________________
Shri Mahava Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे
॥१२॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
खशाखा प्रशाखम् ११ ॥
ललितविस्तरादिवृत्तिचूर्योऽपि सूत्रसंबद्धत्वात् तथाविधबहुश्रुतदृष्टत्वाच्चावश्यक नंद्यादिवृत्तिचूर्णिवदेव प्रमाणयितव्याः, यत एकत्राप्रमाणत्वप्रतिपत्तौ अन्यत्रापि तत् प्रसज्यते, विशेषाभावात्, विचित्रसामाचारीविहितार्था अपि प्रमाणं, यदुक्तं- 'अस्थि णं भंते! समणा णिग्गंधा कंखामोहणिज्जं कम्मं वेति १, हंता' अस्थि कहनं भंते !०, गो० तेहिं तेहिं नाणंतरेहिं दंसणंतरेहिं चरितंतरेहिं लिंगंतरेहिं पत्रयणंतरेहिं कप्यंतरेहिं मग्गंतरेहिं मयंतरेहिं नियमंतरेहिं पमाणंतरेहिं संकिया कंखिया विचिगिच्छिया भेयसमावन्ना कलुससमावना एवं खलु समणा निग्गंथा कंखामोहणिज्जं कम्मं वेईति' अत्र 'मग्गंतरेहिं'ति पदस्येयं वृत्तिःमार्ग:- पूर्वपुरुषक्रमागता सामाचारी तंत्र केपांचित् द्विश्वैत्यवंदनानेकविधकायोत्सर्गकरणादिकाऽऽवश्यकसामाचारी, तदन्येषां तु न तथेति किमत्र तत्त्वमिति, समाधिश्च गीतार्थाशठप्रवर्तिताऽसौ सर्वापि न विरुद्धा, आचरितलक्षणोपेतत्वाद्, आचरितलक्षणं चेदं - 'असदेण समाइनं जं कत्थइ केणई असावज्जं । न निवारियमन्नेहिं बहुमणुमयमेयमायरियं ||१|| 'ति भग० प्रथ० शतक उ० |३ | तथोपदेशमाला योगशास्त्रदिनकृत्याद्यनेकप्रकरणानि जिनादिचरित्राणि च प्रमाणं, परंपरागतार्थसंग्रहात्मकत्वात् बहुश्रुताशठकतत्वात् बहुश्रुतश्च प्रमाणीकृतत्वात् संग्रहणिवत्, यथोक्तहेतुत्रयशून्यं न तत्प्रमाणं कल्पितकथाविचारादिवत् ननु तेषु कियन्तोऽप्यर्थाः पूर्वशास्त्रेष्वदृष्ट्वा कैश्चित् प्रकरणादिषु निबद्धाः संभाव्यन्ते वर्तमानागमे तेषामनुपलभ्यमानत्वात्, मैवमुच्यतां यतस्तेषां ग्रन्थकाराणां काले यावन्ति श्रुतानि पूर्वायुद्धृतान्यभूवन् तेषु कियंत्येव सन्ति, न सर्वाणि, तथा च सति बहुश्रुतकृतेषु परः सहस्रप्रवचन| हृदयज्ञगीतार्थप्रमाणीकृतेषु जिनांकरसिकपरो लक्षसंविप्रजनानुष्ठीयमानार्थेषु जिनप्रवचनप्राप्तप्रौढप्रतिष्ठेषु प्रकरणादिशास्त्रेषु पूर्वशा
3
For Private And Personal Use Only
जिनवचनेललितविस्तरादिप्रामाण्यं १२
॥१२॥