________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
३चातुर्मासिक
| विचार
श्रीविचारा- लोंके पतितेति व्यवहियते, वर्षाकालस्य चतुर्मासप्रमाणस्य श्रावणादेः तृतीयपर्वणि एकपष्टिलमा द्वापष्टितमा च तिथिनिधनमृतसंग्रहे । मुपगतेति प्रथमोऽवमरात्रः, तस्यैव सप्तमे पर्वणि द्वितीयोऽवमरात्रः, तदनन्तरं शीतकालस्य तृतीये पर्वणि मूलापेक्षया एकादशे ॥३१॥
पर्वणि तृतीयः, ततः शीतकालस्य सप्तमे पर्वणि मूलापेक्षया पंचदशे पर्वणि चतुर्थः, पुनरुष्णकालस्य तृतीये पर्वणि मूलापेक्षया | एकोनविंशतितमे षष्ठः, तथा चोक्तं-तइयंमि ओमरतं कायच्वं सत्तमंमि पञ्चमि । वासहिमगिम्हकाले चाउम्मासे विधीयते ।।१।। इह आषादाद्या ऋतवो लोके प्रसिद्धिमैयरुस्ततो लौकिकथ्यवहारमपेक्ष्यापाढादाराभ्य प्रतिदिवसमेकैकद्वापष्टिभागहान्या वपाकालादिपु गतेषु तृतीयादिषु पर्वसु यथोक्ता अवमरात्राःप्रतिपाद्यन्ते,परमार्थतः पुनः श्रावणबहुलपक्षप्रतिपल्लक्षणयुगादित आरभ्य चतुश्चतु:पातिकमे वेदितव्याः। रूवाहिगा उ ओया विगुणा पचा हवंति कायब्धा । एमेव हवइ जुम्मे इकत्तीसा जुया पथ्या ॥१॥ तिथयो द्विविधाः-ओजोरूपा युग्मरूपाश्च, ओजो-विषम युग्म-सम, तत्र या ओजोरूपास्ताःप्रथमतो रूपाधिकाः क्रियते, ततो हिगुणाः, | तथा च सति तस्यास्तस्यास्तिथेमुग्मपर्वाणि समागतानि भवन्ति, 'एमेव हवइ जुम्मे' इति या अपि युग्मरूपास्तिथयस्ताम्बपि एवमेव-पूर्वोक्तनैव प्रकारेण प्रवर्तनीय, नवरं द्विगुणीकरणानन्तरं एकत्रिंशद्युताः सत्यः ओजः पर्वाणि भवन्ति, इयमत्र भावना-यदा|ऽयं प्रश्न:-कमिन् पर्वणि प्रतिपयवमरात्रीभूतायां द्वितीया समापततीति ?, तदा प्रतिपत् किलोद्दिष्टा, सा च प्रथमा तिथिरित्येको |ध्रियते, स रूपाधिकः क्रियते, जाते द्वे रूपे, ते अपि द्विगुणीक्रियेते, जाताश्चत्वारः, आगतानि चत्वारि पर्वाणि, ततोऽयमर्थःSयुगादितश्चतुर्थे पर्वणि प्रतिपद्यनमरात्रीभूतायां द्वितीया समाप्तिमुपयातीति, युक्तं चैतत् , तथाहि-प्रतिपघुद्दिष्टायां चत्वारि पर्वाणि |
समागतानि, पर्व च पञ्चदशतिथ्यात्मकं, ततः पञ्चदश चतुर्भिर्गुण्यन्ते, जाता पष्टिः, प्रतिपदि द्वितीया समापतनीति द्वे रूपे तत्रा-1
BAAAAAAAAAAAAAAAAAAAZ
RBAMAAAAAAAAAAAAAAAD
॥३१॥
For Private And Personal Use Only