________________
श्रीविचारा- मृतसंग्रहे ॥१२॥
BENAKSHEAAAAAAAABAR
तथाहि-तथा चाह भगवानुमास्वातिवाचकः- सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग" इति नं दिवृत्ती, धर्मसंग्रहण्यनेकान्तजय
जिनवचने |पताकापश्चवस्तुकोपदेशपदलपशुद्धिलोकतचनिर्णययोगबिन्दुधर्मविन्दुपश्चाशकषोडशकाष्टकादिप्रकरणानि चतुर्दशशतमितानि पूर्वथु- पंचकल्पादि तब्युच्छेदकालानंतर पंचपंचाशता वदिवंगतैः श्रीहरिभद्रसूरिभिर्विरचितानि । गुरुतमैरपि तेषां गुरुत्वमुक्तं, तथाहि-'वृद्वव्या- रामाण्य११ ख्यानुसारेण, अत्ति वक्ष्ये समासतः। पंचाशकाहूवशास्त्रस्य, धर्मशाखशिरोमणेः ॥१॥ इह हि विस्फुरभिखिलातिशयतेजोधामनि दुष्पमाकालविपुलजलपटलावलुप्यमानमहिमनि नितरामनुपलक्ष्यीभूतपूर्वगतादिबहुतमग्रन्थतारकानिकरे पारगतपदितागमांबरे पटुतमबोधलोचनतया सुगृहीतनामधेयो भगवान् श्रीहरिभद्रमरिः तथाविधपुरुषार्थसिद्ध्यर्थिनामपटुष्टीनामुममितजिज्ञासावुद्धिकन्धराणामै युगीनमानवानामात्मनोपलक्ष्यमाणान् विवक्षितार्थसार्थसाधनसमर्थान् कतिपयप्रवचनार्थतारतारकविशेषानुपदिदर्शयिपुः पंचाशद्गाथापरिमाणतया पंचाशकाभिधानानि प्रकरणानि चिकीर्षु रित्यादि पंचाशकवृत्ती नवाजपत्तिकारकश्रीअभयदेवसूरयः।। "सूर्यप्रकाश्यं क नु मण्डल दियः ?, खद्योतकः कास्य विभासनोद्यमी? । कधीशगम्यं हरिभद्रसद्वचः ?, काधीर तत्र विभावनो-| यतः ? ॥१॥ अष्टकवृत्ती । "तथा चावाचि प्रकरणचतुर्दशशतीसमुत्तुंगप्रासादपरम्परासूत्रणैकरात्रधारेरगाधसंसारवारिधिनिमज-| जन्तुजातसमुत्तारणप्रवणप्रधानधर्मप्रवहणप्रवर्तनकर्णधारभगवत्तीर्थकरप्रवचनावितथतयप्रयोधप्रसतप्रवरप्रज्ञाप्रकाशतिरस्कृतसमस्त तीर्थिकचक्रप्रवादप्रचारैः प्रसूतनिरतिशयस्याद्वादविचारः श्रीहरिभद्रसूरिभिः" स्याद्वादरत्नाकरे श्रीदेवसूरयः, इति पंचकल्पजीतकल्पक्षेत्रसमाससंग्रहणिविशेषणवतीविशेषावश्यकऋषिभाषितवसुदेवहिंडियोनिप्राभृतअजितशांतिस्तवकर्मप्रकृतिसंस्कृतप्राकतव्याक|रणकर्मग्रन्थचैत्यवंदनभाष्यादिसंमत्यादिदर्शनशाखउमास्वातिवाचकश्रीहरिभद्रसरिकृतानेकप्रकरणाचनेकग्रन्थरूपविस्तृतसर्वतोमु-15
MBBBBMAHARAAKAKAKKAR
For Private And Personal Use Only