________________
Shri Mahava Jain Aradhana Kendra
श्रीविचारा-| मृतसंग्रहे ॥१०॥
www.kobatirth.org
Acharya Shri Kailasagarsun Gyanmandir
वन्निया सस्थे । अग्गेणिपुत्रमज्झे संखेवं वित्थरे मुत्तुं || १ || चतुर्थखंडप्रान्ते योनिप्राभृते, निसीहमादिस्स छेयसुयस्स जो अस्थ आगतो सुत्तं वा मोकलाणि वा पच्छित्तविहाणाणि मंतादि वा जोणीपाहुडं वा गाहिंतो अन्नत्थ वा गाहेइ निशी० ० उ० १७ । बेहयाई वंदित्ता संतिनिमित्तं अजित संतित्थओ परियट्टिजति, आव० चूणां पारि०। “बहुउ" इत्यादि, पूर्वगतं सूत्रमन्यश्च विनेयान् वाचयंतीति वाचकास्तेषां वंशः - क्रमभाविपुरुषप्रवाहः स वर्द्धतां इत्यादि, यशोवंशो मूर्ती यशसो वंश इव पर्वप्रवाह इव यशोवंशः, अनेनापयशः प्रधानपुरुषवंशव्यवच्छेदमाह, तथा हि अपयशः प्रधानानामपारसंसारस रित्पतिश्रतः पतितानां परममुनिजनोपधृतलिङ्गविडंबकानामलं संतानपरिवृद्धयेति केषां संबंधी वाचकवंशः परिवर्द्धतामित्याह - आर्यनागहस्तिनामार्यनंदिलक्षपण शिष्याणां कथंभूतानामित्याह - 'व्याकरणे' त्यादि, तत्र व्याकरणं च प्रश्नव्याकरणं वा करणं च पिण्ड विशुद्ध्यादि, उक्तं च-'पिंड विसोही ० ' भंगी भंगबहुलं श्रुतं कर्म्मप्रकृतिः प्रतीता, एतेषु प्ररूपणामधिकृत्य प्रधानानां " नंदिवृत्तौ । शतकादिकर्म्मग्रन्थाः शिवसूर्यादि मिरग्रायणीयादिपूर्वेभ्यः समुद्धृता इति । चैत्यवंदन भाय्यादीनां न चानागमत्वं यदुक्तं चंदपि कायव्यं तिसंझं, तंपिय विहिणा आगमभणिएण, भणियं च- 'तिभि निसीही तिन्नि य पयाहिणा' इत्यादि उत्त० १० लघुवृत्तौ । संमत्यादिदर्शनशास्त्राणि श्रीसिद्धसेन मल्लवादिश्रीदेवसूर्याचनेकचयुतग्रथितानि द्रव्यानुयोगरूपाणि यदुक्तं द्रव्यानुयोगः सदसत्पर्यालोचनारूपः मच दृष्टिवादः संमत्यादिरूपश्ध ओघ० वृत्तौ गा० ७ | श्रावक प्रज्ञप्तिप्रशमरतितार्थादीनि पञ्चशतप्रमाणानि प्रकरणानि उमास्वातियाचककृतानि, स च पूर्वधरो वाचकविशेषितच्छात्, यदुक्तं पूर्वगतं सूत्रमन्यच विनेयान् वाचयन्तीति वाचकाः, नंदिवृ०, बादी य | खमासमणे दिवायरे वायगत्ति एगडा । पुञ्चगयंमि उ सुत्ते एए सदा पयति ||१|| कथावली गंथे, प्रमाणभृतश्चासौ पूर्वबहुश्रुतानां,
For Private And Personal Use Only
जिनवचने पंचकल्पादि ग्रामाण्यं ११
||१०||