa-| risamAptau jJAnadarzanacAritrArtha stutitraye datte sati eteSAM mukhavakhikAdInAM pratyupekSaNAsamAtyanantaraM yathA sUrya udgacchatyeSa pratyuprekSaNakAlavibhAga" iti ogha vRttau patra 99, iha yAtrizlokikAdyAH stutayo yAzca padAkSarAdimirvarddhamAnA varddhamAnasvareNa vA bhaNanIyA uktAH santi tA nAmagrAhaM kApyAgamacUrNivRzyAdau na dRzyante, paramAcAryaparaMparAgataM 'namo'stu varddhamAnAye'tyAdi 'vi AAAAAAAAAAAAAAAAAAZ | // 7 // For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArAmRtasaMgrahe // 58 // bAdazrutaMdavAdikAyotsAH AAKAAAAAAAAAAAAAAAAKATA zAlalocane'tyAdi 'saMsAradAve'tyAdi ca pRthaka pRthaka stutitrayaM, pAdAkSarAdivRddhA baddhamAnasvareNa bhayaMte iti, yaca 'titthayare bhagavaMte' ityAdistutitraya kenacigaNyate tatpadAkSarAbhyAmapi barddhamAnaM nAstItijJeyamiti ||itishriivrddhmaanstutitryvicaarH zrutadevatAgutsargAH-AyaraNA muyadevayamAINaM hoi umsggo||489||vRttiH-aacrnndaaniiN zrutadevatAdInAM bhavati kAyotsargaH, AdizabdAt kSetrabhavanadevatAparigraha iti gAthArthaH,paMcavastukavRttau zrIhAribhadrIyAyAM,zrIvIranirvANAta varSasahame pUrvazrutaM vyavacchinnaM, zrIharibhadrasUrayastadanu paMcapaMcAzatA vaSadivaM prAptAH,granthakaraNakAlAcAcaraNAyAH pUrvameva saMbhavAt zrutadevatAdikAyotsargaH pUrvadharakAle'pi saMbhavati smeti,tathA zrutadevatAdikAyotsargakaraNaM samyagdRzAna yujyate iti yasya kasyacidvacanaM taddhi na yuktaM,Agame tasyopadiSTatvAt , tathAhi-"cAummAsiya barise ussaggo khittadevatAe / pakkhiya sijamurIe kariti casmAsie vege ||shaa Ava0 kAyoniyu0. "cAummAsiya saMvacchariesu samve'vi mUlaguNa uttaraguNANaM AloyaNaM dAUNa paDikamaMti, khittadevatAe ya usmaggaM kariti, keDa pRNa cAummAsige sijAdevatAevi kAussaggaM kariti" Ava0 vR0,'cAummAsie ege(hiM ubassayadevatAe kAussaggo kIrati,saMbaccharie khittadevayAebi kIrati ambhahio" Ava:cUtathA zrutadevatAyAzcAgame mahatI pratipanidezyate, nathAhi'suyadevayAe AsAyaNAe' sutadevatA jAe muyamahiDiyaM tINa AsAtaNA, nanthi sA, akiMcitkarI bA, evamAdi" Ava0 cUka, 'jA dihidANamitteNa deDa paNayANa nrsursmiddhi| sivapuraratthaM ANArayANa debIi tIi nmo||1"aaraadhnaaptaakaayo, yatprabhAvAdavApyante, padArthAH kalpanAM vinaa| sA daMvI saMvide nastAdastakalpalatopamA // 1 // uttarA0 bRhadR0 'praNipatya jinavarendraM vIraM zrutadevatAM gurun sAdhana' Ava0 dattau, 'yasyAH prasAdamatulaM saMprApya bhavanti bhavyajananiyahAH / anuyogavedinastAM prayataH thuna AASAAAAAAAAAAAAAAAAACKE / / 58 // For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArAmRtasaMgrahe // 59|| AAAAAAAAAAAAAAAAAAA&&& devatAM bande // 1 // ' anuyogapattau "paMcavihAyAravisuddhihetumiha mAhu sAvago bAvi / paDikamaNaM saha guruNA guruvirahe kuNai iko-1 zrutadevA'vi / / 1 / / baMdittu cehayAI dAuM caurAdie khamAsamaNa / bhRnihiya siro sayalAiyAramicchukaDaM dei / / 2 / / mAmAiyapuvamicchAmi RT dikAyoThAiu kAusmaggamicAi ityAdigAdhAH 12, puNa paNavIsussAsa ussagaM kuNai pAraNa vihiNA / to sayalakusa lakiriyAphalANA tsagAH siddhANa padai thayaM // 1 // aha muyasamiddhiheuM suyadevIe karei ussaggaM / citei namukAra muNai ya deha ya tIi thuI // 15 // evaM khittamurIe ussaggaM kuNai suNai dei thuI / paDhiUNa paMcamaMgalamutravisai pamaja saMDAse / 16 / / puSvavihiNeca pehiya puti dAUNa vaMdaNaM gurunno| icchAmo aNusahiti bhaNiya jANUhi to ThAi // 17 / / guruthuigahaNe thui tiNNi baddhamANakkharassage padai / sakkanthayaM tharva padiya kuNai pacchittaussagaM // 18 // evaM tA devasiyaM rAiyamavi evameva navari tahiM / paDhamaM dAuM micchAmi dukaDaM padai | sakathayaM // 19|| uTThiya karei vihiNA ussaggaM ityAdi gAthAH 26, icchAmo aNusahiti bhaNiya uvavisiya pahai tiNNi thuii| miusadeNaM makkathayAi to ceie vaMde // 27 / / aha pakviyaM cauddasidiNaMmi pucvaM va tattha devasiyaM / murtataM paDikamiuM to sammamimaM kama kuNaha // 28 // mahapotI vaMdaNaya saMbaddhAkhAmaNaM thaa''loe| baMdaNa patteyaM khAmaNaM ca vaMdaNayamaha muttaM // 29|| muttaM a bhaDANaM ussaggo putti baMdaNaya thy| patiyakhAmaNaya taha cauro chobhavaMdaNayA // 30 // puSyavihiNeva savaM devasiyaM baMdaNAha | to kuNai / sijamurI ussagge neo saMtitthayassa paDhaNe ya // 3 // evaM ciya caummAse varise u jahakarma vihI paNeo / pakSiyaca| umAsavarisesu navari nAmassa nANataM ||32||"yogshaa0 tR0 pra0 vRttau, shrutdevtaadikaayotsrgvicaar:8|| I tathA "oghADaporisiM jA rAiyamAvassayassa cuNNIe / vavahArAmippAyA bhaNaMti puNa jAba purimahUM // 2 // " pAkSikasaptayAM, // 59 // AAAAAAAAAKAAKASAKARMA - For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahava Jain Aradhana Kendra zrIvicArAmRtasaMgrahe // 60 // www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir evaM divasao baMdaNagavihANaM bhaNiyaM, ratimAisuvi jesu TAsu divasaggahaNaM tattha rAigAdI bhANiyavvA, pAdosie jAva pori sIo, 2 na ughADai tA devasiyaM bhaNNati, puvvaNhe jAva porisI na ugvADati tAva rADyaM " ti Ava0 cU0 adhya0 350 360 'bIpi vasaMtANaM' ityAdi 'aha hatthasayassa bAhiM basahI laddhA tAhe AyariyamagAse AlohattA sakAe vasahIe vaiyAliyAvassayaM kariMti, gose AvAsayaM kAuM AyariyasagAse gaMtuM AloittA paJcakkhANaM giShaMti, dUreti-jati aNNagAme ThitA hoU tAhe jadi gurusagAse aitarjatagANaM porisIbhaMgo Na huA tAhe ugghADAe porisIe AgaMtuM AyariyasagAse AloeMti, paJcakkhANaM purimaDiyA givhaMti, evaM dUraDiyANa avisesiyaM bhaNiyaM, kaI puNa visesitaMti ?, tesi atthi koti gIyattho sahAo to te agIyA tassevaMtie AloeMti, jo so goto ughADAe porasIe gurusagAsamAgaMtuM viyaMDeti, aha natthi koti tesiM gIyattho tAhe ugghADAe porisie gurusagAsamAgaMtuM patteyaM 2 AloeMti dUra iti vartate, jadi dUre vasahI laDhA huA tattha jar3a imaM huA eMtANa ya jaMtANa ya porisIbhaMgo tato gurU vayaMti dhere ajaMgamaMmi va majjharahe bAvi Aloe, jadi ugghADaporasIe iMtajaMtANa porasobhaMgo bhavati to AyarieNa caiva akayasuyANaM sagAsaM gaMtavyaM, aha Ayario vuTTattaNeNaM gelaNeNa vA na sakketi gaMtuM tAhe aghaDasuyA majjha AyariyasagAsa mAgaMtu AloeMti" vyava0 bhAgyacUNI, iha madhyAhne'pi rAtrikAlo canamuktaM, madhyAhnazabdArthaH paurupyanantarakAle prayukto dRzyate, tathAhi paDiletaciya beTiyAo kAUna porisi kariti / carimA uggAheuM sunA majjhaNDe vaJcati ||1|| ogha0 sUtre, iha ca devasikAdInAmayaM kAlaniyamaH, yathA devasikaM madhyAhnAdArabhya nizIthaM yAvadbhavati, rAtrikaM nizIthAdArabhya madhyAhaM yAvadbhavati, pAkSikacAturmAmikasAMvatsarikANi pakSAyante bhavanti" yogazAsra0 pra0 vRttau iti rAtrikadaiva sikakAlavibhAgaH 9 // For Private And Personal Use Only AAKAR 9 rAtrikadevasika kAlaH // 60 // Page #63 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArAmRtasaMgrahe // 6 // KKAAKAAAAAAAAKAARREAR) ujitAdistutiH-yatkatridAha-siddhastavastutitrayAnantaraM 'ujitaselasihare' ityAdistutidvitayabhaNanaM yatsarvatra rUha tanna zrutasaMmatamiti, tadayuktaM, bahuzrutastasya zrutasaMmatatvabhaNanAt , tathAhi-nava ahigAga iha laliyavittharAvitimAiaNusArA / tiSNi | suyaparaMparayA vIo dasamI igAramamo / / 46 / / prayo bahuzrutaparaMparayA, dvitIyo 'je aIyA siddhA' iti, dazamaH 'ujinasela' iti, ekAdaza 'cattAri aTTha'iti, 'AvassayacuNNIe jaM bhaNiya sesayA jahicchAe / teNaM ujitAibi ahigAga muyamayA ceva // 47 // drAzrIdevendragarikatabhAyepu, 'iko'pi namukAro' gAthAsUtraM opao kira kaMTa, vibhAgato puNa aNeganayabhaMgagamagahaNaM guru bhaNaMtitti, tiNNi silogA bhaNaMti, memA jahicchApa" Ava: ca. adhya. 5 patra 481, etAstinaH stutayo niyamenocyante, kecidanyA api paThanti, na ca tatra niyamaH" Ava0 0 "etAstisraH stutayo niyamenocyante, keciccanyA api paThanti. na ca tatra niyama iti na tayAkhyAna kriyA" lalitavimtarAyAM, etAlimghaH stutayo gaNadharakatatvAniyamenocyanne, kecicanyA api stunIH paTaMti. yathA 'ujitamela' ityAdi" yogazAta. pra. vRttI, ata eSA stunirNikAgadibhiH 'mesA jahicchAe' ityAdivacanAdamtivena yathAyoga kathanIyatvena copadiSTAH gItArthapUrvAcAryasaMpradAyAgatAzca tasmAt saMmatA iti ujitselstutidvyvi010|| nanu vaiyAzrayakarAdInAM kAyotsargakaraNaM samyagdRzAnAmanucitamini, navaM, lalitavistarAkhyacaityavaMdanAmUlavRttau bahuzrutakRtaprakaraNeSvapi ca caityavaMdanapratibaddhaM sarvatra vyAkhyAnAvasare tasyoktatvAn , yathA "ucitedhUpayogaphalametaditijJApanArtha paThanti-veyAvacagagaNaM yAvadrosirAmi' vyAkhyA pUrvavata, navaraM vaiyAvRtyakarANAM-pravacanAthaM vyApRtabhAvAnAM yakSAmrakuSmAMDyAdInAM zAntikarANAM kSudropadraveSu samyagdRSTInAM sAmAnyenAnyeSAM samAdhikarANAM svaparayostepAmeva, svarUpametadevaipAmiti paddhasaMpradAyaH, eteSAM saMbaM AAAAAAAAAAAAAAAAAAZ // 6 // For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA- mRtasaMgrahe // 62 / / KAAKXZXEXKAHAKAKKAKAT dhinaM, saptamyarthaM paSThI, etadviparya-etAnAdhitya karomi kAyonmaga, kAyotsargavistaraH pUrvavata , stutidha nabaramapA vaiyAvRyakarANAM, bA11.12. tathA tadbhAvavRddharityabhiprAyaH" lalitavistag2ayAM, uciteSvaucityana praniriti jJApanArtha paThati paThanti vA veyAvazcagarANaM karemi | yAvRtyastu titrayakAkAussagaM, vaiyAkRtyakarANAMpravacanArtha vyApUtabhAvAnAM gomukhayakSaprabhRtInAM zAntikarANAM sarvalokasya samyagadRSTiviSayasamAdhika / yonmagoM rANAM eSAM saMbandhina-paSThayAH saptamyarthatvAdena dvipayametAna vAzritya kagemi kAyotsarga" yogazAlatapravRttI lalitavimlagateca mUlasUtraprativaddhatvenAvazyakavRtyAdInAmivAgamatvaM mantavyaM, tathAvidhadevatAnimittaM ca pUrvazrutadharairapi kAyonmargaH kRtaH zrUyate, | yathA "tastha ya abbhAse anno girI, taM gayA, tattha devayApa kAussaggo kI, yA ambhuTTiyA, aNuggahoni, aNunAya" Ava0 na0pa0 219, atra zrIva casvAmibhiH, goSThAmAhila prabaMdhe zrIsaMpena mubhadrayA manoramayA ca devatAkate kAyotmagaH kuna:, zudramamyanyadhAriNA te iti vaiyAkyakarAdikAyotmarga. vi. 11 // nanu kalpabhAgyAdau yatInAM stutitrayeNeva caityavandanamuktaM, navaM, tathAhi-paciTThANa ya cehayavaMdaNe samosaraNa ya vidhi bhaNai-NimsakaDamaNimsakaDe vAtri cetie mavahiM thuI tiNi / velaM va cehayANi ba nAuM ikikiyA vaavi||||" kalyabhA001, jinAyatane banina vidheyetyAdhikAre 'dubhigaMdhaparimpAtrI taNurapenaDAhANiyA / duhA bAuvaho ceva, neNaiMti na yeie // 1 // tiSNi vA kaTTae jAca, yuIo tisiloiyaa| tAva tattha aNuvAya, kAraNami pareNavidhAnamA epA tanuH sthApitApi durabhigaMdhapravadaparizrAviNI tathA dvidhAvAyupatha:-adhovAyunigama ucchAsanigamaca, tena kAraNena caitye-caityAyatane sAdhavo na tiSThanti, athavA zrutastutyanantaraM // 62 / / tisaH stutIkhizlokikAH zlokatrayapramANA yAvatkarSanti tAvat tatra-caityAyatane sthAnamanujJAta"miti vyava0 0 u09paH SAMBAKAAAAAAAAAAAAAKAAL For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA mRtasaMgrahe // 6 // AAAABEERABARARARKAKAL 276, pAkSikAdipu jinabhavanAdau caityadako gavA yadA snAnAdidarzana nimittamaryApathikI pratikramya vizrAmyati tadA kevalaM gamanameva pratikramaNIyaM, tataH svopAzraye pratyAyAtAvAgamanaM, vizramaNAsaMbhave gamanAgamanamiti" vyava: pU0pI: pa. 33, yadiha stutitrayamuktaM tat zepacaityavandanamatrIpalakSaNaM,yano'tra namaskArazakastavacaityastayAdIni caityavandanavidhizva,aparaM ca-tAstisaH stutayo'pi nAmagrAhaM noktAH, adhAvazyakacAMdigatapratikramaNa vidheranusAreNa logasya pukarabakhara. sidbhANaM ityevaMrUpaM stutitrayaM yadi saMbhAvyata tadA kAyonsargasya pakSaviMzatyudAmAdimAnatvaM prasajyeta, tangroktatvAvizeSAdityataH kalpabhASyAdau samagracaityacaMdanavidhisaMgrahAbhAvAt stutitrayeNava caityavaMdanamityavadhAraNaM yuktiriktaM, nanu caityavaMdane kAyotsargakaraNaM tasya cASTrocchAsamAnatvaM ca kuto'vagatamini?, ucyate, lalitavistarAtaH, nathAhi-atra bhAvanA-kArya sthAnamaunadhyAnakriyAvyatirekeNa kriyAntarAdhyAsamadhikRtya vyutsRjAmi-namaskArapAThaM yAvata pralaMbabhujo niruddhavAnasaraH prazastabhyAnAnugatastiSThAmi, tataH kAyotsarga karoti, jagha-1 nyato'pi ca tAbadaSTonTrAsamAna" lalita, ukaM ca -"uddesamuddese sattAbIsaM aNunavaNiyAe / adveva ya UpAsA paThvaNa paDikamaNamAI // 1 / / atra apaM na gRhIta iti cet na, AdizabdAvaruddhatvAd ,upanyasnagAthAmatrasyopalakSaNasyAt , anyatrApi cAgame evaMvidhasUtrAnuktArthasiddheH, uktaM ca-"gosamuhaNaMtagAI Aloiya devasie ya aiyaaraa| hiyae mamANahanA hiyae dome ThaviAhi" atra mukhavakhikAmAtrokterAdizabdAcchepopakaraNaparigraho'vasIyate, suprasiddhatvAt pratidivasopayogAca na bhedenokta" iti lalitavistarAyAmiti stutitrapakAyotsargapramANavicAraH 12 // caityavandanakAyotsargaceSTAyA ante stutayo yA rUDhA vartante tAH ka mantIti cet , ucyate, yavAgame caityavandanasUtrANi vyAkhyA- SAXAAAAAAAAAAAAAAAAAA // 63| For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir HARMANA zrIvicArA- tAni kAyotsargaH tatpramANAdi tadvidhizcoktastatra, 'atha santi bahavastata eka eva stutiM paThati, anye tu kAyotsargeNaiva tiSThanti mRtasaMgrahe yAvat stutiparisamAptiH, atra caivaM buddhA vadanti yatra kilAyatanAdau vandanaM cikIrpitaM tatra yasya bhagavataH saMnihitaM sthApanArUpaM // 6 // taM puraskRtya prathamaM kAyotsargaH stutizca, tathA zobhanabhAvajanakatvena tasvopakAritvAt , tataH sarve'pi namaskArocAraNena pArayaRntIti, kAyotsargacarcA pUrvavat , tathaiva ca stutiH, navaraM sarvatIrthakarANAM, anyathA'nyaH kAyotsargo'nyA stutiriti na samyaka, | 1-tathaiva ca stutiyadi para zrutasya,samAnajAtIyavRhakatvAd ,anubhavasiddhametattajjJAnAM.calati samAdhiranyatheti prakaTa.aitiyaM caitadevamato na bAdhanIyamiti, stutina navaramepA vaiyAvRtyakarANAM tathA tadbhAvavRddharityuktapAya, tadaparijJAne'pyasmAt zubhasiddhAvidameva vacanaM sApaka" lalitavistarAyAm / atrAntyavAkyaTippanakamidaM-'tadaparijJAne tyAdi,tavayAvRtyakarAdimiraparijJAne'pi kAyotsargaH syAt . tasmAta kAyonmat tasya kAyonsargakartuHzubhasiddhau-vinopazamapuNyavandhAdisiddhAvidameva kAyotsargapravartakaM vacanaM jJAparka-gamakaM | ApnopadiSTatvenAvyabhicArityAta" lalita Tippa. zrImunicandrasArikate, lahugA ya sapakvami gurugA parapakvi udisaMtamga / aMgaM muyakhadhaM vA ajjhayaNudesathunimAI // 1 / / yadi vikRSTaM udghATapauruSIlakSaNe sapakSe uddizati, saMyataH saMyatasyodizatItyarthaH, tadA tasya prAyazcinaM catvAro laghukAH,parapakSa:-saMyatasya saMyatI saMyatyAH saMyata ityAdi,aGgaM zrutaskaMdhamadhyayanamuddezaM stutiM stavaM ca, | tatra stutistatrayovizeSamabhidhitmurAha-"egadugatisilogA yutI sa annesi hoi jA sana / deviMdanthayamAI teNaM tu paraM thao hoi // 1 // ekazlokA dvizlokA trizlokA vA stutirbhavati, paratazcatuHzlokAdikaH stavaH, anyepAmAcAryANAM matena ekazlokAdisaptazlokaparyantA stutiH, tataH paramaSTa lokAdikAH stavAH, yathA devendrastavAdayaH, AdizabdAna karmastavAdiparigrahaH, vyava0 bhASyavRttI AAAANAMMAAAAAAX TAXAAAKAAAAAAAAAAAAAAA // 64 // For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ zrIvicArAmRtasaMgrahe // 65 // 13 cUlikastutiH KAKKAANEMALE685843SAK u0 9 patra 379 kAyotsagavASTonDAsamAtraH,na tvatrAdhyayananiyamo'sti kAryAtmaga, tAM ca yarthaka eva tato "namo arihaMtANa'miti namaskAreNa pArayisyA yatra caityavandanaM phurSabhasti tatra yasya bhagavataH saMnihitaM sthApanArUpaM tasya stutiM paThati" ityAdi yogazA vR0 pra0 10, 'vaMdara ubhaokAlaMpi ceiyAI thayathuIparamo' zrAvako vandate ubhayakAlaM caityAni mavAH stutayaH caityavandanAdipratibaddhakAyotsargaparyantepa yAH pazyante zrUyange ca tatparamaH-jadadhyayanapradhAna'mityAdi u0 karNikAvRttI, iriya namukAra namutthuNa rihaMta zRddha loga madhyathaI / pukavara dhuDa siddha veyA namundhu jAvaMti thaya japacI / / 6 / / zrIdevendragarikRtabhASyeSu 'pAriya kAummaggo parameTThINaM ca kayanamukAro / vevAvaJcagarANaM dina (I jakvapamuhANaM / / || bAgAye, sarvAdha cUlikAstutayaH sAmA nyatova catuHsaMkhyApramANA bhApya 0,saMghA,aSTottarazatanamaskArANAmivAparAparANAmapi stutInAM kathane na dopo'bhuvatvenAnuPA padezaH,tathA "ApagyiparaMparagaNa Agaye ANupubbIe,jahA vaddhamANasAmiNA muhamassa suddammeNa jaMbunAmassa jAva amha vAyaNAyariyA ANabIga-kamapaDivADIga AgataM sucato andhato karaNato ya" Ava0 cU0, sarvabahuzrutaparaMparayA stuticatuSkakathana karaNatoipisahamati, tadanyathAkaraNe ca mahAna dopaH, nayathA 'rAyaNiyaparibhAmI therovaghAie' sama0 ma0, tathA rAnikaparibhApI-AcAryAdipajyapuruSaparibhavakArI, ma cAramAnamanyAvAsamAdhI yojyatyeva, tathA sthavirA-AcAryAdiguravastAna AcAradoSeNa zIladopeNa ca jJAnAdibhirvopahantItyevaMzIlaH ma eva ceti sthaviropaghAtakaH 6" sama0, cuulikaastutictusskvicaarH|| iti vicArAmRtasaMgrahaH zrIkulamaNDanasUribhirunaH zrIjinAgamAta 13 // 14 adhikacatyavandanaH-yaccAha kazcin-zrAddhAnAM caityavandanaM namaskArazakrastavapramANameva naiyAdhikamiti,tanna,adhikasyApi pra. TAAREKKKAMERARAAAAAKAL // 15 // For Private And Personal use only Page #68 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir mRtasaMgrahe siddhatvAt ,tathAhi-'gaMdhArajaNacadAo va sAvao pavaiyaukAmI sadhyatitthagagaNaM sabbagyaNaciMcaiyAo jammaNanikkhamaNakavaluppA-mA14 adhiH danizvANabhUmI uI paDiniyatto pavyayAmitti, nAhe munaM veyaragiriguhAe risabhAdINa samvaninthakarANaM gavarayacicijhyAo kaNaga-al kanatya| paDimAo, sAhusagAse suNittA tAo dacchAmini tantha u tinthadevanArAdhaNaM karinA bihADiyAo paDimAo, nantha mo sAcao thayathu caMdanaM tIhiM thUNato ahorattaM nibasio" nizI cU. u010,pahajIvanikAyAH pUrvazrutatvAt paDDidhAvazyakAntargatamyAca zrutastabAdInAM caityacaMdanamUtrANAM paThanaM zrAddhAnAzritya nirvivAda prattipattavyaM, nanu zaRdraupadyAdibhiraktapramANameva kRtaM dRzyane ini, satyaM, paraM catirUpatvAt tatrAlambanahetuH, kintu vihitaM. nadyathA 'nae NaM yA dopaI gayaparakamA0 kagyalajAvaka evaM vadhAmI-namondhuNaM a rihaMtAgaM bhagavaMtANaM jAvasaMpattANaM, vaMdai namamaha jJAtA, adhyaH 16,atra niryathA "tatra yanvane caityavandanavidhinA prasiddhana,namasthati-pazcAt praNidhAnAdiyogeneti vRddhAH, na ca draupadyAH praNipAtadaMDakamAtraM caityavandananabhihitaM mane iti mAtrAmANyAdanyasyApi zrAvakAdestAvadeveti mantavyaM. caritAnuvAdarUpanvAdasya, na caritAnuvAdavacanAni vidhiniSedhamAdhakAni bhavanti, anyathA marikAmAdidevavaktavyatAyAM bahUnAM zakhAdivastunAmacanaM zrayane iti nadapi vidheyaM syAt . kizca aviratAnAM praNipAtadaMDakamAtramapi caityavaMdanavidhibhavati, anyeSAM tathAbhyupagamaH saMbhAvyate, yato bandane namaspatAni padadvayasa pRddhAntaravyAkhyAnamevamupadarzitaM jIvAbhigamavacikRtA-"viratimatAmeva prasiddhacaityavandanavidhirbhavati, anyeSAM tathAbhyupagamapurammarakAyotsAsiddhe, tato vandate sAmAnyena namaskageti-AzayabaddhaH prItyutthAnarUpanamaskAreNApi". kiMca-samagaNa mAvaraNa ya avassakAyavyayaM havai jamhA / ato // 66 // aho nigassA tamhA AvasmayaM nAma ||1|| japaNaM gamaNo trAsamaNI vA sAvatho vA sAviyA vA tazcine tammaNe ubhaokAle Ava KARAAKAAAAAAAAAAABAR For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA- mRtasaMgrahe // 67 // BBAABKAKAR AAAAAAAAAKH ssae ciTThati tannaM louttarie bhAvAvasmae' ityAdaranuyogadvArabacanAna , tathA 'samyagdarzanasaMpannaH pravacanabhaktimAna par3iyAvazya-mA15 dravyAkanirataH padasthAnakayuktazca zrAvako bhavatI'nyumAsvAtivAcakavacanAt Avakamya padvidhAvazyakAntagataM caityavandanaM siddhameva bhavatItibAhagAthAdi jJAtA0 . adhya0 16 patra 86, nanu katapazcaityandanavidhiH pramido'sti ?, ucyate,yo jJAtAdharmakathAjIvAbhigamavanikuddayAM kAyotsargAdigarbha ihaiva pUrvalikhitaH pradarzito,yazca vihitaHkaraNamArgAganazca tadyathA vyAkhyAtaM praNipAtakadaMDakamUtraM "nadenadasau sAdhuH zrAvako vA yathoditaM paThana paMcAMgaM praNipAtaM karoti" lalita0, 'zrAvakamta saMpAdayannapyetI bhAvAtizayAdadhikasaMpAdanArthamAha' lalita0, evaM bhagavantamabhyarya-pUjayitvA IryApathikIpratikramaNapUrvakaM zakrantabAdibhirdaDakacatyavandanaM kRtvA stavanaiH-stotrairu. namaH-unamakaviraciteH stuyAt-guNotkIrtanaM kuryAdityAdi yogazAta prakAzattI, nathA zrAvakANAM sAdhUnAM cakarUpaM samyakvaM, tatastadvizuddhijanakaM jinavandanamapi tulyayuktikameveti zrAvakANAM caityavandanavidhiH 14 / / / 15zakrastavaH-tathA praNipAtadaMDako 'namutthuNaM arihaMtANamityAdi 'jiyabhayANaM' paryantayakhiMzatpadanamANo lalitavistarAyAmasti, 'je ya aIyA siddhe'tyAdigAthAdi bahuzrutaparaMparAgataMpraNipAta daMDakAMne paThyate,vIo suyatthayAI asthao abhiotahiM ceva / sAthayaMte padio dabbArihavasari pysthii||1|| bhASyena caivaM sUtrasaMdhAnadoSaH saMbhAvanIyaH,dvitIyAdhikArasvenAbhidhAnAt ,zakastavasaMpatpadAkSarasaMkhyAyAmagaNanAca, yato'nyatrApi mUlamatraniyuktInAM bahuzrutakRtyabhASyacAdimizritAnAM paThanaM vAcanaM ca ajitazAntistavAnte 'pakkhiya cAummAse' ityAdikiyagAthAnAM bhaNanaM ca na viruddhamucyate, tathA ca bhagavatyAvazyakAbhiprAyeNeva namaskAra bhaNanti te namaskAre cUlikAgAthayA saMdhAnamevAGgIkRtya navapadAtmakatvaM prapedire,kiMca kaizcita 'saMpattANaM ti paryantaH pathyate, tAdRzaH // 67 // AAAAAAAAAAAAAAAAAAAA For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir 15 dravyAIdgAthAdi zrIvicArA-ISzakrastavaH kApi mUlamatraniyuktibhASyacUrNISu na dRzyate, tathAhi-bahuzrutaparaMparAgataprasiddhacatyapandanarAtre 'namo jiNANaM jiyabhayANaM' mRtasaMgrahe iti padayaM tadanu 'je ya aIye'tyAdigAthAbhaNanaM cAdhikaM, kalpasUtre 'jIvadayArNa dIvo tANaM saraNaM gaI paiTThA namo jiNANaM // 68 // jiyabhayANa'miti padAnyadhikAni, tathA bhagavatIjaMbUdvIpaprajJayAvazyakacUAdiSvapi prAyaH zakrastavasya yAvatkaraNenAtidezo dRzyate, yatrApi ca nAsti tatrApi kApi kAnyapi padAni nyUnAni vApi kAnyapi padAnyadhikAni dRzyante, na tvenAvantyeveti, nanu jIvAbhigamavRttau rAjapraznIyavRttau ca zrImalayagirikRtAyAM 'saMpattAgaM'ti paryantaH pATho'nyUnAdhikaH pratI vyAkhyAto'sti,vRttikRtaH atidezAn vyAkhyAnayanto(nti)yAnAlApakAnanyavAnyatra sUtreSu cUrNISu ca dRSTA na bhavanti te tathaiva pramANameyeti,satyaM paraM praSTacyamasti, ne AlApakAstathaiva pramANamityatrAlApakAnAM pramANatvaM yatra granthe dRSTAste likhitAH tatprAmANyamaGgIkRtya dRttikRtAM vA prAmANyaM pratipadya procyamAnamasti ?, tatrAyabhede sUtracUryAdayaH pazcacatvAriMzadAdikalpitaniyatasaMkhyAntargatA epa lalitavistarAcaityavandanabhAyAdayo bA vivakSitAH ?, tatrAdyavikalpAbhyupagame daryatAM sa grantho yatrayavidhaH saMpUrNaH zakrastavo'sti, dvitIyapakSe tu lalitavistarAbhASyAdInAmAgamanvaM pratipadyatA, tatpratipattau ca teSu vizeSavistareNoktAnAmaSTaprakArapUjAvayAyakAyotsargamukhabakhikApratilekhanapUrvakavandanAdikRtyAnAM niHzaMkaM prAmANyaM svIkArya, atha dRttikRtAmAtatvaM pratipadyate tadA zrIzIlasUrizrIabhayadevarizrImalayagiripramukhAptAttikRpajattiSu dRzyamAnASTaprakArAdipUjAzrAvakapratikramaNopadhAnakAyotsargAdigarbhazrAddhacaityavandanAdInyapi mavistaramuktAni karaNIyatayA pratipattavyAni, AptopadiSTatvAta, na cAptopadiSTamapyeka matyamekaM neti vaktuM yuktaM dharmakAMkSi| NAmiti, yacca kazcidAha-ziraHsaMsthApitakarasaMpuTainaiva zakrastavo bhaNanIya iti, tadapi na yauktikaM, thayapATo hoi jogamudAya-stuteH HakkAAAAAAAAAA.. ABARAMAKKARA KARNAAKAA // 68 // For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zakastavamudrA zrIvicArA-1 pAThaH zakrastavAdistabanabhaNanamiti bhASyavacanAn , tathA yadapi 'karayalaparingahiyaM sirasAvanaM damanahaM manyA aMjali kaTu gavaM| mRtasaMgrahe PAvapAsIti kalpAdipRktaM dRzyate, tadapi yatrocArasyAdau vinayavizeSadarzanaparaM, na punaH nathAsthitasyaiva matrocAraNyApanaparaM, anyadA // 9 // pitRpAdAdivijJapanAdAvaSyAdau pratipatterbhaNanAna, tathAsthitamya vijJapanAderadarzanAna, pUrvakAlabhAvavidhivAcinaH kutbetyatra tyApra-1 tyayasyottarakAlabhAvividhyantarasUcakavAca bhASyavRttI, 'mattaTTha payAI omarinA dasaMguliM aMjaliM kariya manthagaMsi payato aDasayavi-19 muddhagaMthajuttehiM mahAvitehiM apUNaruttehiM anya junehiM saMdhuNaDa 2 vAmaM jANuM aMce 2 jAva karayalapariggahiyaM matthae aMjaliM kaTTa evaM bayAsI-namontha ne siddha pada nIgya samaNa mamAhiyattamaNa samatta mamajogi malaganaNa nimbhaya nIrAgadosa nimmama nimmaMga nisaTa mANamaraNa guNarayaNa sIlasAgaramaNatamappameya bhaviyadhammavaracAurenacakavaTTI namo'ndhu ne arahatottikaTTa vaMdati namasati" aMvRddhIpaprajanau AvazyakacU ca, yathA payuSaNAkalpAdau praNipAtadaMDakapUrvamaMjaliruktAnti nathAtra namaskArANAmapyAdau dRzyate, atha yadi namaskArakathanAvasare'pi karasaMpuTaM ziraHsthamevAmtIti mataM tarhi namotthu te ityasyAdau punaraMjalikaraNakathanaM kathaM mArthakamiti vAcya ?.vicArya vimacyAbhiniveza miti, ato namaskArANAM namo'stu te ityAdizakastavAnantarasya praNipAtadaMDakasya cAdau vinayavizeSadarzanArthamaMjalikaraNaM cihitatayA pratipattavyaM, pUrvathunestathaiva samarthitatvAt karaNamArgAgatatvAcca, na tvaMjalivAcinA, anabhidhAnAt , tathaiva zakrastababhaNanamAyAtIti cedevaM 'dhammakahA jAva ANAe ArAhae bhavati, tate NaM te samaNovAsagA samaNasma bhagavato mahAvIrasma aMtie dhamma sucA tuTThA uTuiMti 2 mamaNaM bhagavaM mahAvIreM vaMdani namasaMti 2 jeNeva saMkhe samaNovAmae | teNeva uvAgacchaMti" bhaga0 10 11. u012 bacanA sthitenaiva vandanaM vidheyamiti prasajyate iti, tathA "sAdhuH zrAvako vA SAAAAAAAAAAA&&&&&&&&& AAAAAAAAAAAAAAAAAAKA // 69 // For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Sa n Archana Kenda Achary Shri Kasagar Gyanmand . .. . .. .. . . zrIvinAga- mRtasaMgrahe // 70 // AAAAAAAAKKKAARI nA | paramagurupaNItena vidhinA triH pramAya ca kSititalanihitajAnuyugalaH karakamalasatyApitayogamadraH praNipAtadaMDakaM paThatI ti yadaktA16candamahAni0 adhya. 3 'hariyataNavIyajaMtuvirahiyabhUmIe nihiyaubhayajANu mupadiTThasuviDyanIsaMkajahatthamuttatthobhayaM pae pae bhAva-R nakaviMcAraH mANeNaM jAva ceie baMdiyavve ni tatraiva coktaM 'sakasthavAiyaM ceiyavaMdaNe'ti, yatpunaH 'vAmaM jANuM aMceItyAdhuktaM tata tatprabhutvAdikAraNAbitatvAna yathoktavidhiyAdhakatayA prabhavitumarhati, caritAnuvAdanyAca" bhApyarattau ||iti praNipAnadaMzakavicAraH 15 // vanvanakavicAra:-yacAha kazrita-paryAyajyeSThasya dvAdazAvavaMdanamapi dIyate,naivaM,AvazyakattiAdau puruSavibhAgena vividhabandanasya mphuTamadRzyamAnatvAta ,vaMdanakabhAdhyAyuktasya karaNamArgAgatakhava ca tadvibhAgasya prAmANyAta, nathAhi-Ayariya upajjhAe pavitti dhera taheva raaynnie| eegi kitikamma kAtaca nijaae||1||-uddhaavnnaaphaaynnsittophimggnnaagu avisAI / suttasthatabhayaviU gaNavaccho eriso hoi // 132 / / Avazyakamatra pustakeSu Ayariya uvajjhAe gAhAga ne vibhAmiyanyA, tattha AyariyA baMdiyavA samvehivi. jaivi omarAyaNiyA pathakkhANaAloyaNAsu, taMmi die hamavi anisemiyatti te'vi vaMdayitayyA, pacchA ubajjhAo omarAiNiovi, pattIvi pavanayatIti sIdaMta, dhega dherIkarati sAmAyArIe pacchA so omo'vi,gaNAvamaMdio so gacchassa vatthapAyAIhiM ubamgahaM kareti, ete kira omAvi baMdijaMti eesiM Adamo. aNNe puNa bhaNaMti-aNNovi jo tahAviho gayaNio nAma jo daMsaNanANacaraNasAdhaNesu muha payato" Ava0 0 "gaNAvacchedako'trApi malagranthe'vagantavyaH sAhacaryAditi, sa cendhaMbhUtaH 'uddhAvaNApahAyaNa' ityAdigAthA, asyApyanaparyAyasvApi kRtikarma kartavya,vAdhika:-paryAyajyeSThaH, ete 1170|| pAmuktakameNaiva kRtikarma kartavya" Ava00, atra vandananiyaktiparata keSu taracaNI ca kRtikamAhasthAcAryAdipaMcakarasa vyAkhyAne ARAXXXARAKKAARABAZAR For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArAmRtasaMgrahe // 7 // KRAKKARAAAAAAAAXAH2 paMcamasthAne gaNAvacchediko vyAkhyAto'sti, cUNoM vanyapI matenApi tathAvidha eva rakhAdhiko bhaNito, na paryAyamAtrajyeSTha iti, IST 16 vandavRttau tu paJcamaH paryAyajyeSTha ukta iti / nanu tyabhiprAyeNa paryAyajyeSThasya dvAdazAvartavaMdanaM bhaNasthiti, na, anna sAmAnyana banda- nakavicAra: nAmidhAnAta , tasya ca vayo bhedAH,teSAM ca madhye puruSAdi vibhAgena tata kApi kimapi vaMdanaM bhavati, puruSAdivibhAgazcAya maMjatIo na baMdiaMti, kAraNe baMdijA jadi bahussuttA mahaMtI apuvaM muttakkhadhaM gharati, naM ca yocchiati nAhe tIse magAsAo ghippati, tathA 'phiTTAbaMdaNaeNaM caMdiati udisaNAdisu" kalpa0 cUta patra 304, saMthAraM duruhaMto kiDakaMmaM kuNai bAigaM mAyaM / pAoviya paNivAyaM paDibuddho ikamikassa // 1 // vRccakadazo'yaM-bAcikaM kRtikarma namaH kSamAzramaNebhya itipratibaddhaH mantrakakasya mAdhoH praNipAtabandanaM yathAratnAdhikaM karoti 'guruvandaNamaha tivihaM taM phiTTAchobhavArasAvattaM / siranamaNAisu padama dunni khamAsamaNadugi bIyaM // 1 / / taiyaM tu chaMdaNaduge tattha miho AimaM sylsNdhe| bIyaM tu daMmINa ya payaTThiyANaM ca taiyaM tu ||baMdanakabhASye,ihAvazyakavRtyAdyAgame kApi kvApi ralAdhikavandanaM sAmAnyenAbhihitaM tathApi vizeSavibhAgopadezakAgamAdvipayavibhAgena jJeyaM, yathA | pratikramaNaM sAmAnyenopadiSTamapi kvApi anyatra vibhAgenopadiSTaM vibhAgenaiva kriyate, tathAhi-"gamaNAgamaNa vihAre sAyaM pAo| ya purimacarimANaM / niyameNa paDikamaNaM atiyAro hou vA mA vA // 1 // ka0 u0pa0 161, paDiyamaNaM desiyaM rAiyaM ca ittariyamAvakahiyaM ca / pakkhiya cAummAsiya saMvacchara uttamaDhe ya / / 19 / Aya0 adhya0 4 'gamaNAgamaNavihAre sutne vA mumiNadaMsaNe rAo / nAvAnaisaMtAre iriyAvahiyApaDikamaNaM ||Ava0adhya05,ariDunemisAmI samosario,rAyAbhigamo, aTThArassavi samaNasAhamsI,vAsudevo vaMdiukAmo bhaTTArayaM pucchati-ahaM sAha kayareNaM baMdaNaeNaM baMdAmi?,keNa pucchasi-damayaMdaNaeNaM bhAvavaMdaNaeNaM?, // 72 // AAAAAAAAAAAAZAKSZANAX For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahava Jain Aradhana Kendra zrIvicArAmRtasaMgrahe // 72 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir so bhaNati jeNa tumbhe vaMdiyA hoha, sAbhI bhaNati bhAvavaMdaNaeNaM, tAhe sacce sAhuNo bArasAvatteNaM vaMdaNaeNaM baMda, rAyANo parisaMtA TiyA, vIrao vAsudevANuvatIe vaMdai" Ava0 cU0 adhya03, 'ukAliye aNegavihaM panataM, taM0-dasaveyAliyaM kappiyAkapiya'mityAdi, kAliyaM anaMgapani aNegavihaM pannattaM, uttarajjhayaNAI dasAo kappo vabahAro nisIhaM mahAnisIhaM" ityAdi pupphacUliyAu vahIdasAo evamAiyAI caurAsI pannagasahasyAhaM bhagavao arahao usabhasAbhisya samaNassa parimANaM, majjhimagANaM jiNANaM saMkhiANi yapaSNagasahasvANi cohama payannagasahasmANi bhagavao arahao vRddha mANasAmissa, athavA jassa jattiyA sismA utpattiyAe ve iyAe kammiyAe pariNamiyAe caucihAe ubaveyA tassa taniyAI paSNagasaharamAI, patteyabuddhAvi tattiyA yeva" naMdinaM, atra vRtyekadezo yathA- 'atra dve mate, eke sUrayaH prajJApayanti idaM kila caturazItisahasrakamRSabhAdInAM tIrthakRtAM zramaNaparimANaM pradhAnamUtraviracanamamarthAn zramaNAnadhikRtya veditavyaM itarathA punaH sAmAnyazramaNAH prabhRtatarA api tasmin RSabhAdikAle AsIgnU, apare punarevaM prajJApayanti-RpabhAditIrthakRtAM jIvatAmidaM caturazItisahasrAdikaM zramaNaparimANaM, pravAhataH punarekaikasmin tIrtha bhUyAMsaH zramaNA veditavyAH tatra ye pradhAna viracanazaktisamanvitAH suprasiddhatadRSTA anyakAlikA api tIrthe vartamAnAstatrAdhikatA draSTavyAH, etadeva matAntaramupadarzayannAha yasya RSabhadevAdestIrthakRto yAvantaH ziSyAstIrthe autpattikyA 4 buddhayA upapetA AmIrana tasya tApanti prakIrNakasahasrANi abhavan pratyekabuddhA api tAvanta eva atrake vyAcakSate ihekaikasya tIrthakRtaH tIrthe'parimANAni prakIrNakAni bhavanti, tatkAriNAmaparimANatvAta, kevalamiha pratyeka vRddhaparimANapratipAdanAt anye punarevamAhu:"sAmAnyena prakIrNakaMstulyatvAna pratyekavRddhAnAmatrAbhidhAnaM natu niyogataH pratyekabuddharacitAnyeva prakIrNakAnIti" zrInaMdizyeka For Private And Personal Use Only AAAAAAAAKA 16 bandanakavicAraH // 72 // Page #75 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArAmRtasaMgrahe // 73 // KAAAAAAAAAAAAAAAAAAA&& dezaH' patra 176, epA ca sAdhumAdhvInAM vahanadIkSitAnA saMkhyA draSTathyA, na gaNadharadIkSitAnAmiti guravaH' Ava0 vRniTippa-116 paryAyanake, evaM tIrthakatAM zramaNasaMkhyAyAM dRzyamAnAyAmapi kazidAha-zrIneminAthasya sarvasaMkhyAyAM apyaSTAdazasahasrapramANA evaM zra-152 jyeSThavandanaM maNAH, nepAM ca kRSNena dvAdazAnikRtikarmakaraNAta zeSANAmapi yujyate iti, parametanmatAbhyupagame'pi kRSNakatAlambane sarvamAdhUnAM dvAdazAvartavandanaM na yauktikaM,tIrthakanakAritatvAta tIrthakadAdayazcAvyavahAriNasteSAM cAcaritaM na paravyavaharaNIyaM, tathAhi-UNahi nasthi caraNaM pavvAyito'pi bhammatI caraNA / malAvarodhiNI gvala nArabhane vANibho ciTTha ||shaa pavApiti jiNo khalu codasavvI ya jo ya atisesI / ete avvavahArI gagate icDimo nAuM ||shaa jiNo cauddamapuyI atisesI vA pabbAveti. ziSya Aha-ahaM ete azvavahArI, jahA gaNDagabhI pabbAyeMti tahA akkhaha, ke vA jiNAdIhiM pavAciyA, ato bhaNani-santhAe - muno maNa bhI sijabhaveNa puNyavidA / pshvaavio| dasa vA''uvivAgadamA aTTamavarimAI dikakha paDhamAe / sesAmuvi chasu dikvA pa bhAgadisu mA na bhave // 1 // jaM jaMmi kAle AuyaM ukosiyaM taM damahAvibhattaM dasa AuvivAgadasA bhavaMti, tAo ya dasAo dasaparimaparimANAo dasa barisasayAuso bhavaMti, pAlA kiDA maMdAbalA paNNA ya hAyaNi pavaMcA / pambhArA (taha ceva)ya mummuhI sAyaNI ya tahA ||shaa eyAo ya jahAnAmANubhAvA, paDhamadasAe ahamavarisovari navamadasamesu dikkhA,AeseNa bAgabhaTThamassa dikkhA,jamaNao ahamavarise (kirADi eNaM ca evaM ca paaMtAmu chamuvi dikkhA aNuSNAyA, pambhArAdiyAsu buddhoni kAuMnANunAtA / kemici parvacAdI buddho ukosago u jA sayarI / ahamadasAvi majjhe navamI dasamIsu ya jahaNNe ||zA ukoso da(c)NaM majjhimao | ThAi vArio sNto| jo puNa jahaSNa buddho hatthe gahio nabari ThAi / / 2 / / asAmAyAriM karito, matthANa pRthyapiyA codasapuvbINa // 73 // ABAZAAALAAAAAAAAAA For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir AvazyakI M zrIvicArA-bAyakolA jaMbu nAma piyA / tammajheNaM jaNao dikkhio ravikhaya jeNaM // 3 // majmaNati navapuSiNA" nizI0bhA011 cUyekadezaca iti mRtasaMgrahe paryAyajyeSThAdivaMdanavicAra: 16 // // 74|| 17 vandanavidhi:-navaramaya vizeSaH-'khAmami khamAsamaNo' ityAdi sarva sUtramAvazyakAdivirahitaM natpAdapatita eva bhaNati Ava0 | vR0adhya03, vaMdane satyapi dvitIyavandanamUtramutthAya kutobhaNyate?,ucyate,AvazyakacUNyAdivacanAt sarvatra tathaiva karaNamAgAMgatatvA ca,jabaNi punhA gatA, iyANi avarAdhakhAmaNA tAhe sImo punchinA pAdesu paDito kiMci avaradaMtaM khAmeukAmo bhaNati-khAmemi | khamAsamaNo! devasiyaM baikkama, bahakamo nAma atikamassa bIo avagadho, yo ya vaikamo je avasaM karaNitA jogA virAhiyA tantha bhavatini AvassiyAe gaharNa, divase bhavo, devasiyaggahaNeNa rAiyovi gahito, tAhe Ayarizro bhaNani-ahamavi khAmemi tume, pacchA eganikkhamaNaM nikakhamatI, sIso tAhe bhaNati-paDikamAmi khamAsamaNANaM devasipAe AsAyaNAe ityAdi yAvata vosirAmi, evaM puNo'vi icchAmi khamAsamaNo taheva jAva bosirAmitti" Ava0 cU0 adhya03 patra 369, iha dvitIyavaMdane niSkAmavajaH savApi vidhiH prathamavandanapadukto'sti AvaspiyAe itipadaM ca karaNamAgAnAganatyAnna bhaNyane dvitIyavandane,yaduktaM pratyAkhyAnabhAjye 'taha majjhapacakravANemu taMpicha saruggayAi vosiraha / karaNavihio na bhaNNai jaha AvamiyAi viachaMda / / 9 / / evaM khAmaittA puNo tatthaDio ceva addhAvaNayakAo evaM bhaNai-icchAmi khamAsamaNo! iccAi mavvaM mu AvassiyAvirahiyaM pAyapaDio ceva bhaNai"tti caMdanacaNAM zrIyazodevakRtAyA, evaM ca 'tatrastha evAddhavinatakAyaH punaravaM bhaNati-icchAmi khamAmamaNo hatyA-tA dArabhya yAvadromirAmIti, paramayaM vizaMpa:-pravagrahAn vahiniSkramaNarahina AvazyakIvirahinaM daMDakarAvaM paThati' yoga. zAla vRttI, AAAAAAAAAAAAAAAKAL AAAAAAAAAAA&&&&&&&&& 74 // For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ SheMahavt Jain ArachanaKendra AvazyakIvajana zrIvicArA-1kSAkaraNamAgarmANAmakaraNa ca mahadasamaMjasamApayata, nathAhi-mUre umgae uggae pare ityasya vA pomiraItyasya ca bhaNanaM paurupyakAsananimRtasaMgrahe vikRtikAdipratyAkhyAne pratyeka pramajyata, yaduktamAvazyakavRnau pratyAkhyAnasUtre 'mare uggae namukArasahiyaM paccaravAha caubbi||7|| hapi AhAraM asaNaM 4 anantha0 sahasA0 yosiraI'ti, paurumi pacasvAi uggae gare cauvihaM0 amaNaM0 anandha mahasA pacchanna | disA: sAhu0 savva0 bosirAmi' purimA cedaM matraM 'sUre uggae' ityAdi,'ekAmaNa'mityAdi cau: anna maha0 mAgA: AuM0 guru. pAri0 mahA0 saya bosiraha' 'nigvigatiyaM paJcakkhAti' ityAdi ana0 saha. levA giha ukviH paTTa pAri0 maha0 savya bosiraI' Ava0 vRttI, "namukAra pakkhAti mare uggae caubihapi AhAraM asaNaM 4" Ava: cU0, etAbati pratyAkhyAnamatrapattau cUNAM ca sAkSAllikhitvA vyAkhyAnAni santi, epu namaskArasatre vidhA'sti, ekAsananirvikRtipratyAkhyAnayodha ityAyevaMrUpazabdAkRSTatvAdAdau uggae paratipadaM labhyate, evaM sati yadi karaNavidhi parityajya ekazo'pi kriyamANAnAM sarvapratyAgthyAnAnAmante pratyekaM bosiraha itipadaM kathayiSyate nahiM Adau pratyekaM uggae sUre itipadaM nirSikatikAdakAsanasya pUrvabhaNanaM namaskArasahitasya vA niyanasUtranvaM pramajyate vikRtipratyAkhyAnoccArAdyabhAvati, tathA 'do ceva namukAre' 1 'sattegahANassa02 'paMca | cauro abhiggahiya0' nanu nirvikRtika evAkArAbhidhAnAdvikRtipramANapratyAkhyAne kuta AkArA avagamyate ?,ucyate, nirvikRtikagrahaNe vikRtiparimANasyApi saMgraho bhavati, ta eva cAkArA bhavanti, yathA ekAsanasya pauruSyAH pUrvArddhasyaiva ca sUtre'bhidhAne'pi dvayA sanakasya sApaurupyA apAsya ca pratyAkhyAnamaduSTa, apramAdavRddhisaMbhavAt , AkArA apyekAsanAdisaMbaMdhinaH eva nyAyAH, AsaBI nAdizabdayAmyAna , caturvidhAhArapATe'pi dvividhatrividhAhArapratyAkhyAnavat , nanu ghAsanAdInyabhigrahapratyAkhyAnAni neSu catvAra | KAAAAAAAAAAAAAAAAA KAKKAKARAAAAKKAKKAKRA For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArAmRtasaMgrahe ||76 // AAAAAAAAAAAAAAAAAAAAAA evAkArAH prAmuvanti, na, ekAsanAdibhistulyayogakSematvAt , anye tu manyano-evaM hi pratyAkhyAnasaMkhyA vizIyata tata ekA-Ei 17 candasanAdInyeva pratyAkhyAnAni, teSu catvAra evAkArAH prApnuvanti, azaktastu yAvatsahiSNustAvanpaurupyAdikaM pratyAkhyAti, taduparinakavidhiH granthisahitAdika"miti yogazA0 ta0 prakA0 vRttI, vAsanAdivabhigrahapratyAkhyAnatvamabhyupagamya yadi catvAraH catvAra evA-] kArAH kathyante tadA''kuMcanAdau tadbhagaH svAditi, 'paMca cauro abhiggaha' iti vacanAt , abhigrahapratyAkhyAne'dhikakaraNaM cAyukta-| miti samyagbicAryate, tathA cUNoM vRttau ca dvitIyabaMdanavidherasahagvAdisaMvAdadopo na AzaMkanIyaH, yataH Agame dravyakSetrAdIni tAni tAni bahuzrutAvagamyAni kAraNAni pratItya kvApi kvApi kamminnapyanuSThAne'nekadhA vidhirupalabhyate,tathAhi-uddesa samudde se sattAvIsaM aNuNNavaNiyAe / advaiva ya UsAsA paTThavaNa paDikamaNamAdI // 1 / / aNNe bhaNaMti-kAlagihaNe paTThavaNe ya paMca ussAsA, kA| lapaDikamaNe suyaskaMdhapariyaTTaNe ya etesu aTTa" Ava0 cU0patra 483 'thovAva'gAhA, uttarAhutto-uttarAmukhaH daMDadhArIvi vAmapAse rijutiriyadaMDadhArI puvAbhimUho ThAyati kAlaggahaNanimitnaM ca ahassAmakAliyaM kAusmaggaM kareti, anne paMcussAsiyaM kagiti" nizI0 cU0 u019 patra 224, Ava0 0 ca patra 464,'ThAgassAsati viMdU giNhai biTTho'vi pacchima kAlaM / paDiyaraha cAhi ego ego aMtaDio giNhe ||shaa jati basahissa bAhiM kAlagAhissa ThAo natthi tAhe aMto channe uddhaDio giNhA ityAdi, esa pAbhAie gacchuvaggahaTThA avavAda vihI, semA kAlA ThAgAsatI na pittavvA, Aimao vA jANiyavyaM" nizI cU0 u019 Ava0 0 ca, iti dvitIya vaMdanavidhipratyAkhyAnAdivicAra: 17 // | iha namaskAre'SaSThyakSarapramANatvaM saptaSAdhyakSarapramANatvaM cApi rUDhaM dRzyate,paramaSTapATyazvaratvamAgame dRzyate, na tu saptaSaSTyakSaranvaM, AAAAAAAAAAAAAAAAAAAA 1.76 // For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIvicArAmRtasaMgrahe ||99|1 www.kobatirth.org. Acharya Shri Kailassagarsun Gyanmandir atrAvazyakAbhiprAyeNa saptapaSThyakSarapramANamasti, navaM, tathAhi - 'tattha negamo aNegaviho, tattha AdinaMgamassa aNuSyannI, kaI ?, jahA paMca atthikAyA nicA evaM namukAro'vi na kayAi nAsI esa ke uppAienikaTu, jadA hi bharahevaehiM bucchijati tayAvi mahAvidehe avucchibho" Ava0 0 mo puNa namukAro kati padAni cha vA dasa vA tantha chappayANi namo arahaMtANaM namo siddhANaM namo AyariyANaM namo uvajjhAyANaM namo savyamAhaNaM ete chappayA, imANi dasa padANi namo arahaMtANaM namo siddhANaM evaM dasa" Ava0 0, tathA namaskAra niyukta 'arihaMtanamokArI jIvaM moeDa bhavamahassAo' ityAdikA namaskAramAhAtmyapratipAdikA ekaviMzatirgAthAH santi paraM tAmAM madhyAdekA'pi namaskArAvayavatayA navazA (vyAkhyA) sAkSAt proktA na dRzyate, tathA''vazyakasUtraniryukticUNyAMdiSu loga iti padaM ca na dRzyate, ana AvazyakAbhiprAyeNa niyuktirUpatvena 'emo paMce' tyAdigAthApi namaskArasaMbandhinI kathaM syAt ? nana AvazyakAbhiprAyeNa mamapalyyakSaratvaM namaskArasyetivacanaM yuktiriktaM, grAmo nAsti kutaH sImeti nyAyAt natu namaskAraniryuktisthA 'emo paMce'tyAdigAthA namaskArAnte paThyate mAhAtmya prakAzikA zubhapraNidhAnahetuzceyamiti kRtvA, evaM cenadA dvitryAdisaMkhyA api namaskAraniryuktisthAH kiM na paThyaMte namaskAra mAhAtmyaprakAzanA vizeSAt tathA zubhapraNidhAnahetutvAt namo titthassa namo caDavImAe titthayarANaM usa bhAimahAvIrapajavasANANaM, titthayare bhagavaMte, ityAdInyapi yathAvasaraM namaskArAMte kiM na paThyate, aparaM ca AvazyakAdazeSu havai hoi iti pAThadvayamapi dRzyate tathopAMgacchedagranthakarmagranthAdyanekAgamAnuyogasUtradhAraiH zrImalayagiribhirAvazyakaM vivRNadbhiH 'arahaMtana mukAro' ityAdikA 'eso paMce' tiparyantAH paD gAthA: 'havAi maMgala' miti pAThata eva likhitAH santi, chandobhaMga evamiti ca nApodhaM yata Agame navAkSakapadAnAM chaMdasAM bahUnAmapi dRzyamAnatvAt, For Private And Personal Use Only 18 nama skArAsaravicAra: // 77 // Page #80 -------------------------------------------------------------------------- ________________ zrIvicArA- mRtasaMgrahe // 78 // KAMAALAAAAAAAAAAMAAREE .. .... tathAhi-jahA damamsa puphamu bhamaro aaviiyhrsN|' ahaM ca bhogarAyamma, cami aMdhagavahiNo' 'jahA se kaMboyANa,Ainne kathae / 18 nama skaaraakssrsiyaa| Ase javeNa pavare, evaM havai bahusmue // ekAdazonarAdhyayane navAkSaratatpadaparyantAH 14 gAvAH mantIti,tathA namaskArasya vicAra: saptaSaSThayakSaranyapramANaba mUlamatraniyuktibhApyacUrNivRttiTippanakAdiSu kApi nirdiSTaM na dRzyate na yate ca, aSTaSaSTivarNapramANatvaM mahAnizIthAdiSu spaSTameva, tathAhi-taheva tadanthANugamiyaM ikArasapayaparicchinnaM tiAlAvagaM tinIsakkharaparimANaM eso paMcanamakAro,sabbapAvapaNAsaNo / maMgalANaM ca savvesi,padama havai maMgalamiya cUlani ahijaMtI"ti mahAni,tathA 'eyaM tu jaM paMcamaMgalamahAmuyaskaMdhassa bakkhANaM taM mahayA padheNa arthatagamapaJjavehi suttasma ya pihubhyAI nijjatibhAsaNIsu, izrI ya vardhateNaM kAla-19 samaeNaM mahaddhipatte payANusArI vayarasAmI nAma puvvadasaMgamuyahare samuppanne neNamo paMcamaMgalamuyakabaMdhamma uddhAge mUlamutnamma majjhera lihio" iti mahAni0,tathA navakArapaMjikAsiddhacakrAdau paMcapayANaM paNatIma vA calAivaNa tetIsaM / evaM imo samappati phuDamaksvara adusaDIe // 1 // tathA aSTamakAiyAM AmeyAdividigvyavasthitaSu dalepa calApAdacatuSka eso paMca namukAro 3 padama ra havA maMgalamiti dhyAyeta, tathA bRhannamaskAraphale 'mana paNa matta satna ya navavarayamANa payaDapaMcapayaM / tinIsakkhara mUlaM| | samaraha navakAravaramaMnaM / / / / ityAyanakAni sthAnAni aSTapaSTivAnmakanamagkAradarzakAni, tathA bhagapalyA Adau namaskArapadAnyevaM| dRzyante. tathA 'namo arihaMtANaM namo siddhANaM namo AyariyANaM namo uvajjhAyANaM namo sambasAraNaM, namo baMbhIe libIe, kacinamo loe sambasAhaNaM pATha iti tadattiH, ihAvazyakagaNoM paMcaviMzatikhayastriMzadvA varNA namaskAre dRzyante,bhagavatyAdimaMgalasthAne // 78 // sArvatrikapAThAmiprAyeNa tu paMcaviMzana mahAnizIthAdiSu aSTapaTiriti, paramaneSvanyevapi aMdhee saptaparivarNapramANatvaM na dRzyate, ato For Private And Personal use only Page #81 -------------------------------------------------------------------------- ________________ ShriMahinyaJain.radhanaKendra Acharyn Shri Kusagas Gyanmand zrIvicArAmRtasaMgrahe // 79 // AAAAAAAAAAAAAAAAAAA mahAnizIthAgamaM ye na pratipadyate teSAmabhiprAyeNa namaskAra 'eso paMce'tyAdicalikA na siddhAntIkA. tanazca namaskAra hoha maMgala 19 paupace hAmiti pAThaH siddhAntokta ityabhyupagamo yuktirikta iti namaskAravicAraH 18 // bhojana19 pauSadhe bhojana-posahocavAso caubiho-sarIrasakkAraposaho dese savve ya, dese amugaM bahANAdina kareti.mabbe hANamahaNava-S | vicAra nagavilevaNa puSphagaMdhANaM vatthAbharaNANa ya paricAto,abbAvAraposaho nAma dese samve ya,dese amugaM vAcAraNa karemitti,sabbe vavahArasavAhalasagaDapaDaparikammamAiyA na kIraMti, vaMbhacera 2 divase divArati vA ikarmi yA do pA, sathye ahora bhayArI,AhAre 2 dase | amugA vigaI AyaMbila vA ikasi vA do yA sambe caubihA AhArAI ahorataM, jo desaNa pomahaM karai so sAmAiyaM kareti cA navA, jo saccaposaha kareti so niyamAtkaroti iharA vaMcijati' A00, sAmAyikA viruddhAhArAdidezapauSadhe sAmAyika karoti, nApare, AhAraposaho khalu sarIrasakAraposaho ceva / baMbhavvAbAresu ya taiyaM sikvAvayaM nAma // 1 // dese sayve ya tahA iSiko ittha hoha naaycyo| sAmAie vibhAsA dese iyaraMmi niyameNa // 2 // " zrAvakamajJaptI,tathA yogazAce 'catuSpavyI caturthAdI'ti zlokavRttI zrIhemasariH khopajJAyAM-"dvividhaM hi pauSadhavataM-dezataH sarvatazca. tatrAhAre pauSadho dezato vivakSitavikRterAcAmlasya yA sakRdeva| dvireca vA bhojanamiti, sarvatastu caturvidhasyApyAhArasthAhorAtraM yAvat pratyAkhyAna"mityAdi, tathA paupadha-puSTiM kuzaladharmANAM dhace yadAhAratyAgAdikamanuSTAnaM tat paupacaM tenopavasanaM-avasthAnamahorAtraM yAvaditi pauSadhopavAsa iti, athavA pauSadha-parvadinamaSTamyAdi | tatropavAsa:-abhaktArthaH pauSadhopavAsa iti, iyaM vyutpattireva, pravRttistvasya zabdasya AhArazarIrasatkArAbrahmacarya vyApAraparivarjaneviti" samavA0, AhArAdiparivarjanaM cAvazyakacUAdiSu dezasarvabhedena dvidhA sAkSAdevoktamasti, dezasarvavizeSata AhArAdicatu- // 79 // NAAMKAKKAA AKAKKKAKAKK For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir 19 pauSadhe zrIvicArA- mRtasaMgrahe // 8 // bhojana vicAra: AAABAAAAAAAAAAAAAAAAA padAnAmekadvayAdisaMyogajA azItirbhaGgA bhavanti, teSAM madhye sAMprataM kepi zrAvakaiH spaSTamasvIkriyamANA api ekAdazavratarUpA eva, AgamaprAmANyAt , tathA pauSadhavratAdhikAre 'taM sattio karijA tabo u jo vanio samaNadhamme / desAbagAsieNa va jutto sAmAieNaM vA // 1 // Ava00,zramaNadharme caivaM tapo varNitaM pUrvamatraiva granthe-sAhuNA ya kira ciMteyavaM-chammAsakhavaNaM jAva karemi, na karijA, egadivaseNa UNagaM kareu, jAya mAsa paMca 54321 addhamAso cautthaM AyaMbilaM evaM egahANaM ikAsaNaM purimaI nivvIyaM paurumI namukkAroti, ajataNagAu kira kallaM jogavaDI kAyavvA, evaM bIriyAyAro na virAhiyo bhavara, aNNe bhaNaMti, hAevaM ciMteyavyaM-kiMmae paJcakvAyavyaM?, jadi AvasyagamAiyANaM jogANaM sakketi saMtharaNaM kAuM to ambhattaTuM.[asati asatito purimahAyaMbilegahANe, amaktito nibIya, asakiMto porasimAivibhAsA" kAyotsargani00, yadvA dasavihe samaNadhamme ityatra | navo duviho-bajjho abhaMtage ya, jahA dasaveyAlie' Ava0 cU0, tathA 'jadi desao AhAraposahio bhattapANassa gurumaki vayaM pArAvinA AvammaI karitA iriyAsamiie gaMtuM gharaM IriyAvahiyaM paDikamaha AgamaNAloyaNaM karei ceie baMdei,to saMDAsayaM pamajittA pAuMchaNa nimIyaha, bhAyaNaM pamajai, jahocie ya bhoyaNe paribesie paMcamaMgalamuccArei,paJcakkhANaM,to bayaNaM pamajicA asuramuraM acavaca aduyamavilaMbiyaM aparisADi maNavayaNakAyajuto bhuMjaha sAhubdha uvauttI, jAyAmAyAe bhucA phAsuyajaleNa muhasuddhi kAuM navakArasaraNeNa uhAi, deve baMdai, baMdaNayaM dAuM saMvaraNaM kAUNa puNo'pi posahasAlAe gaMtuM sajjhAyaMto ciTThaI" zrAvakapratikramaNacaNI zrIvijayasiMhAcAyakRtAyAM, paMcAzakAdivAyanekeSu grantheSu pauSadhadaividhyamasti, tathA pauSadhoccAraNadaMDake sabao iti padAni dezApekSANi 'paDhame bhaMte! mahacae ambhuDiomisabAo pANAibAyAo' ityAdivata, anyathA vyavacchedyAbhAve tantra AAAAKARAAKASALAMA&&&& // 8 // For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIvicArAmRtasaMgrahe // 81 // AAAAARA www.kobatirth.org Acharya Shri Kailasagarsun Gyanmandir yogAbhAvaprasaMgAt, tathA bhagavatyAdau tuMgikAnagarI zrAvakavarNakAdau 'paDiputraM posahaM saMmaM aNupAlemANA' sUtraM 'paDinaM posa AhArAdibhedAccaturvidhamapi vRttiH, atrApi paripUrNazabdo'parapauSadhamedaM sAkSAdAkSipati, 'je bhikkhU asaNAdI dijA gihi ahava anatinthANaM / so ANA aNavanthaM micchata virAhaNaM pAve ||1|| je bhikkhu basthAI dijA gihi akSaya aNNatitthANaM / paDihAriyaM ca tesiM paDicchae ANamAINi ||2|| savevi khalu gihatthA parappavAdI ya desavirayA ya / paDisiddhadANakaraNe samaNe paralokaMkhimi ||3|| junamANamamIle kaDasAmaio uhoi samaNa iva / tasmana junamadANaM codaga! guNa kAraNaM tattha ||4|| kAmI sagharaMgaNao dhUlapannAsu hoti dAsu / chedaNabhedaNakaraNe uddikarDapi so bhuMje // 5 // tti, kaDamAmAiovi so madhyavirao na labbhati, kiMcA nyat- 'kAmI' gAhA, paMca vimayA kAmeiti kAmI, saha gRheNa sagRhaH aGganA-bI saha aMganayA sAMganaH dhUlapatinA-desaviratitti vRttaM bhavati, sAhUNaM madhyaviratI vRkSAdicchedane pRthivyAdibhedane ca pravRttaH sAmAyikabhAvAdanyatra, jaM ca uddikaDaM taM kaDasAmAi yaovi bhuMjati, evaM mo savyavirato na bhavati eteNa kAraNeNa tamsa na kappati dAuM" ni0 bhA0 0 u0 15, azanAdivatrAdidAnaniSedhayAnantaraM nodaka prasaMgApohAya kAmItyAdigAthoktAni kranamAmAyika gRhItyAdivizeSaNAni hetukhatrANi tena ukirDapi so guMje ityatra vastrAzanAdInAM grahaNaM syAt sarveSAmapi uddiSTakatAnAM taM sattiu karijA' ityAdi Ava0 pR0, ato dezapauSadhe sAmAyikabhAve'pi yathoktavidhinA bhojanamAgamAnumatameva dRzyate // iti pauSadhe bhojana vicAraH 19 // 20 aparvapoSadhaH nanu 'cAudasamuddipuSNimAmiNIsu paDipuNNaM pomahaM' ityAdyAvazyakacUrNadazA divacanAt aSTamyAdiparvakheva pauSadhaH kAryoM, na zepadivasedhviti, nAya mekAntaH subAhUyAdibhirdazabhiH zrAvakaH parNAnyadine'pi kRtatvAt tathAhi 'tate NaM se subAhuka : For Private And Personal Use Only 19 pauSadhabhojanaM // 81 // Page #84 -------------------------------------------------------------------------- ________________ zrAvicArA- mAre aNNadA kadAi cAuddasaTTamuddipuNNimAsiNIsu jeNeya posahasAlA teNava uvAgacchati 2 posahasAla pamajati 2 uccAraNapAgavaNabhU 20 paryAmRtasaMgrahe npadina // 82 // hAmi paDi0 dabbhasaMthAraM saMtharati 2 dabbhasaMthAraM duruhati 2 aTThamabhacaM pagiNhati 2 posahamAlAe posahie aTThamabhattie posaha paDijA paupadhaH garamANe viharati' vipAkAMgadvitIyazrutaskaMdhe'dhyaya01,na ca 'aNAgayamatikana miti prakAreNaiSAM pauSadhatrayaM samarthanIya,sUtravRzyAdiSu prakApi tathAsamarthanasthAnupalaMbhAt , kiMca yadi-parcAnyadine pauSadhakaraNamavidhireva syAt , tadA'bhayakumArazrIvijayAdInAM tatra kAryo tpattI kathaM nAmeSTasiddhirbabhUva ?, yato'vidhikaraNe hi pratyuta pratyapAya eva saMbhAvyate,yathA'kAlasvAdhyAyakaraNa iti,na cAtrAbhayaku|mArAdyadhikAre paupadhazabdo'bhigrahamAtravAcIti vAcyaM, darbhasaMstArAdipauSadhavidhestatra nirvizeSa bhaNanAt , tathAhi evaM saMpeheije. va posahasAlA teNeva uvAgacchati 2 posahasAla pamaati 2 uccArapAsavaNabhUmi pama jati 2 dabbhasaMthArayaM durUhaha 2 aTThamabhanaM pagiNhati 2 posahasAlAe pomahie bhayArI jAva pukhyasaMgaiyaM devaM maNasi karemANe ciitae NaM tamma abhayakumAramsa aTThamabhane pariNamamANe puSvasaMgahayassa devassa AsaNaM calaI" prathamajJAte, "maMtIhiMvi sA besamaNapaDimA pagatisamamgehiM abhisittA,sevijae ga-1 ovayAgNa, sirivijaovi dambhasaMthArovago sattaranaM paricattAraMpariggahobhayArI saMbimgo posaha pAleDa, sacame ya divase samaMtao mehA pAumbhUyA salilabhAragayA pavaNavegapabitharamANA vijjuoviyapAsA bhayajaNaNA niragajiyasmaNA, tato majjha-1 bahakAle pahayA maddeNa pAsAyaM vesamaNapaDimaM ca SaNayaMtI iMdAsI paDiyA, rAyA ahinaMdio pagaIhiM, namo arihaMtANaMti bhaNiuM| hA niggao posahasAlAuni, divo ya tuDeNa parijaNaNa" vasudavahiMDau,atra ca zrIvijayasenena saptame'hi prAtaragRhItapauSadhena pUrvadi-II 1182 // PAnagrahItapaupadhenaiva pUrvadinagRhItaH pauSadho madhyAhna pAritaH ityapi vacanaM na yauktika,yataH pUrvadina gRhItapauSadhasya madhyAhne pAraNaM na l AAAAAAAAAAAAAAAA WAAAAAAAAaaaaaaaaaa For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArAmRtasaMgrahe // 83 // 21AcaraNAprAmANya KAA KAKARRAANAAKANKAKAT dRzyate iti, 'sabbesu kAlapabbesu pasattho jiNamae tahA joggI / ahamipannaramImuM niyameNa havija posahio / / 1 / / Ava 0 ihopalakSaNatvAcaturdazyapi zeyA, yata Agame pauSadhAlApakAcaturdazIrahitAH prAyo na dRzyante, atra gAthAyAmeSa parvamu niyamena | pauSadhAbhidhAnAt zeSadivaseSvaniyamena pauSadhagrahaNamAyAtIti dRzyate iti parvAnyadivaseSvapi pauSadhagrahaNavicAraH 20 // 21AcaraNAprAmANya-daha gaccha bhedana kAdhana sAmAcAryaH,parasparaM kAzcit 2 minA upalabhyante tA api nApramANaM, AcaraNAlakSaNopetatvAna,yaduktaM "asaDheNa samAipaNaM jaM katthaha kAraNe asAvajaM / na nivAriyamabhehi ya bhumnnumymeymaai||shaa"ashtthn-raagdvessrhiten kAlikAcAryAdivat pramANasthana satA samAcIrNa-AcaritaM yadbhAdrapadacaturthIparyuSaNAvat kutracit-dravyakSetrakAlAdau kAraNe-puTAlaMbane asAvayaM-prakRtyA mUlottaraguNArAdhanayorayAdhakaM na ca-naiva nivAritamanyaistathAvidhaireva tankAlavartibhigItArtha H api tu bahu-- | yathA bhavatyevamanumatametadAcIrNamucyate" kalpavRttau u03 khaMDe 3 patra 13 'asthi NaM ca samaNAvi niggaMthA kaMkhAmohaNije kammaM beiMti ?,haMtA asthi,kahanaM bhaMte ! samaNA niggaMthA kaMkhAmohaNijaM kammaM veiMti?,go0 tehiM tehiM nANaMtarehiM dasaNaMtarehiM caritaMtarehiM liMgatarahiM pavayaNaMtarahiM kappatarehiM maggaMtarehiM mayaMtarehiM bhaMgaMtarehiM nayaMtarehiM niyamanarehi pamANatarehiM saMkiyA kaMkhiyA vicigicchiyA meyasamAvanA,evaM samaNA niggaMthA kaMkhAmohaNizaM kammaM veiMti" vRtyekadezo yathA-tathA pravacanamadhIte vetti vA prAvacana:-kAlApakSayA bavAgamaH purupastatra ekaH prAvacanika evaM kurute anyastvevamiti, samAdhizveha cAritramohanIyakSayopazamavizeSeNa utsargA pavAdAdibhAvitatvena ca prAvacanikAnAM vicitrA pravRttiriti nAsau sarvathApi pramANaM, AgamAviruddhaprapareva pramANatvAditi, tathA BlmArgaH-purvapuruSakramAgatA sAmAcArI, tatra keSAMcit dvizcaityabaMdanAnekavidhakAyotsargakaraNAdikA''vazyakasAmAcArI, tadanyeSAM tu na|S AAAAAAAAAAAAAAAAAAAKI 183 // For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA- mRtasaMgrahe 84 // 21 AcaraNAprAmANyaM SABKAAAAAAAAAAAAAAAAA tatheti kimatra taccamiti, samAdhizca gItArthAzaThapravartitA'sau sarvApi na viruddhA, AcaritalakSaNopetatvAd , AcaritalakSaNaM cedaM'asaTeNa mamAiNNaM jaM katthai keNaI asAvA'mityAdi bhaga0 zata. 1 u03 pa033 / jo jaM AvaNNo tavaM cheda vA taM vA taM dAuM cakavAlasAmAyArI kaheyacyA. kiM kAraNaM ?, avagItamutadharANaM codijaMtANa mA hu aciyattaM / merAsu ta patteyaM mA saMkhaDa puvakaraNeNaM / / 1 / / je gItasthA bahussuyA gaNiNo vAyagA vA tesi mA paDicodajaMtANaM aciyattaM hohitti,aNNesiM gacchANaM patteyaM 2 kAovi mAmAyArIo aNNArimAo nAhe puNyabhAseNaM ne sAmAyAri karitANaM mA paDicodiyANaM asaMbaDa hoA teNa appaNijiyA merA kadhijati" kalpabhAyaNI pa0 133, jahiyasaM uvahAtino taddivasaM kemici abhaTTho bhavati phesiMci AyaMbilaM kemici | nibIya kemicivi na kiMci, jassa yA jaM AyariyaparaMparAgayaM chahamAdiyaM karAviti, maMDalisaMbhogaDA satta AyaMbile kArA|viati nibittie vA jasma yA jaM paraMparAgaya" nizI0 cU0 u011,"AcAryaparamparAta idAnImapi tathA'dhigamo bhavati, na cAcAyaparamparA na pramANaM, aviparItArthavyAkhyAtatvena tasyAH prAmANyasthApAkartumazakyatvAt , apica-bhavadarzanamapi kimAgamamUlamanAgamamUlaM vA?, yadyAgamamalaM tahiM kathamAcAryaparaMparA na pramANaM, AcAryaparamparAmantareNAgamArthasthAvabomazakyatvAt , athAnAgamamRlaM tarhi apramANamunmattakaviracitadarzanavata" nandivRttI, nanu yadyAcAyaparamparAgatA mAmAcArI pramANIkriyate tadA pArzvasthayathAchaMdAdipravanitA'pi kammAna pramANam ,ucyane, AcaraNAlakSagAbhAvAta, tadabhAvavAzuddhapiNDAdigrahaNAdInAM mAkSArasAvacatvAta kepAMcita na ca mA pramANamazaThanyAsaMbhavAna,nathAdi-Agame aSTamyAdau caityAvandane prAyazcittamiti bhAvArtha sati zatapadyAM caturdaze |vicAre mAdhanAM parvamveva caityavandanamiti 1, lalitavimtarAdau kAyonmagacatuSTayAdiprakAreNAvazyakacaryAdau varddhamAnastutyaji AAAAAAAAAAAAAAAAAAAA // 8 // For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shin Mahathin Aradhana Kendra Acharya Shri Kasagar Gyanmandi 25AcaraNAprAmANya zrIvicArA-yA vAtazAntistavAdibhizva caityavandanavidhidarzane'pi paJcadaze vicAra Agame yatInAM stutitrayeNava caityavandanoketi 2 AvazyakacU-1 mRtasaMgrahe // 85 // yAdAvIpagrahikarajoharaNAdIni sAkSAduktAnyupalabhya AbakANAM paMcavidhAbhigamena pravezadarzanAviMzatitamavicAre kRtasAmAyika pauSadhAnAM vastrAMcalenaiva pramArjanamiti 3 AvazyakaNyAdI kRSNAdivaMdanAdhikAre mugyAnaMtakavastrAMcalayonAmagrAhamanamidhAne tulye biMzatitame vicAre atra mukhapotipratyupekSaNasyAbhAvAt kRSNo vakhAMcalenaiva vaMdana kunavAniti, atraiva vicAre pradezivaruNaradhamaMDharAdInAmaMcalagrahaNe kApyAgame sAkSAdadRzyamAne'pi tahaNaviSayA bahavo'badhAraNaprayogAH santi 4 sUtrakadaMgavRttiAvazyakavRttidvitIyavaravarikATippanamA rimaMtrakalpAdiSu tadupalaMbhe'pi aSTatriMzattamavicAra kalyANakAnyAgame tAvanna vidhiyAde nApi caritAnuvAde na vA kApi razyante iti 5, Agame anavasthitAticArasya tatkSaNapAraNe yathAkathaMcitakaraNarUpanyopadaMze'pi ekoncnvaagi| ziname anavasthitasAmAyikasya niSedhAt tara dvisamdhyameva vidheyamiti 6 padapahitame vicAre sAdhanA parvasu bhojanAnujAyai zrAvakAjANAmAvazyakacUAyuktaM dezabhojanaM dRSTAntIkRtaM,patriMzattame vicAre kathaM cAturmAsikapAkSikeNa zrAvakANAM paupadhabhojananiSedha uktaH |7 Agame kApi pAkSikasya paJcadazyAM sAkSAdanupalammepi dvAdazAdhikazatasaMkhyavicAre kathaM cAturmAsikapAkSike na caturdazyAmiti ?, ucyate, Agame pazcadazyAmeva tayorbhaNanAditi, jItavyavahAreNa pUrvAcAryAcaraNAyAH pramANitatvAjinAjJAnta tatve'pi ekonarazatavicAre kathaM pUrvAcAryANAmAcaraNA na manyante ?,satAM sA jinAjJeva pramANamiti ityAdIni bahani kAnyapi svarUpato'pyAgame'varta-| mAnAni kAnyapi cArazyamAnAvadhAraNAni AgamapUrvabahuzrutAcaraNocchedakAni bahudhA sarvapUrvAcAryaparibhavakArINi zatapadyAdiSu nabI-1 RInakalpitAtmamatasthApanAya prayuktAni dRzyante,ata epAM vacanAnAM yo baktA sa pUrvAparAsamIkSyabhApI,samyag azAte sati cAvadhAra-IS MARAAAAAAAAAAAAKAMABE AAAAAAAAAAAIIMKAKKAKAR // 8 // For Private And Personal use only Page #88 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA-bANabhASI kathaM nAmAzaTa ucyate, yaduktaM-"AlaeNaM vihAreNaM, ThANAcakamaNeNa y| sakA muvihiA nAuM, bhAsAveNaieNa ya AcaramRtasaMgrahe Alayo-vasatiH pramArjitAdilakSaNaH athavA strIpazupaMDakavivarjita iti tenAlayena, nAguNavata evaM khalyAlayo bhavati, vihAro bANAprAmANya // 8 // mAsakalpAdimtena vihAreNa sthAna-UrdhvasthAnaM caMkramaNa-gamanaM sthAnaM ca caMkramaNaM cetyekavadbhAvaH tena ca,aviruddhadezakAyotsargakaraNena | yugamAtrAvanIpralokanapurAsarAdrutagamanena cetyarthaH zakyaH suvahito jJAtuM, bhApAcanayikena ca vinaya eka painayika samAlocya bhASaNena AcAryAdivinayakaraNena ceti bhAvanA, naitAnyevaMbhUtAni prAyazo'suvihitAnAM bhavantIti Ava0 vRttau0 adhy03| tathA rAnikaparibhApI AcAryAdipUrvapuruSaparibhavakArI, ma cAtmAnamanyAMcAsamAdhau yojayatyeva 5 sthavirA-AcAryAdiguravaH tAnAcA|radopeNa zIladIpeNa ca jAnAdimiyopahantItyevaMzIlaH sa eva ceti sthaviropaghAtI 'amikkhaM ohAraitta'ti abhIkSNamavadhArayitA zaMkinasyApyarthamba niHzaMkitaspeva evamevAyamityevaM vaktA 11" samavAyavRttI, amamAdhisthAnakeSu 'abahumsuedi je keha, suraNaM pavikanthaI / majjhAyavAdaM badati, mahAmoha pakubdhatI // 1 // abahuzrutazca yaH kazcit thutena pravikanyate-AtmAnaM zlAghate, zrutavAnahamanuyogadharohamityevaM, athavA kasmiMzritya tvamanuyogAcAryoM vAcako veti pRcchati pratibhaNati-Ama, svAdhyAyavAdaM vadati-vizu| ddhapAThako'hamityAdikaM ca, ga mahAmoha zrutAlAbhahetuM prakarotIli" ayoviMzatitamamama0 pRttI, atastena tajAtIyenAnyena vA prava-| |titA sAmAcAryakApyAcaraNAtvena na paTate azaThAcIrNatvAsaMbhavAt , pUrvapUrvataraiH pAvAtyaiva gItArtharAgamahadayavedibhisteSu svopajJa| andhepu parvakramAyAtasAmAcArIprAmANyadarzanena tadugchadakapuruSaparipatasAmAcAryAH prAmANyanirAkaraNAta, zrIhemavaripramukhadhIsaMghena // 86 // navInakalpamyAgrahamaparityajatAM pUrNamataprapamAnAM nirvipayakaraNAca, na ca tathAkaraNe tasya saMghasyAnAgamikatvaM, yaduktaM-"pariNAmiya MAAAAAAKAAAAAAAAAZA& KALAXRAZARAKATEAREKA? For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA lAyuddhINa upayeo hoi mamaNasaMdhI u| kaniyakArI suparicchiyakAggo saMgho |shaa suSTu dezakAlapuruSyaucityaMna zrutavalena parI-bApara mRtasaMgrahe kSina suparIkSitaM tamya kAraka: saMgho, na yathAkathaMcanakArakaH, kiha suparicchiyakArI?-ikasi do viniyApi pemavie na nivigva- NAprAmANyaM // 87|| vae mahamA, ko jANai nAgato veNa?,evaM dvau zrIna vArAna mAnupe preSite'pi tamanAgacchantaM sahasA saMgho na nikSipati-na saMghabAhya karoti,kena kAraNena?-nAga paribhavaNaM nAgaddhati jara tato unijhnnaa| AuTTe vavahAro evaM suviNicchakArI uzAparibhavena nAganIti zAnvA tasminnanAgani nataH saMpana nigrahaNA-niSkAzanaM kartavyam , tamminnAvRtte vyavahAro dAtavyaH, evaM subinizcidAnakArI, yastu bhIto nAganchanaM pratIdaM vaktavyam-AmAmo vIsAso sIyagharasamo ya hoi mA bhAhi / ammApiIsamANo saMgho saraNaM nu vAsabami ||shaa vyava0 bhAgyavRttI patra 343 u0 3.nanvekasminneva gache yA kAcita sAmAcArI dRzyane sA kathaM vahumatA sthAna ?, ucyate, anyaganchIyA yadyapi tAM nAcaganti tathApyamAThAcINAcaraNeyaM pramANabhRneti tAM manyanne ityavaM mApi bahumatA, paraM pUrvAcAryaparaMparAgatasAmAcArImamucchedakaiH prayanitA yA sAmAcArI tasyAM kasyApyAgamarahasyAbhijJasya nAyaM pratyayaH saMbhAvyate yat iyaM AcaraNAlakSaNopetA pramANamiti azaThAcIrNasAmAcArIprAmANyavicAra: 21 // 2 mahAnizIthaprAmANyaMH- mahAnizIthasya yadi prAmANyaM svIkriyate tadA tadabhiprAyeNaiva prAyazcittaM kiMna pradIyate ?,ucyane,adhunA mandamaH maJcaH kalpavyavahAranizIthamahAnizIthAdInAmekatarasyApi granthasyAbhiprAyeNaiva prAyazcittAni yathAvatoDhuM na zakyante,ataH marvagaDeSu jItavyavahAreNa prAyazcinAnyanucaranto dRzyante,nathA nanu nizIthAdibhiHmahAsya kathaM na virodho? yataH ekasminnevAparAdhe nihazIthAdInAmabhiprAyeNAnyata prAyazinaM mahAnizIthAbhiprAyeNa vaparamevopapadyate,tayozca mahadantaraM dRzyate,atrocyate, etadbhanthAnAM pUrvApa- // 87 // KARNAKAAMKAAMKAKARKAA AKAKKAAAAAAAAAAAAAAAZ For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArAmRtasaMgrahe // 88 // 22mahAnizIthaprAmANya KAAAAAAAAAAAAAAAAAAAAI rasUtrAbhiprAye parijJAte sati virodhagaMdho'pi nopalabhyate, tathAhi-ahavA muttanibaMdho oho antho ya hoi vvhaaro| avisamuttiva | oho jo u viseso sa vitthAro ||1|| nizItha bhA0 u020 patra 331 nRta, iha nizIthe rAtramAtrabaddhaM oghaH yathAvivakSitasUtre taduktAparAdhe mAsaguru, zeSazcArthavibhAgo yathA prathamapauruSyAM vivakSitAparAdhe mulaM dvitIyAyAM chedaH tRtIyAyAM paDguruH catuthyA catuguruH paJcamyAM mAsaguru:, evaM ceva savvamuttesu jo aNuvAI attho sovi savvo vibhAgo, athavA dravyAdipuruSaravizeSitaH sa oghaH, dravyAdiviziSTaM punaH sarva vistAraH, oheNinthaM santhANa saTThANa vibhAgao ya vidhaage| caraNavimuddhinimittaM pachi supu. risajAte ya ||shaa tatra oghaniSpannaM svasthAnaM yat sUtre nibaddhaM prAyazvinaM pratisUtra ca karaNakAraNAnumatirUpA sAtijaNAe ya, etAni |trINyapi prAyazcittAnyoghopanibaddhAni, etAu paraM jaM vibhAgeNa daMsijati munamuiyaM savvaM vitthAge, eyapi bahupiI vabhento jattha jantha mutsaniyAo sovi oho, sesaM visthAro, taM ohavibhAgapacchittaM paDisevaNApagAra jANittA AyariyAdipurimavisemaM ca jANinA mAliNNavisohiniminaM ca diti, muttabhaNiyA anthabhaNiyA vA je abarAhapadA te samvevANijA.esa nicchiyanthA nizIthanarNiparthaH, evaM mAsiyaM sevittA utcarieguttarabuddIe duticaujAvapAraMciyaM pAvaiti maNNAmi-kiM cAhaM maNNe tahatti-teNa pagAreNa mAsiyaM paDisevitA miNNamAsAdo hihAhutti parihANI bhavati jAvapaNagaMti, ahavA pAraMciyAo hiTThAhuttI parihANI jAba paNagaMti, tathA mAsAsahaajjhavasANaTThANA taDieNa mAse paDisavie apaliuMciuM AloemANamsa maTThANaMti-mAsaM theva diti, aha Aloei paliuMciuMdumAsAdiyANa je aruhA ajjhavasANaTThANA taTTieNa mAso paDisevio to ittha dumAsatimAse hi vi sujjhihiitti tAhe jiNA-18 mupapavahAriNo yA gurupaeseNa ahigaMpi diti pacchitaM' nizI0 0 u0 20 'sacine lahagAdI abhiyagamaNami aduhiM mpry| AKANT TANAAKAAAAAAAAAAA 1188 // For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir 28 upadhA navicAraH | mahAnizItha prAmANya ca dhIvinArA- sinhAmIsecudae mAsAdI dahiM carimaMtu // 2 // nizI bhApIThe, ejeNaM bhikSu sutAipameNaM kAlAikame AvAsa kuvIjA mRtasaMgrahe tasmaNaM kAraNigamsa micchuphAI goyamA ! pAyaryA upadisijA, je aNaM akAraNigA temi tu paMjahAjogaM caunthAi upaesejA"| // 89|| mahAni0pa0 2.1 kiM bahuNA? jAvaTyAI rimAlaciiyaMdaNAda o pAyacchittahANAI pannattAI nAvaiyaM ca NaM puNo viseseNaM goyamA | asaMkhejahA paMna vijani" mahAni patra 210 ityApanekatrANi, kiyanti niyante?, ata epAM granthAnAmabhiprAyeNa ekasminnanyapirAdhe mizpAdakatabhinnAdipArAMcitAle prAyazcitraM tanpada vibhAgApekSayA dRzyane, satre tu ekameva nibaddhamasti, aparaM ca-aviya hu| suna bhaNiya, gura pimamaMni mA bhaNaha, mune| evaM-saMgavaDa, na mo heU attA jeNAliya yA // 1 // " vyava0 pIThe nizIthe ca u0 20, nanvatra grantha kecanApyarthA yathA dRzyante na tathA'nveSa, kimatra tattvaM, ucyate, tanavaM viziSTajJAnavanta eva vidanti, itare nabhirNayasya katamazakyatvAna, dRzyate caivamanyatrApi yathA-vyAkhyAprajJaptyAM caturazItipadasahakhANi padAgreNa-padaparimANena, iha | KAca yatrArthIpalabdhistanpadaM, matAntareNa tu aSTAdazapadasahasraparimANatvAdAcArasya, etadviguNatvAccheSAMgAnAM vyAkhyAprajJaserdvilakSI 11 aSTAzItisahasrANAM padAnAM bhavati" iti sama. vRttI, iha zItalajinasya vyazInirgaNA gaNadharAca uktAH, Avazyaka tvekAzIti riti matAntaramidaM sama-vR0, tathA kalpacUNA AvazyakacUNAM ca samavasaraNAdhikAre zramaNA nipIdanti zramaNyaH zrAvikA vaimAnikadevyazca na nipodanti,zeSA naba sabhA yathAkramaM tiSThaMtItyuktaM,AvazyakavRttau tu sAdhvyo vaimAnikadevyazca na niSIdanti keSAMcinmatena dopadevItrayamapi na nipIdati, zepAH sapta nipIdanti",bhagavatyAM punaH9 zatake 33 u0 devAnaMdA TinA cevatti UrzvasthAnasthitavAnupaviSTetyarthaH, tathA 'sAsaNabhAve nANaM viuvagAhArage uralamissaM / negiMdisu mAmANo nehAhigayaM suyamayaMpi // 2 // paDazItike RAAAAAAAAAAAAAAAAAAKAA ZAAAAAAAAAAAAAAAAAAA // 8 // For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ zrIvicArA- mRtasaMgrahe // 9 // &&&&AAAAAAAAAAAAMAR ityAdi bhUyAMso'pyarthA alpazrutAnavagamyavibhAgA Agamasamudre dRzyante, tathA assa graMthasa nizIthAdivat prAmANya pUrvabahuzrutaH GI28 upadhA| teSu teSu khopazagrantheSu pratipannameva, tathAhi-iyANi pabhutti, pacchite dAyabve pabhutti jogoni ohinANajiNA / caudasadasa navicAraH mahAnizItha navapugvI pakappadhara kappadhArI ya // 1 // kiM ca-ghippaMti casaddeNaM nijjunI muttapeDiyadharA ya / ANAdhAraNajIe huMti pabhuNo aS prAmANyaca pacchitte // 1 / / suttadharA nisIhakappa0vavahArapeDha0gAhA, suttadharA ya ahavA muttaM dharati muttadharA je mahAnisIhaM mahAkaSpamuyAdi ajjha-TE yaNe ya dharati, ANAvyavahArI dhAraNAvabahArI jIyavavahArI ya ete pacchittadANe pabhuNo pabhavaMti" nizI0 cU0 u020 patra 473 S'kappapakappA'gAhA, kappeti dasAkappababahArA pakappoti nisIhaM tuzabdAngahAkappamuyaM mahAnimIhaM nijjunI peDiyadharA ya eva-15 mAdi sacce suyavavahAriNo" nizI00 u020, bahuraya paesa avbata samunhA dugatiga abaddhigA bena / sattee nimAyA khalu titthaMmi u baddhamANasma ||shaa ekena samayenetyAdi saptaite anantaroditAH,upalakSaNametat tenopadhAnAdyapalApino'pi 'nihayA khalu'ni tIrthakarabhApitamartha malinAvezavadyAna nihanuvate-prapaMcato'palapantIti nihavA, ana ete ca mithyAzyA mutrItArthApalapanAn . uktaM ca-"sUtroktasyaikasyApyarocanAdakSarastha bhavati naraH / mithyASTiH sUtra hi naH pramANaM jinAmihine ||shaa khalvini vizepaNA, kiM vizinaSTi ? ete sAkSApAtA upalakSaNamUcitAca dezavisaMvAdino BdhyaliMgenAbhedena nivAH, boTikAstu vakSyamANAH sarvavisaMvAdino dravyaliMgato'pi bhinnA ninhavA" iti AvazyakavRttau zrImalayagirikatAyAM, nANakasthAne 'sIodagaM na seviAityAdi paThantaH kSullakAvasthAyAmeva saMvidhIbhUtA nANakagacche gurubhiH svayaM caityavAsibhiH api caityavAsinAM niSedhayatAmapi yaH ko'pi nista // 9 // rArati sa nistaratviti sarvasiddhAntAn pAThayitvA kutrApi grAmAdo caityavAsibhyaH svapratiSThAmalabhamAneravudagiricchAyAyAM AviharaTe-15 For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir 28 upadhAnavicAraH mahAnizItha prAmANya ca zrIvicArA- lIgrAmayorantare vaTavRkSasthAdho gomayakasarairAcAryapade pratiSThitAH zrIsarvadevamUrayaH, tebhyo vaTagaccha: samajani, sa ca dhanAcAryabAhu- mRtasaMgrahe bhalyAd vRhadgaccha ityabhidhIyate, taiva vRhadgacchAyapurupetyavAsisvaM parityajya mahAnizIthoktopadhAnAdikriyApratipanipurassara suvi||21|| hitasAmAcArI samAdhitA, tathA mumamayImAlA tatroktAsti tat kathaM yauktikaM, ucyate, 'se nUrNa bhaMte! tameva sacaM nIsaMkaM jN| jiNehiM paveiyaM ?, haMtA goyamA! tameva saccaM nissaMka jaMjiNehiM paveiyaM bhagavatyAM, avarAhe lahugataro ANAbhaMgaMmi gurutaro kihaNuna ANAe ciya caraNaM tabhaMge kiMna bhagaMti ? // 1 // nizIthe0, aparaM ca 'anantagamaparyAya, sarvameva jinAgame / sUtra'miti lalitavistarAdivacanAdanantArthatvamasthApi mUtrasya, ataH sumamAlAviSayAkSarANAmamukA arthA amukaSmin dravyakSetrakAlabhAvapuruSAdI nipanantIti samyag nAvagamyate alpazrutairetadbhASyacUrdhyAyabhAvAt , tasmAt pUrvabahuzrutasaMpradAyena yo'rtho yAdRzena vidhinA mamAgataH, sa tena vidhinA vidhIyamAnaH pramANaM, dRzyate caivamanyatrApi, yathA cAturmAsakAnyAgame pUrNimAyAM dRzyante, saMpradAyAganAni tu| caturdazyA, nizIthAdiSu yAnyeva nAmAni mahattamaprAyazcittAnAM tAnyeva jItasaMpradAye alpataraprAyavinAnAmiti, kiMca-dRzyate hi tattad dravyAdikaraNamapekSya [se na] sAvadhamizritakRtasyApi karaNaM, yathA vanasvAminA kusumAnayanaM, mAhesarIu sesA puriyaM nIyA huyAsaNagihAu / gayaNayalamaibainA bahareNa mahANubhAgeNa ||1|| Ava0ni0, evaM sati epAmakSarANAmarthasya samyaganavabodhe arthalezAvabodhAbhyupagame'pi ca so'rthalezaH kAn dravyakSetrakAlabhAvapuruSAdInapekSate kAzra netyanavagame sati AptasaMpradAyAgatatvAt kvacidra | rajatAdikusumamizrA kacidanyathApi vA mUtramayImAlA sarvatra pramANIbhUtA,nAvidhiriti / / tathA''vazyake namaskArasya sAmAyikAMga-1 | tayA bhaNitasyAtra granthe mahAzrutaskaMdhatvaM bhaNyamAnaM kathaM yuktaM ?,ucyate,yathAvazyakaprathamAdhyayananiryuktau pRthagadhikRtaM sAmAyikaM pRthaga AAAAAAAAAAAAAAAAKAASA AAAAAAAAAAAAAAAKAAKA. For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shin Mahava Jain Aradhana Kendra zrIvicArAmRtasaMgrahe // 92 // www.kobatirth.org. Acharya Shri Kailasagarsun Gyanmandir " dhyayanamucyate, tadeva caturthAdhyayane pratikramaNasUtraikadezatayA dRzyate idANiM suttANugamo, jAvagaM ca taM suttaM 'karemi bhaMte' ityAdi cUrNivacanAna evaM namaskAro'pi yadA sAmAyikAdau bhavyate tadA sAmAyikAMgaM yadA'nuzayanAzanaM dRzyate (tu zayanAdau tadA pRtha madhyayanaM prathapadAnAmadhyayanatve zrutaskaMdhatvaM sarvazrutAnAmAdau bhaNananiyamAt ArAdhanopayogAcca mahAzrutaskandhatvaM ) yathA aparayogAnAM mahAnizIthe anyatra vA kvApi aspaSTadRSTavidhInAM grAmANyamasti jItarUpatvAt tathopadhAnAnAM vizeSataH prAmANyamasti, jItarUpatvAdAgamokta vidhitvAtheti kiMca pAkSikatrAdau mahAnizIthaM yaducyate idaM tatra bhavatIti na vAcyam evaM AcArAMgopapAtikAdigrandhAnAmapyadhunA vartamAnAnAM pAkSikasUtroktAnyatvaprasaMgo bhaviSyati, na caipa yukta iti, tathA asamIkSyabhAvaNena zAtanAkAriNAM na ko'pi jinAdirasya viSayaH, tathAhi - 'natthi arahaMtA tihiM nANehiM jANaMtA vA kiM gharavAse bhoge bhuMjaMti' tatrottaraM bhoganivartanAya guNaprakRtibalAditi, bhaNati vA-tindhakaro kevalanANe uppanne devamaNuehiM pAgAratigaM dhRvapRSphovayArabalimAdIyaM uvaNIyaM pAhuDiyaM kiM upajIvati dose jAto ? tatrottaraM jJAnadarzanacAritrAnuparodhakArakasya avAtikazubhaprakRteH tIrthakrAmaka maMda yAda doSaH, vItarAganyAcAdoSa iti devANaM aviuccie na taraMti kiMci kArDa, kAmagaddabhA aNimiyA ya, aNuttarA vA niciTThA, sAmatthe vA sati kimiti nigaM pavayaNarasunnatiM na kariMti ? evamAdi, kAlassa AsAyaNA-kiM kAlaggahaNeNaM, kiMvA paDilehaNAdiNA kAlo ArAhiJjati ?, suttasya AsAyaNA ko Aurasma kAlo mailavaradhovaNe ya ko kAlo ? / jai mokkhaheu nANaM ko kAlo tassakAlo vA // 1 // sutadevatA jIe suyamahiDiyaM tIse AsAyaNAnatthi sA, akiMcikarI vA, evamAdi" Ava0 cU0, tathA 'lokAyitA vadantyevaM nAsti jIvo na nirvRtiH / dhana vidyete, na phalaM puNyapApayoH // 1 // etAvAneva loko'yaM yAvAnindriyagocaraH / bhadre ! For Private And Personal Use Only 28 upadhA na vicAraH mahAnizItha prAmANyaM ca // 92 // Page #95 -------------------------------------------------------------------------- ________________ zrIvicArAmRtasaMgrahe // 9 // 23kalyANa kAditapaH AAAAAAAAAAAAKAAKAAL kapadaM pazya, yadvadanti bahudhunAH // // " ityAdi.evaMvidhokhalavacana na kimapi suvyavasthitaM spAna ,ityatastAni parityajya ya- | thoktamahAyutamkaMdhAdhyayanAdiparibhASopenAnyupadhAnAni jinavacanaprAmANyAta pramANatayA pratipatnabyAni updhaanaadivicaarH2|| 23 kalyANakAditapaH-appa0egAvalitavokarma paDivaNNA,evaM munAdi kaNagAvaliM ranaNAvali khuDagasIhanikIliyaM khuDAgasayyatobhadamahAlayaM mayobhaI AyaMbilaM baddhamArga appa. mAsiya bhikkhupaDima jAva appe0 egarAIdiyaM ape0 manamattamiyaM paDimaM| jAva appe : dasamadasamiyaM appa0 khur3iyaM moyapaDimaM evaM mahAliyaM jabamasaM caMdapaDimaM baharamajhaM caMdapaDimaM appe0 bhaddapaDima evaM | subhadaM mahAbhaI sabbatIbhaI bhadunaraM vivegapaDimaM evaM viussaggaM ubahANaparisaMlINe evaM jAva appe ekAhavihArapaDimApaDivaNNA' Ava ityAdinANiyAdiSu dRSTebhyaH pratiniyananapomyopagaNi na karnavyAnyAgamoktivAvasyAditi yaskasyacidvacanaM nana. | syaivAnAgamanvanacakaM, Agame anekatapaHprakAropadayAta , tathAhi-"tinni mayANi maTThANi, nabokamANi aahiaa| ugganakvattajogama, nesimannayara kare // 1 // " gaNi vidyAprakI,jo so inariyanayo mo mamAseNa chabiho hoi| saMditavo payaratavo ghaNe ya taha hoi vamgo ya // 1 // tano ya vaggavaggo ya,paMcamo chaTTao pdnnnnnbo| magaicchiyacitnattho,nAyabbo hohanario ||2||"pssttkN prakIrNakaM sapo yat NyAdiniyanaracanAvirahitaM mvazaktyapekSaM yathAkathaMcidvidhIyane, tacca namaskArAdisahitapUrvapuruSacaritaM yavamadhya| vanamadhyacaMdrapratimAdi vA. manasaH IgminaM-daSTa citra:-anekaprakArArthaH svargApavargAdistejolezyAdi pammAna" uttarA0vRhadazyekadezaH, "emo bAgmameo suttanibaddho navo muNapabbo / epa vimemo'pi imo padaNNago'Negameuti // 1 // etadvizeSastu-anantarokkatapobheda eva 'daNamo ni idaM vakSyamANaM tapaH prakIrNakaM vyaktitaH yatrAnibaddhaM, na mikAbupratimAdivat patre niSaddhamityartho, na SKKAKKAKKARARAKKAKKKAT // 9 // For Private And Personal use only Page #96 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA-comavArasadAra | cotsUtratvamasya, dvAdazabhede tapasyantabhAvAt ,tathA nakabhedamanekavidhAlambanatvAditi / tinthayaraniggamAdI savvaguNapasAhaNaM tavo hoi| |23kalyAmRtasaMgrahe NakAditapaH // 14 // | bhavvANa hio niyamA visesao paDhamaThANINaM / / 1 / / tIrthakaranirgamAdi-yena tapasA tIrthakarA niSkrAntAH, AdizabdAt tIrthakara-2 jJAnanirvANAdiparigrahaH, kiMbhUtamityAha-sarvaguNaprasAdhaka-tIrthakaranigamanAlambanasya zubhabhAvaprakarSarupanvenaihalaukikAdyupakArakAritvAt tapo bhavatIti vyaktaM, ata eva bhavyAnAM hitaM niyamAditi vyaktaM, vizeSataH punaH prathamasthAninA-avyutpannavuddhInAM, myunpanayuddhInAM hitavAdeva, nirAlambanatayA'pi zubhabhAvaprakarSasaMbhavAta , sarvamapi hitameveti gAthArthaH / / caMdApaNAra ya nahA aNulomavilomao tabo avro| bhikkhAkavalANa puNo viSNeo buDihANIhiM / / || caMdrAyaNa miva caMdrAyaNaM tadAdi ca, AdizabdAd bhadrAmahAbhadrAsarvatobhadrArabAvalIkanakAvalIsiMha niSkrIDitadvayAcAmlabaddhamAnaguNaratnasaMvanmarasaptasaptamikAdicatuSTayakalyANikAdinapasAmAgamaprasiddhAnAM grahaH, tatheti vAkyAnnaropakSepAthoM gAthAdau razyaH, anulomavilomato-gatapratyAgatatayA napA'paraM-anyat . kathaM?bhikSAkavalAnA-pratItAnAM pRthagbhedana vRddhihAnibhyAmiti gAthArthaH / / " paMcAyaka 59 kayamistha pasaMgaNaM nabocahANAiyAdi niyakAmamae / aNurUpaM kAyabvA jiNANa kahANadiyaha ||shaa kRta-alamatra-dAnAmAghAtaprakrama prasagana-prasaktacA npupdhaanaadikaa| api-tapaHkarmazarIrasatkAraprabhRnikA api bhAvAH, na kevalaM dAnamityapizabdArthaH // 29 // " paMcAyake 9 vRnau, nathA "caturdazyaSTa| myAditithipu uddiSTAsu-mahAkalyANikasaMbaMdhitayA puNyatithinyena prakhyAtAmu paurNamAmIsu ca timRvapi cturmaasiktithibityrthH"| ityAdi maya vRttI, 'vAsasahassaMgAhA ityAdi. "atra ca kalyANakaiH sAI kvacidvayabhicAro'pi dRzyate, sa tu na pratihanyate, ke. ||14|| | baligamyanvAnanirNayasveti" Ava0 dRniTippanyAM dvi0 barabarikAyAM, "gAdhanAraMbhazca vRpabhasa candraprabhasya varddhamAnasya vA janma IAAAAAAAAAAAAAAAAAMKAL IAR AAAAAAAAAAAAAAAMAKK! For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ zrIvicArAmRtasaMgrahe // 95 25 rohiNyAditapaH &AASSAARASSA kalyANakadine jJAnakalyANake vA" rimaMtrakalpa iti kalyANikatIrthakara dIkSAcAlambana vicitraprakIrNakatapovicAra: 23| rohiNyAditapaH-aNNo'pi asthi cittI tahA nahA devayAniogeNa / muddhajaNANa hio khalu rohiNimAI munneyssyo|1||anydpi astiviyate citra-vicitraM, tapa iti gamyate, tathA tathA-tena tena prakAreNa lokarUDhena devatAniyogena-devatodezena mugdhajanAnAM| ayyutpatravRddhilokAnAM hitaM khalu-pakSyameva viSayAnuSThAnarUpatvAna ,rohiNyAdidevatodazana yanadrohiNyAdi, maNayacyA // devatA eca |darzayannAha- rohiNi aMpA taha maMda uNiyA sadhyasaMpayA mukkhA / muya saMti surA kAlI siddhAIyA tahA ceva | 1|| rohiNI aMcA tathA 5. maMda parNikA sarvasaMpat sarvasaugayA zrutadevatA zAntidevatA caityarthaH, suyadeva saMtimurA iti pAThAntaraM vyakaM, kAlI siddhAyikA ityetaa| naba devatAH, tathA peti samupayArtha / tataH kimityAha-emAidevayAo paDuca avaUsagA u je cittA / nANAdamapasiddhA te sacce ceya hoi tayo / / 1 / / evamAdidevatAH pratItya, etadArAdhanAyetyarthaH, avaUsagati-apayasanAni avajopaNAni yA, tuH pUraNe, ye citrA nAnAdezaprasiddhAste gaye cava bhavanti tapa iti sphuTamiti / tatra rohiNInakSatradine eva saptamAsAdhikasaptavANi yAvata, tatra ca vAsupUjyajinapratimAyAH pratiSThA pUjA ca vidheyeti, tathA aMbAtapaH paMcasu pazcamIvekAzanAdi vidheyaM, naminAthAMbikApUjA ceti, tathA zrutadevatAtapaH ekAdazavekAdazIpUpavAso maunavrataM zrutadevatApUjA ti, zepANi tu ruudito'vsyaaniitigaathaarthH|| atha kathaM devatI zena vidhIyamAnaM yathoktaM tapaH sthAdityAzaMkvAha-'jastha kasAyaniroho bhaM jiNapUparNa aNasaNaM ca / so sathyo hoi | tavo bisesao muddhaloyami // 1 // yatra tapasi kapAyanirodho brahmacarya jinapUjanamiti vyakta, anazanaM ca-bhojanatyAgaH, 'so'ti tatsarva bhavati tapo, vizeSato mugdhaloke, mugdhaloko hi tathAprathamatayA pravRttaH sannabhyAsAtkarmakSayodezenApi pravartate, na punarAdita KAAAAAAAAAAAAAAAAAAAAI 1 // 10 // For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA- mRtasaMgrahe // 9 // 25zrAvaka mukhabasikhA ZAAZAAZAARAZAXE DA eva tadarthaM pravartituM zakroti mugdhatvAdeveti" paMcA0 9 vRttau / kRSNena candanabheyartha abhayakumAraNakastaMbhadhavalagRhAdharthamaSTamAdi- | tapaH zrIvairasvAbhyAdibhiH avagrahArthaM kAyotsargo vyadhAyItyAgame zrUyate, sAMpratamapi sAdhvAdibhiH kSetradevatAdikAyotsargaH kriyane ityato yathoktadevatodezenApi tapaH samyagdRzAM nAkalpyamiti / ihalokArthinAmapi vAMchitasiddhaye Agame tapa upadiSTaM dRzyate,tathAhi| 'mamaM puNa uvAyaM mAhiu~ pasIyaha jeNa ahaM vibhavaM pAvAmi, avitaNDakAmabhogo ihaloiyasuhAI icchAmini, tao neNa laviyaM asthi jiNasAsaNe bahave uvAyA dihA vijAphaladevayappasAyA ya, tattha devayAu uvavAsehi bhattIe ya ArAhiyAo jahAcitiyaM phale diti, vijaAo ya puracaraNavalivihANehiM sijhaMti, uvavAsavihIo ya bahuvihApayArAjA ihaloe pagloe ya phalaM diti, tantha puNa amoho ubavAso, mAhuNo bhaNani-jo chammAse AyaMbilaM kareda tasma ihaloiyA icchiyaphalasaMpattI hoitti' agaDadanakavalI dhammilAgre idaM provAca, vasuH pratha. khaMDe, Ava0 cUrNI ca, kathamiti ceducyate, jahA basudeva hiMDIe ityAlApakena dhammilodAharaNasya vamudavahiMDinirdiSTampa tatra saMgRhItanvAt / emeva ya aniyANaM veyAvaccaM tu hoi kAyavyaM / kApaDikaIghi juina kuNai sambattha taM jaivi // 1 / / vyava. bhA0 u. nAMgavRttikArakazrIabhayadevamarikRtAyAM navanavabhASyavRttI zrIvAsupUjyacaritrAdipu ca gahiNyAdinaH proktamamni mujayuddhInAM tapaHpratyarthamiti rohiNyAdinapovicAra: 24 // "zrAvakanugvavatrikAH athAha kazcita-zrAvakANAM mukhavakhikArajoharaNa kAgame staH iti, ucyate, yatrAnuyogadvAravandananiyutivanicUAdau padvidhAvazyakavandanavidhirupadarzito'sti tatrastha iti, se kintaM louttariyaM bhAvAvasmaya, jana samaNo vA mamaNI vA samAvobA mAviyA vA tacina tammaNe talle se tadajhavasie nadajjhavasANe tadaTThovaune nadappiyakaraNe aNantha kanyA maNaM abbamANe | ZIKAZAAEEETKARBAHAR // 96 // For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Achary Shirt Kasagar Gya mandi zrIvicArA- mRtasaMgrahe // 17 // AXBAZARALARAAAAAAZ ubhI kAlaM AvassayaM kariti" anupUtre, etadapyekadezo yathA-tadapitakaraNaH karaNAni tatsAdhakatamAni daharajoharaNamukhapatrikA-IS25 zrApakadIni, puNovi guruM vaMdittA paDilehicA niviTTho pucchaha padahavA" Ava cUrNa sAmAyikAdhikAre,potazabdena ca mukhavakhikApyucyate, ya- mukhabakhikA dhAvAsattANAvariyA nikAraNa ThaMti kaji jynnaae| hatthacchaMgulisannAe punAvariyA va bhAsaMti ||"nisskaarnn-kaarnnaabhaave varSAtrANaM-kambalamayaH kalpastena sautrikakalpAntaritena sarvAtmanA AvRtAstiSThanti, kAmapi lezato'pi ceSTAM na kurvanila, kAyeM tu samA-13 patite yatanayA hastasaMjJayA akSisaMzayA aMgulisaMjJayA vA vyavaharanti, potAvaritA vA bhASante, glAnAdiprayojane vAkalyATatA gacchanti' vyava0bhASyavRttI u07 patra 190,ata aupagrahikarajoharaNAbhAve kArya mukhabakhikAvakhaprAntAdinApi vidhayamiti pUrvagarayaH, tathA "iha pramArjanaM zayyAdarAsevanakAle yasropAntAdineti" Ava0 vRttau paupadhAdhikAre, atrApyAdizabdena rajoharaNAyuktaM draSTavyaM, atrAdizabdasUcanAhakhAnyasyAgame'zrayamANatyAt , evaM ca sati "kApyAgame utarIyaparihAreNa kApi ca rajoharaNAcaMgIkAreNa kAni kAnyapi kRtyAni nAmagrAhaM darzitAni santi tata uttarAsaMgamudraiva sarvAnuSThAneSu zrAvakANA"miti yaduktaM tat AgamamArgaviruddhamiti | jJeyaM, kiM ca-kRtottarAsaMgasya hastagRhItAMcalasya vA zrAvakasya sAmAyikabaMdanAvazyakAdyanyatarAnuSThAnamapi kvApyAgame vihitaM / |caritaM vA na dRzyate, paMcavidhAbhigamasya sAdhUpAzrayAdipraveze prathamakatyatayoktatvAta anyathA aMjalimocanamapi sAdhvantike kadApi na kAryamiti prasajyate, tathA ca sati bandanAvartAdyapi kartuM na zakyate iti, kiMca-sAdhUpAzrayAdau pravizana zrAvaka uttarAsaMgaM karotItyAgame dRzyate, na punaH pravizannapi yakhAMcalaM haste gRNAti tena pramArjanavandane tadupari vandanAvartAdi vA karotIti RI mUlayavaniyuktibhASyacUAdau vApi raSTuM zrutaM veti, tataH paMcavidhAmigamAntargatottarAsaMgamAtrabalAt vandanAdi vakhAMcaleneca vi-pA // 97 // KAPAAAAAAAAAAAAAAAA For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir 25thAvakamukhavakhikA IBLEBARE dhIvicArA- dheyamiti yat kenApyucyate tanirmUlamiti jJeyam / / nathA-khine samANadese kAlaMmi ya ikkaalsNbhuutro| pavayaNa saMvegayaro liMge mRtasaMgrahe basyaharaNamuhapatnI // 2 // desa sasihAgA sAvaya pavayaNa sAhammiyA na liMgeNaM / liMgeNa usAhammiya no pavayaNa niNhagA savve // 2 // // 98 // piMDaniyuktivacanAdekAdazyAH pratimAyAH aryAka sAdhoH zrAvako na liMgamAdharmikaH,tataH kathaM zrAvakasya rajoharaNAmugvavakhikAgrahaNe mati na liMgasAdharmikatvaM ?, ucyate, mukhabasvikArajoharaNe sAdholiMgatayokte, te cAnuyogadvArAvazyakanizIthabhASyAdiSu zrAvakANAmapi nirdiSTe, ataH zrAvakasyaupagrahikanyAta ne liMgaM na bhavata iti bahuzrutA AhuH, avazyaMgrAhyasyoghopadherliMgatvenopadezAt , tathAhi-'ohovahIM'ti oghaH-saMkSepaH stokaliMgakArakaH avazyaM grAyaH ubagahovahI autpattikakAraNamapekSya saMyamopakaraNamiti gRhyane" nizIca0302, rajoharaNamukhapotike cathAvakANAM nauyopadhiH, kAraNamapekSyevarakAlagrahaNenaupagrahikatvAta , yaduktaMJ"aha pare to se upaggahiro sthadaraNaM anthi" Ava0 narNiH, liMga taducyate yalliginaM na vyabhicarati, vyabhicarati caupagrahikaM rajoharaNAdi thAvaka, invarakAlagrahamAna ,yadvA "se NaM khuramuMDae vA luttasirae vA gahiyAyArabhaMDaganevasthe"nizI sUtre, gahiyaM AyAra bhaMDagaM sAdhuliMga rajoharaNapAtrAdi vibhAmA, nevatthaM-mAdhurupamarisaM dazA adhya0 pUrNA. rajoharaNapAtrAdi mAdhuliMgamuktaM,natu rajodrA haraNamukharakhikAmAtra, tena pAnAdyabhAvAna sAdhoH zrAvakakha ca dazamIpratimAM yAvat na liMgasAdharmikanyamiti, tathA 'iha pubbI hAra vaNe ityAdi zrAddhAnicAraviSayajItAt paupadhAdivato mukhaponikAprAyazcinAdau prAyazcittamuktamasti, zrAddhajItakalpo'pyAgamAnumata eva, jItalakSaNopanatvAt mAgItavana, nathAhi 'dhIrapuslipanano paMcamao Agamo viupamattho / piyadhammavajamIrU purisajAyANuciNNo ya / / 1 / / dhIrapugmiA-ninthayaga nehiM pana noti, viugo-caudamapuvyAiNo tehiM kAlaM paca pasaMsio,na nidio, piya RAKAAAAMKAKKARARWARIRAM AAABAA // 98 // For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir 25 zrAvakamukhavakhikA dhIvinArA-1 mRtasaMgrahe dhammAdIhiM aNucino, teNa pacao bhavani satyametaditi, athavA cheyasuyaM-nisIhAI attho agato taM chedasuttAdI mNtnimito||9 // RsahipAhuDe ya gAheti, anandha nimIhamAdiyasma chayamuttassa jo astho agato sutaM vA mokalA Ni vA pacchi navihANANi maMtAdi vA jogIpAhuI vA gAhiMto annantha vA gAhei annandha vA tesiM gacche vijaI" nizItha. bhASya cUrNI u014, munkalaprAyazcitta vidhAnasaMgrahAhA'sya prAmANya miti, na ca murabapotikAviparya prAyazcinamarvAcInamityAzaMkanIya, ciraMtanajItakalpepRpalaMbhAta AptapaISraMpagagatanyAta pramANameva, nat prAmANyamampIkRtya zrAvakANAM yena prAyazcitaM pradIyate tasya mahAzAtanA, yadutaM-"appacchite upa cchitaM. pacchi ne aimnyaa| dhammammAmAyaNA tivyA, maggasma ya virAhaNAzA nizI0bhA0 u010 tathA muyakaraNaM duvihaM-loiyaM calounariyaM ca, idhika duvihaM-baddhaM aba ca, baddhaM nAma jamma mansu upanibaMdho anthi, abar3ha jaM evaM ceva parAti, nathi ubanibaMdho, nandha baddhaputtarakaraNaM duvihaM-mahakaraNaM nisIhakaraNaM ca sahakaraNa nAma jaM maddehiM pagaDatthaM kIrahana puNa goviaM asaMkeDaNaM, taM jahA uppanecyA dhuveivA vigaNyA pariNAmezvA udAnA: anudAttA: platAzca, nisIhaM jaM pacchamaMgoviyaM saMketitatthaM, sutte atthe | tadubhaeNa ya nahA nimIhaM nAma ajjhayaNaM bhavati" ityAdi / Arihae pavayaNa paMca AdesasatANi, ittha egaM marudevA, navi aMge navi ubaMge pAno asthi evaM aNAdivaNassaikAiyA aNaMtaraM uccarittA siddhati, nahA mayaMbhUramaNamacchANa paumapattANa ya savvasaMThAjANi valayasaMTANaM motuM, karaDanuraDA ya kuNAlAe" Ava0 cU0 adhya01, baddhamabaddhaM tu suyaM baddhaM tu duvAlasaMga niddittuN| tadhivarIyamavaddhaM nimIhamanisIha baddhaM tu // 38 // evaM badamabaddhaM ApasAvaMti paMca syaa| jaha egA marudevA acaMtaM thAvarA siddhaa||41|| Ava0 sUtre, Aruhe pacayaNe paMcAesasayANi jANi aNipaddhANi, tatthegaM marudevA, vitiyaM mayaMbhuramaNa, tatiyaM viNhussa sAtiregaM AAAAAAAAAAAAAALA TAARALAARAAAAAAAAAAAAA // 99 / / For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir 25zrAvaka mukhapatrikA ... zrIvicArA- joyaNasayasahassaviuvvarNa, caurathaM karahuukuruDA evamAdi paMcAdasasayANi apadANi" Apa eNyekadezaH, evaM zrutasvarUpa mRtasaMgrahe sati vartamAnazrutamadhye saMvigrajanasaMpradAyAgataM kimapyekaM kRtyaM ve nApi sthUlamatinA nopalabhyate gathApyevaM na cintyaM, yan-idaM kRty||10|| mAgame nAstIti, dvAdazAMgarUpabaddhazrutasya pAdezazatarUpAbaddhazrutasya cAnavagamAna , tathA rajoharaNasa sadbhAve asadbhAve vA mugvapotikayA dvAdazAvartavandanAdAnaM, prAvaraNamokSeNa sAmAyikagrahaNAdi, kRtottarasaMgenaivopAsakena jinapUjAdikaraNaM, zrAvikayA tu na tathA, zrAvakANAM sAmAyikAdau mukhapotikAdimudrAyA jinapUjAdAvRttarAsaMgamudrAyA IryApathapratikaNAdAvubhayamudrAyAH karaNaM, zramahaiNAdInAM catuNI vratapratipattau pRthaka pRthak mudrAkaraNamityAdInyapi pramANatayA pratipattavyAni, paJcAdezazatAdidarzitAdInAM pUrva-15 bahuzruteH samyagjJAtAnAmadhunA nAmagrAhamanavagame tasaMpradAyAgatatvAna, tao yo paNao, sAmi! karimsa janati, ubagao siva| kumArasamI, nisIhiyaM kAUNa iriyAe paDikato yArasAva kitikamma kAUNa paniUNaM aNujaNaha metti AsINo, sivA|mAreNa ciMtiyaM-esa ibbhaputto agArI sAhuviNayaM pauMjiUNa Thio, pucchAmi tAva gaM, teNa bhaNiyaM-ibbhapunA! jo mayA guruNo | sAgaradattassa samIve sAhahiM viNao pajuJjamANo diDI mI tume payattI, taM tu naha kiha virujjhati ?,dadhammeNa bhaSio-kumAra! | Arahae pavayaNe viNao samaNANaM sAbayANaM ca samANo, jiNavayaNaM sacaMti kA diTThI mAdhi sAdhAraNA" ityAdi mudaMvahiMDIpratha| maravaMDe patra 31. "tAhe sadhe sAhuNo bArasAvaneNaM baMdaNaeNaM yaMdai, gayANo parissaMtA ThitA" Ava0 cU0.iha dRdharmavAsudevayodvAdazAvartavaMdane mukhapotikA sAkSAtroktA tataH kathaM tasyA grahaNaM tayorasunI yate?,ucyate.yathA dvAdazAvartAH zeSANi trayodazAvazyakAni dvAtriMzadopavarjanaM ca sAkSAdanukAnyapi tatrAnumIyante nathA, nathA cAtrAvazyakAmAgata mupapavikAyahaNamapyanumIyate, a-1 AAAAAAAAAAAAAAAAAAAKAL TARAMANAKANKRAM For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArAmRtasaMgrahe // 101 / / mukhavakhi kAdisiddhiH KAR-AAAAAAAAAA&&KARNALI nyathA zeSAvazyakAdInyapi tayo numeyAni,sAkSAdanuktatvasya samAnatvAta , tathA natu vaMdanapratikramaNAdikaraNe zrAvakANAmeva kevalAnAMtasmin-Avazyake yathocitadhyApAraniyogenArpitAni-niyuktAni tAni yena ma tathA,samyak yathAsthAnanyastopakaraNa hatyarthaH,ekA|dhikAni vA vizeSaNAnyetAni prastunopayogaprakarSapratipAdanapagaNi, ani ca liMgavipariNAmataH zramaNIzrAvikayorapi yojyAni, |nammAna tacittAdivizeSaNaviziSTAH zramaNAdayaH ubhayakAla- ubhayamandhyaM yadAvazyakaM kurvanti tallokotarikaM bhAvamAzritya, bhAvadhAmAvAvazyakaM, atrApya vazyaMkaraNAdAvazyakanvaM, tadupayogapariNAmasya ca madrAvanya,mukhavatrikApratyupekSaNarajoharaNavyApArAdikriyAlakSaNadazamyAnAgamanyAmoAgamatvaM bhAvanIya" patra0 anuyogadvAravRttau maladhArizrIhamacaMdramarikatAyAM, nathA nadaptikaraNa:, hara karaNAni rajAharaNa mugvavakhikAdIni nasminnAvazyake yathocinabyApAniyogenArpitAni yena ma nathAvidhaH, dragyataH khanDAnanyambopakaraNa ityarthaH" anuvRttI hAribhadrIyAyAM,"tammAhaNe jANi marIgraoharaNamuhaNaMtagAdiyANi davvANi tANi kiriyAkagNanaNI appiyANi"anucUavaNAmA dulahAjAya, AvanA bAraseva ya / sImA canAri gunIu, tini do apavemaNA / / 41 / / eganikkhamaNaM ceva, paNadhIsaM viyaahiyaa| AvasmahiM parisaddhaM, kikamma jehiM kIraI // 42 // kir3akammapi karito na hoDa kikmmnijraabhaagii| paNavImAmantrayaraM mAha ThANaM vigato // 4 // " vandananiyuktI, katioNayati dAra, jAga velAe padama vaMdati jAhe va niphiDiUNa puNo vaMdati, ahAjAyaM sAmaNaNe gyaharaNaM muhapuniyA colapaTTo ya, joNinikvamaNe aMjaliM sIme kAuNaM NIti" Ava0 cU0 patra 355, ihAnuyogadvAreSu nobhAgamato bhAvAvazyake mukhavakhikApratyupekSaNarajoharaNavyApArAdikriyA vandananiyuktI ca yathAjAnAvazyaka rajoharaNamugvavatrikAvinAbhUnaM darzinaM, natra sthAnadvaye'pi sAdhuvan zrAvakA appadhikAriNo nirvizeSa nirdiSTAH KAKKAKKAAM AAAAAAAAAKI | // 11 // For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ | mukharakhikAdisiddhi zrIvicArA- II'samaNeNa sAbaeNa ya' ityAdyanuyogadvAravacanAt , nanu vandananiyuktau yathAjAtAvazyaka zramaNanvamAthityoktaM tat kathaM zrAvakANAM mRtasaMgrahe vayojyate iti cet , zrAvakANAM yathAjAtasya kvApyAgame pRthagazravaNAt , nanvevaM zrAvakANAM colapaTTo'pi prasajyate tatraivoktatvAt , // 102 // ucyate, yathAjAtAvazyaka sAmAnyenoktamapi sAdhvAdIna caturo'pyAzritya vibhAgenaiva jJeyaM, anyathA zramaNyA api mukhavastrikAvat vAcolapaTTo'pi prasajyate iti, ayaM ca yathAjAtavibhAgo'pi kApyAgame vizeSeNa na dRzyate, ataH pUrvapUrvatabahuzrutakSuNNaH saMpradAyA gata eva tadvibhAgaH satAM pramANaM, nAparaH, svamatikalpitatvena nirmalatvAt , na ca zrAvakANAM mukhabastrikA nimUletyapodyaM, Agamo|ktatvAt saMpradAyAgatatvAta ajJAyamAnapravartakatvAt tAM vinA nAmagrAhamaparakaraNena bhAvAvazyakAdikalyAnAM kApyAgame'namidhA| nAca, evaM sati yaH saMpradAyagataM yathAjAtavibhAgamucchidya Agame saMpradAye cArazyamAnasaMvAda tadvibhAgaM phampayati so'pi gheta pra. | mANaM tadA vyaktaM goSThAmAhilAdInAmapi pramANasvaprasaMgaH, kazcidAha-zrAyakANAM sarvAnuSThAneSu uttarAsaMgamudraveti, tadayuktaM, Agame | saMpradAye ca tathAnupalaMbhAta , tathAhi-tuMgiyAe nayarIe majjhamajjheNaM niggacchati, there bhagavaMte paMcaviheNaM abhigameNaM abhigaccha-1 | ti, taM0-sacinANaM dakhvANaM viusaraNayAe acinANaM dabbANaM aviumagNayAe egasADieNa uttarAsaMgakaraNaNaM cakSphAse aMja| lipaggaheNaM maNaso egattIkaraNeNaM jeNeva thega bhagavaMto neNaM ubAgacchati, tikamyuno AyAhiNapayAhiNaM kareMti jAba tibihAe pajjuvAgaNAe pajjavAsiti' bhagata 2 u0 5 10 12 abhisekAo hasthirayaNAo pacoruhati amisikA 2 nA avahaTa paMca rAyakakuhAI ta0-khaggaM cha uSphesaM vAhaNAu bAlavIyaNi, jeNeva samaNa bhagavaM mahAvIre taNeva uvAgacchai 2 tA mamaNaM bhagavaM mahAvIraM paMcaviheNaM abhigameNaM abhigaccha ti, taMjahA sacittANaM dabbANaM vi usaraNayAe acittANaM dabvANaM aviumaraNayAe egasA KAKAKKAKAAMKKAKKAKA KA TABKKAKKARAKA&&&&&6681 // 10 // For Private And Personal use only Page #105 -------------------------------------------------------------------------- ________________ Sho Mature Jain Aradhana Kendra Achary Shirt Kasagar Gya mandi zrIvicArAmRtasaMgrahe 2.3 // CAAAAAAAAAAAAAA&& |DiyauttarAsaMgakaraNaNaM cambuSphAse aMjali paggaherNa maNaso egattabhAbakaraNaNaM samaNa bhagavaM mahAbIraM tikkhutto AdAhiNapadAhiNaM | mukhavakhikarei 2 baMdati namasati vaMdittA namaMsittA tibihAe pajjuvAsaNAe pajjavAsati, taMjahA-kAiyAe vAiyAe mANasiyAe" aupa kAdisiddhiH pAtike patra 17, ityAdigrandheSu zrAvakANAM sAdhUpAzrayAdipraveze uttarAsaMgaH sAkSAdukto'sti, na tu nAmagrAhaM pravezAnantaravidheyaka-IS | tyeSu, zrAvikANAM tu praveze'pi na dRzyate, tathAhi-tateNaM mA devANaMdA mAhaNI dhammiyAu jANappavagau paccorubhati 2 vahahiM jAva | cilAtehiM mahatarabaMdaparikhittA samaNaM bhagavaM mahAvIra paMcaviheNa abhigameNa abhigacchati, taM0-sacittANa davyANa viusaraNayAe acitANaM avimoyaNayAe viNayoNatAte gAyalaTThIe cakSphAse aMjalipaggaheNaM maNassa egatIbhAvakaraNeNaM jeNeva samaNe bhagavaM mahAvIre teNeca ubAgacchadda 2 samarNa bhagavaM mahAvIra tikakhuno AyAhiNapa0 2 vaMdaMti namasaMti" bhaga0 zata09u036, ko|NikabhAryAH subhadrApramukhAH samaNaM bhagavaM mahAvIraM paMcabiheNaM abhigameNaM abhigacchati, taMjahA-sacittANaM dabyANa viusaraNayAe a| cittANaM dadhyANaM aviusaraNayAe viNoNayAe gAyalaTThIe cakbupphAse aMjalipaggaheNa maNaso eganIkaraNeNaM samaNa bhagavaM ma| hAvIraM tikakhuco AyAhiNapayAhiNaM kariti 2 baMdaMti namasaMti" aupapAtike patra 18, tathA 'taeNaM se kuMDakolie mamaNovAsae aNNayA kayAi puvAvaraNhakAlasamayasi jeNeva asogavaNiyA jeNeva puDhavisilAvaTTae teNeva uvAgacchati nAmamuddagaM ca uttarijagaM |ca puDhavisilAvaTTae Thavei 2 samaNassa bhagavao mahAvIrasma aMtiyaM dhammapannati uvasaMpaaittANaM viharaI" upA adhya06, dhamma pananiti-zrutadharmagrarUpaNA darzana-mataM, siddhAnta ityarthaH upA010 vRttau adhya06, kAmadevazcAtraiva dvitIyAdhyayane evaM nigato, RI yathA-taeNaM se kAmadeve sama0 imIse kahAe laDhe samANe evaM khalu samaNe jAva viharati, taM seyaM khalu mamaM samaNaM bhagavaM mahA AAAAAAAAAABAAEAAA For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharyn. ShekailassagarsunGyanmandir zrIvicArA- mRtasaMgrahe // 104|| AAAAAAAAAAAAAAAAAAAAAL vIraM vaMdittA namaMsittA tao paDiniyattaspa posaha pArittaettikaddu evaM saMpahei'ityAdi, iha kuMDakolikena tadaivAnyadA vA pratipanna- mukhavatibApauSadhena parimuktottarIyeNa zrutadharmaprarUpaNArUpAnuSThAnaM kRtaM, tathA 'evaM sAmAiyaM kAuM paDikaMto baMdittA pucchai, so ya kira sAmA-zi bAkAdisiddhi iyaM karito mauDaM avaNei, kuMDale nAmamudaM puSphataMbolaM pAvaraNamAdI vosiraha" Ava0 vR0 adhya0 6, pustakAMtare pAThAntaragamA va iti pAThaH, uttariyaM nAma pAuraNaM, nizI0 14 'so ya kira sAmAiyaM karito mauDaM avaNei kuMDalANi nAmamudaM puSphataMbolapAcAra gamAdi vosirati" zrAva.. adhya06 patra 501,prAvArazabdazca salomapaTauttarAsaMgavAcakatvAt dvayarthaH, tahAhi-paNDavikoya- va vanapAvAra3navatae tahaya dADhigAlI ya / duppaDilehiyadUse evaM vitiyaM bhave paNagaM // 1 // nibhA0 u. 12 kharaDo taha pUraTThI salomapaDao tahA habai jINaM / madasaM vanthaM palhavimAINa mime u pajAyA ||thaa pravacanamAre,' baiMkakSye prAvArottarAsaMgo bRhatikApisa | ca" hemanAmamAlAyAM. evaM prAvArazabdasyArthadvaye sati ya evaM vRttigataprAvaraNamAdIyattipAThAnukUlaH bahuzrutarAcIrNaH sa evAcaraNI-1 yatayA pramANaM, AdizabdAca salomapaTAdInAM parihAro bhaviSyati, aparaM caupagrahikarajoharaNamapi bAyakANAmasti, tathAhi 'pAuMchaNaM tu duviI vitiuddese u vaNi pucyiA mAgArisaMtiyaM taM gihanANAdiNo dosA // 1 // natthaDahiyavisarite aNapirNane ya hoivocchedo| kammappabahaNa dhRyAvaNa vA tadadRmma bhisvAdi // // aha namma paDinaM naI teNa gahitaM sajjhAyabhUmi gatassa kanovi | vissariyaMti. etehiM kAraNehi aNappiNaMtamsa tadannadazyamma tadannasAdhusma vA vocchedo hoA, gihantho vA annaM pAuMchaNaM karija pa-14 nchAkamma, ThavitaM vA jaM acchati tasma pavahaNaM karija dhuyAvaNaM, davAvaNaM tadasma pAuMchaNamma anaTuM vA mullaM davAvija, tamhA pADi ||104 // hAgyiM na gihijA" nigI0 bhASyaNI u: 5 'mAhaNaM magAmAo rayaharaNaM nimijaM vA maggati, aha ghare to se ucaggahiyaM gya-I EMARKA AANAAAAAAKAMAKAKY For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahava Jain Aradhana Kendra zrIvicArAmRtasaMgrahe // 105 // AAAAAAAAKT www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir haraNaM asthi, tassa asati puttassa aMteNaM, pacchA iriyAvahiyAe paDikamati, pacchA AloittA vaMdati AyariyAdi jahArAya NiyAe, kApi mUlaniyuktiryAdau mukhavatrikA na dRzyate, tataH kathaM tAM te gRNanti ?, ucyate, bhagavadAgamatvena nirdhAritagrantheSu kApi kebalAn zrAvakAnAzritya candanAdividhirna dRzyate, tathApi te vandanAdIni sAdhUdezena darzita (nyA)vazyakatatkAraNa doSaparihArAdi (dIni) bahuvidhAni kurvate, evaM tadvidhyantargataM mukhapotikAdigrahaNamapi zrAvakANAmAgamoktameva tadvidhiriva pratipattavyamiti / tathA vaMdanaM kartukAmena prathamaM mukhapotikA pratilekhanIyA, yaduktaM- "viNayamUlo dhammottikAuM vaMdikAmo guruM saMDAsayaM paDilehittA ubaviDo muhaNatayaM paDileheDa, sasIsaM kArya pamajitA pareNa viSaeNa tikaraNavizuddhaM kitikammaM kAyavvaM, tattha sunagAhA-AloyaNA [vA] gaNassA pucchaNA pUyaNA ya sajjhAye / avarAhe ya gurUNaM viNao mUlaM ca baMdaNayaM // 1 // Ava0 cU0 adhya03, iha mukhAnaMtakapratilekhanaM vandakasyApi karmatayoktaM dRzyate, 'baMdiukAmI' ityanantaraM kathanAt na cAyaM vidhiH pratikramaNAntargatavandanasyaiveti vAcyam, anyeSAmapi vandanAnAmikaprakAraireva bhaganAt, aparAdhAlocanAdivandanAni zrAvakairyathoktavidhinA vidheyAnIti zrAvakANAM mukhayastrikArajoharaNagrahaNavicAraH / / " sarvazlAdhyatapAMgaNAMbaratale yaH puSpadantaprabhaH, zrIsomaprabhasUri somatilakAnucAnacUDAmaNiH / rUDhaprauDhatadIyapaTTakamalAzrRMgArahAropamo vizvAzcaryavidhAyinirmalaguNagrAmAbhirAmodayaH || 1 || nissImAtizayA jayanti satataM saubhAgyabhAgyAdbhutAH, varizrIgurudevasundarabarAsteSAM vineyANukaH / sUriH zrIkulamaMDano'mRtamiva zrIAgamAMbhonidhizva cAru vicArasaMgrahamimaM rAmAndhizakrAda ke (1473) // 2 // For Private And Personal Use Only 799995 // 105 // Page #108 -------------------------------------------------------------------------- ________________ ShrMahavaJain.rachanaKendra Acharya ShakailassagarsunGyanmandir YYYYYYYYYYYYYYYYYYYYY HinPREPAREDARPRAMPREPREPAREPAREDHE iti anekasaMzayasAnupravidArapaviprabhanamAndhakArabhedabhAskarAyamAna yugapradhAnottama zrIdevasundarazrIkulamaMDanasUribhiruDato vicArasaMgrahaH samAptaH / AKAKKKKA.KAKKAXAXKAAKA For Private And Personal Use Only