________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारामृतसंग्रहे ।।५७॥
वर्धमानस्तुतयः
NAAAAAAAKAAMAKKAKAA6I
गृहस्थसं सृष्टायनधिकारिणोऽपि पारिष्ठापनिकाकारोच्चारणेन प्रत्याख्यान्नि.अखंडं मत्रमुचारणीयमिति न्यायात् ,एवं गृहस्थानामपीति नदोषः । तस्मात् पद्विधावश्यकमपि श्रावकस्थास्तीति प्रतिपत्तव्यमित्यलं विस्तरेणेति गाथार्थः ४४ ॥ प्रथमपंचाशकवृत्तौ ।। श्रीमुनि
चन्द्रमरिश्रीहेममूरिश्री विजयसिंहरा रिश्रीदेवेन्द्रमरिप्रमुखालब्धसंख्यपूर्वबहुश्रुतसंविनविरचितेपु योगशासदिनकत्यवृश्यादिबहुप्रकारणेप्यपि श्रावकाणां प्रतिक्रमणं माक्षादुक्तमस्ति ।। इति श्रावकाणां प्रतिक्रमणविचार:६॥
वर्धमानस्तुनयः नाओ य थुईओ एगसिलोगादि वहूतियाओ अ अक्खरादीहिं वा सरेण वा वर्र्तण तिण्णि भणिऊणं ततो पाओसियं करिति,प्रभातावश्यक तु पच्छा निधि श्रुतीओ अप्पसद्देहिं तहेव भष्णंति जहा घरकोइलियादी सत्ता न उहिति,कालं वंदित्ता निवेटिंति, जइ चेइयाणि अस्थि तो वंदंति" आव ०५३८२,'आवासय काऊणं जिणोबइदं गुरुवएसेण । तिण्णि थुती पडिलेहा कालस्स विही इमो तत्थ ।।१।। आवश्यके निशीथे व्यवहारे च, अत्र चूर्णि:-जिणेहिं गणहराणं उबदिई,ततो परंपरएण जाव अम्हं गुरूव | एसेण आगनं काउं आवस्मगं अण्णे निष्णि थुतीओ करिति, अहबा एगा एगसिलोगिया- तेसि समसीए कालबेलापडिलेहणविही इमा कायव्या" आव० चू निशीथ०3०१९ चूणों च, जिणेहिं उवदिटुं गणहराणं, गुरूवएसेणंति-अम्हं आयरिउवज्झाएहिं जहा| उबदिट्ट तिणि थुतीओ पढमा एगसिलोगिया चिनिया बिसिलोगिया ततिया तिसिलोगिया" व्यव० चू० उ ७, "प्रतिक्रमणप-| रिसमाप्तौ ज्ञानदर्शनचारित्रार्थ स्तुतित्रये दत्ते सति एतेषां मुखवखिकादीनां प्रत्युपेक्षणासमात्यनन्तरं यथा सूर्य उद्गच्छत्येष प्रत्युप्रेक्षणकालविभाग" इति ओघ वृत्तौ पत्र ९९, इह यात्रिश्लोकिकाद्याः स्तुतयो याश्च पदाक्षरादिमिर्वर्द्धमाना वर्द्धमानस्वरेण वा भणनीया उक्ताः सन्ति ता नामग्राहं काप्यागमचूर्णिवृश्यादौ न दृश्यन्ते, परमाचार्यपरंपरागतं 'नमोऽस्तु वर्द्धमानाये'त्यादि 'वि
AAAAAAAAAAAAAAAAAAZ
|
॥
७॥
For Private And Personal Use Only