________________
जिनवचने सूत्रलक्षणं
श्रीविचारामृतसंग्रहे ॥१३॥
KAB&AAAAAAAAAAAAA&&&
खादृष्टार्थनिबंधरूपित्वभापिणः कथं न मिथ्यावादिवं इति ललितविस्तरादिवृत्तिचूणीविचित्रसामाचारी उपदेशमालायोगशास्खदिनकल्यायनेकप्रकरणजिनादिचरित्र पवित्र नसूनप्रकरम् १२॥
एवं च जिनप्रवचने महासमुद्रवद्भीरे व्यवस्थिते सति कानि शास्त्राणि सूत्रलक्षणोपेतानि कानि च नेति ?, उच्यते, श्रूयतां PS तावत् सूत्रलक्षणं-अप्पगंथमहत्थं बत्तीसादोस विरहियं जं च । लक्वणजुतं सुनं अहहि य गुणेहिं उववेयं ॥१।। अलियमुवधायजणयं निरन्थगमवत्थर्य छलं दुहिलं । निस्सारमहियमूर्ण पुणरुनब्बाहतमजुनं ।।२।। कममिअवयणमिणं विभत्तिभिण्णं च लिंगभिण्णं च । अणभिहि यमपयमेव य सभावहीणं बवहितं च ।।३।। कालजतीछविदोसा समयविरुद्धं च बयणमित्तं च । अस्थावत्ती |दोसो हवंती असमासदोमो य ा उवमारूवगदोसो परप्प(अत्था)वती असंधिदोसो य। एए उ सुत्नदोसा बत्तीसं होंति नायग्वा
निदोसं सारवंतं च, हेउजुनमलकियं । उवणीतं मोबयार च, मितं मधुरमेवय ।।६।। कल्पभाष्यपीठे । गणधरादिकृतं च शासं सत्र लक्षणोपेतं भवति, तथाहि-"सुनं गणहररइयं तहेव पत्तेयबुद्धरइयं च । मुअकेवलिणा रइअं अभिन्नदसपुविणा रइयं ॥१॥ संग्रहण्यां, अथ सूत्रलक्षणोपेतशाखाणि नामग्राहमुच्यन्ते, तद्यथा-अंग ११ उपांग १२ आवश्यकदशकालिकपिण्डनियुक्तिउत्तराध्ययनरूपमूलग्रन्थ ४ दशाश्रुतस्कंधकल्पव्यवहारनिशीथमहानिशीथलक्षणच्छेदग्रन्थ ५ रूपग्रन्थानां ३२ निश्चितं मत्रत्वं, गणधरादिकृतत्वस्य सुप्रसिद्धत्वात् , पाक्षिकमूत्रोक्तत्वात , सप्ताष्टानां नंद्यादिवर्तमानग्रन्धानां च, ऋषिभापितान्यपि मूत्ररूपाणि, परं तानि
चतुःपञ्चपरमप्तादिप्रतिनियतगाथादिप्रमाणानि रश्यन्ते, सांप्रतं योगविधानादिषु च तेषां योगविधिर्न दृश्यते, भाष्यवृत्यादि च कान यते, कापि योगविधौ २१ प्रकीर्णकानि दृश्यन्ते, तेषु च प्रतिनियतानामेव जीतकल्पादीनां च रचयितारो नामग्राहं ज्ञार्यते
ARARAATHAAAAAAAAAA
॥१३॥
For Private And Personal Use Only