________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
२८ उपधा
नविचारः | महानिशीथ प्रामाण्य च
धीविनारा- सिन्हामीसेचुदए मासादी दहिं चरिमंतु ॥२॥ निशी भापीठे, एजेणं भिक्षु सुताइपमेणं कालाइकमे आवास कुवीजा मृतसंग्रहे तस्मणं कारणिगम्स मिच्छुफाई गोयमा ! पायर्या उपदिसिजा, जे अणं अकारणिगा तेमि तु पंजहाजोगं चउन्थाइ उपएसेजा"| ॥८९|| महानि०प० २.१ किं बहुणा? जावट्याई रिमालचिइयंदणाद ओ पायच्छित्तहाणाई पन्नत्ताई नावइयं च णं पुणो विसेसेणं गोयमा
| असंखेजहा पंन विजनि" महानि पत्र २१० इत्यापनेकत्राणि, कियन्ति नियन्ते?, अत एपां ग्रन्थानामभिप्रायेण एकस्मिन्नन्यपिराधे मिश्पादकतभिन्नादिपारांचिताले प्रायश्चित्रं तन्पद विभागापेक्षया दृश्यने, सत्रे तु एकमेव निबद्धमस्ति, अपरं च-अविय हु। सुन भणिय, गुर पिममंनि मा भणह, मुने। एवं-संगवड, न मो हेऊ अत्ता जेणालिय या ॥१॥" व्यव० पीठे निशीथे च उ० २०, नन्वत्र ग्रन्थ केचनाप्यर्था यथा दृश्यन्ते न तथाऽन्वेष, किमत्र तत्त्वं, उच्यते, तनवं विशिष्टज्ञानवन्त एव विदन्ति, इतरे
नभिर्णयस्य कतमशक्यत्वान, दृश्यते चैवमन्यत्रापि यथा-व्याख्याप्रज्ञप्त्यां चतुरशीतिपदसहखाणि पदाग्रेण-पदपरिमाणेन, इह | Kाच यत्रार्थीपलब्धिस्तन्पदं, मतान्तरेण तु अष्टादशपदसहस्रपरिमाणत्वादाचारस्य, एतद्विगुणत्वाच्छेषांगानां व्याख्याप्रज्ञसेर्द्विलक्षी 11 अष्टाशीतिसहस्राणां पदानां भवति" इति सम. वृत्ती, इह शीतलजिनस्य व्यशीनिर्गणा गणधराच उक्ताः, आवश्यक त्वेकाशीति
रिति मतान्तरमिदं सम-वृ०, तथा कल्पचूणा आवश्यकचूणां च समवसरणाधिकारे श्रमणा निपीदन्ति श्रमण्यः श्राविका वैमानिकदेव्यश्च न निपोदन्ति,शेषा नब सभा यथाक्रमं तिष्ठंतीत्युक्तं,आवश्यकवृत्तौ तु साध्व्यो वैमानिकदेव्यश्च न निषीदन्ति केषांचिन्मतेन दोपदेवीत्रयमपि न निपीदति, शेपाः सप्त निपीदन्ति",भगवत्यां पुनः९ शतके ३३ उ० देवानंदा टिना चेवत्ति ऊर्श्वस्थानस्थितवानुपविष्टेत्यर्थः, तथा 'सासणभावे नाणं विउवगाहारगे उरलमिस्सं । नेगिंदिसु मामाणो नेहाहिगयं सुयमयंपि ॥२॥ पडशीतिके
RAAAAAAAAAAAAAAAAAAKAA
ZAAAAAAAAAAAAAAAAAAA
॥८॥
For Private And Personal Use Only