________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ॥८८॥
२२महानिशीथप्रामाण्य
KAAAAAAAAAAAAAAAAAAAAI
रसूत्राभिप्राये परिज्ञाते सति विरोधगंधोऽपि नोपलभ्यते, तथाहि-अहवा मुत्तनिबंधो ओहो अन्थो य होइ ववहारो। अविसमुत्तिव | ओहो जो उ विसेसो स वित्थारो ||१|| निशीथ भा० उ०२० पत्र ३३१ नृत, इह निशीथे रात्रमात्रबद्धं ओघः यथाविवक्षितसूत्रे तदुक्तापराधे मासगुरु, शेषश्चार्थविभागो यथा प्रथमपौरुष्यां विवक्षितापराधे मुलं द्वितीयायां छेदः तृतीयायां पड्गुरुः चतुथ्या चतुगुरुः पञ्चम्यां मासगुरु:, एवं चेव सव्वमुत्तेसु जो अणुवाई अत्थो सोवि सव्वो विभागो, अथवा द्रव्यादिपुरुषरविशेषितः स ओघः, द्रव्यादिविशिष्टं पुनः सर्व विस्तारः, ओहेणिन्थं सन्थाण सट्ठाण विभागओ य विधागे। चरणविमुद्धिनिमित्तं पछि सुपु. रिसजाते य ॥शा तत्र ओघनिष्पन्नं स्वस्थानं यत् सूत्रे निबद्धं प्रायश्विनं प्रतिसूत्र च करणकारणानुमतिरूपा सातिजणाए य, एतानि |त्रीण्यपि प्रायश्चित्तान्योघोपनिबद्धानि, एताउ परं जं विभागेण दंसिजति मुनमुइयं सव्वं वित्थागे, एयपि बहुपिई वभेन्तो जत्थ जन्थ मुत्सनियाओ सोवि ओहो, सेसं विस्थारो, तं ओहविभागपच्छित्तं पडिसेवणापगार जाणित्ता आयरियादिपुरिमविसेमं च जाणिना मालिण्णविसोहिनिमिनं च दिति, मुत्तभणिया अन्थभणिया वा जे अबराहपदा ते सम्वेवाणिजा.एस निच्छियन्था निशीथनर्णिपर्थः, एवं मासियं सेवित्ता उत्चरिएगुत्तरबुद्दीए दुतिचउजावपारंचियं पावइति मण्णामि-किं चाहं मण्णे तहत्ति-तेण पगारेण मासियं पडिसेविता मिण्णमासादो हिहाहुत्ति परिहाणी भवति जावपणगंति, अहवा पारंचियाओ हिट्ठाहुत्ती परिहाणी जाब पणगंति, तथा मासासहअज्झवसाणट्ठाणा तडिएण मासे पडिसविए अपलिउंचिउं आलोएमाणम्स मट्ठाणंति-मासं थेव दिति, अह आलोएइ पलिउंचिउंदुमासादियाण जे अरुहा अज्झवसाणट्ठाणा तट्टिएण मासो पडिसेविओ तो इत्थ दुमासतिमासे हि वि सुज्झिहिइत्ति ताहे जिणा-18 मुपपवहारिणो या गुरुपएसेण अहिगंपि दिति पच्छितं' निशी० ० उ० २० 'सचिने लहगादी अभियगमणमि अदुहिं मपर्य।
AKANT TANAAKAAAAAAAAAAA
11८८॥
For Private And Personal Use Only