________________
| मुखरखिकादिसिद्धि
श्रीविचारा-
II'समणेण साबएण य' इत्याद्यनुयोगद्वारवचनात् , ननु वन्दननियुक्तौ यथाजातावश्यक श्रमणन्वमाथित्योक्तं तत् कथं श्रावकाणां मृतसंग्रहे
वयोज्यते इति चेत् , श्रावकाणां यथाजातस्य क्वाप्यागमे पृथगश्रवणात् , नन्वेवं श्रावकाणां चोलपट्टोऽपि प्रसज्यते तत्रैवोक्तत्वात् , ॥१०२॥
उच्यते, यथाजातावश्यक सामान्येनोक्तमपि साध्वादीन चतुरोऽप्याश्रित्य विभागेनैव ज्ञेयं, अन्यथा श्रमण्या अपि मुखवस्त्रिकावत् वाचोलपट्टोऽपि प्रसज्यते इति, अयं च यथाजातविभागोऽपि काप्यागमे विशेषेण न दृश्यते, अतः पूर्वपूर्वतबहुश्रुतक्षुण्णः संप्रदाया
गत एव तद्विभागः सतां प्रमाणं, नापरः, स्वमतिकल्पितत्वेन निर्मलत्वात् , न च श्रावकाणां मुखबस्त्रिका निमूलेत्यपोद्यं, आगमो|क्तत्वात् संप्रदायागतत्वात अज्ञायमानप्रवर्तकत्वात् तां विना नामग्राहमपरकरणेन भावावश्यकादिकल्यानां काप्यागमेऽनमिधा| नाच, एवं सति यः संप्रदायगतं यथाजातविभागमुच्छिद्य आगमे संप्रदाये चारश्यमानसंवाद तद्विभागं फम्पयति सोऽपि घेत प्र. | माणं तदा व्यक्तं गोष्ठामाहिलादीनामपि प्रमाणस्वप्रसंगः, कश्चिदाह-श्रायकाणां सर्वानुष्ठानेषु उत्तरासंगमुद्रवेति, तदयुक्तं, आगमे | संप्रदाये च तथानुपलंभात , तथाहि-तुंगियाए नयरीए मज्झमज्झेणं निग्गच्छति, थेरे भगवंते पंचविहेणं अभिगमेणं अभिगच्छ-1 | ति, तं०-सचिनाणं दख्वाणं विउसरणयाए अचिनाणं दब्बाणं अविउमग्णयाए एगसाडिएण उत्तरासंगकरणणं चक्ष्फासे अंज| लिपग्गहेणं मणसो एगत्तीकरणेणं जेणेव थेग भगवंतो नेणं उबागच्छति, तिकम्युनो आयाहिणपयाहिणं करेंति जाब तिबिहाए पज्जुवागणाए पज्जवासिति' भगत २ उ० ५ १० १२ अभिसेकाओ हस्थिरयणाओ पचोरुहति अमिसिका २ ना अवहट पंच रायककुहाई त०-खग्गं छ उष्फेसं वाहणाउ बालवीयणि, जेणेव समण भगवं महावीरे तणेव उवागच्छइ २ ता ममणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छ ति, तंजहा सचित्ताणं दब्बाणं वि उसरणयाए अचित्ताणं दब्वाणं अविउमरणयाए एगसा
KAKAKKAKAAMKKAKKAKA KA
TABKKAKKARAKA&&&&&6681
॥१०॥
For Private And Personal use only