________________
Shin Mahathin Aradhana Kendra
Acharya Shri Kasagar
Gyanmandi
२५आचरणाप्रामाण्य
श्रीविचारा-या
वातशान्तिस्तवादिभिश्व चैत्यवन्दनविधिदर्शनेऽपि पञ्चदशे विचार आगमे यतीनां स्तुतित्रयेणव चैत्यवन्दनोकेति २ आवश्यकचू-1 मृतसंग्रहे ॥८५॥ यादावीपग्रहिकरजोहरणादीनि साक्षादुक्तान्युपलभ्य आबकाणां पंचविधाभिगमेन प्रवेशदर्शनाविंशतितमविचारे कृतसामायिक
पौषधानां वस्त्रांचलेनैव प्रमार्जनमिति ३ आवश्यकण्यादी कृष्णादिवंदनाधिकारे मुग्यानंतकवस्त्रांचलयोनामग्राहमनमिधाने तुल्ये बिंशतितमे विचारे अत्र मुखपोतिप्रत्युपेक्षणस्याभावात् कृष्णो वखांचलेनैव वंदन कुनवानिति, अत्रैव विचारे प्रदेशिवरुणरधमंढरादीनामंचलग्रहणे काप्यागमे साक्षाददृश्यमानेऽपि तहणविषया बहवोऽबधारणप्रयोगाः सन्ति ४ सूत्रकदंगवृत्तिआवश्यकवृत्तिद्वितीयवरवरिकाटिप्पनमा रिमंत्रकल्पादिषु तदुपलंभेऽपि अष्टत्रिंशत्तमविचार कल्याणकान्यागमे तावन्न विधियादे नापि चरितानुवादे न वा कापि रश्यन्ते इति ५, आगमे अनवस्थितातिचारस्य तत्क्षणपारणे यथाकथंचितकरणरूपन्योपदंशेऽपि एकोनचन्वागि। शिनमे अनवस्थितसामायिकस्य निषेधात् तर द्विसम्ध्यमेव विधेयमिति ६ पदपहितमे विचारे साधना पर्वसु भोजनानुजायै श्रावकाजाणामावश्यकचूायुक्तं देशभोजनं दृष्टान्तीकृतं,पत्रिंशत्तमे विचारे कथं चातुर्मासिकपाक्षिकेण श्रावकाणां पौपधभोजननिषेध उक्तः |७ आगमे कापि पाक्षिकस्य पञ्चदश्यां साक्षादनुपलम्मेपि द्वादशाधिकशतसंख्यविचारे कथं चातुर्मासिकपाक्षिके न चतुर्दश्यामिति ?, उच्यते, आगमे पश्चदश्यामेव तयोर्भणनादिति, जीतव्यवहारेण पूर्वाचार्याचरणायाः प्रमाणितत्वाजिनाज्ञान्त तत्वेऽपि एकोनरशतविचारे कथं पूर्वाचार्याणामाचरणा न मन्यन्ते ?,सतां सा जिनाज्ञेव प्रमाणमिति इत्यादीनि बहनि कान्यपि स्वरूपतोऽप्यागमेऽवर्त-|
मानानि कान्यपि चारश्यमानावधारणानि आगमपूर्वबहुश्रुताचरणोच्छेदकानि बहुधा सर्वपूर्वाचार्यपरिभवकारीणि शतपद्यादिषु नबी-1 RIनकल्पितात्ममतस्थापनाय प्रयुक्तानि दृश्यन्ते,अत एपां वचनानां यो बक्ता स पूर्वापरासमीक्ष्यभापी,सम्यग् अशाते सति चावधार-IS
MARAAAAAAAAAAAAKAMABE
AAAAAAAAAAAIIMKAKKAKAR
॥८
॥
For Private And Personal use only